Occurrences

Rājamārtaṇḍa

Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 1.0 kāyaḥ pāñcabhautikaṃ śarīram //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 45.1, 13.0 kāyasampad vakṣyamāṇā tāṃ prāpnoti //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 45.1, 16.1 kāyasampadam āha //
RājMār zu YS, 3, 46.1, 3.0 iti kāyasyāvirbhūtaguṇasampat //
RājMār zu YS, 3, 48.1, 2.0 kāyanirapekṣāṇām indriyāṇāṃ vṛttilābho vikaraṇabhāvaḥ //