Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 3.2 ālasyaṃ cāpravṛttiś ca gurutvātkāyacittayoḥ //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 128.1 śmaśāne mṛtam utsṛṣṭaṃ dṛṣṭvā kāyam anāthakam /
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 33, 7.2 arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ //
LiPur, 1, 39, 54.1 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt /
LiPur, 1, 71, 7.3 trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt //
LiPur, 1, 82, 30.1 mahākāyo mahātejā mahādeva ivāparaḥ /
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
LiPur, 1, 85, 87.2 vācā ca manasā caiva kāyena draviṇena ca //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 90, 22.2 vyatikramāś ca ye kecid vāṅmanaḥkāyasaṃbhavāḥ //
LiPur, 1, 91, 39.1 samakāyaśirogrīvo dhārayan nāvalokayet /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 98, 147.2 akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ //
LiPur, 1, 104, 8.2 akāyāyārthakāyāya hareḥ kāyāpahāriṇe //
LiPur, 1, 104, 8.2 akāyāyārthakāyāya hareḥ kāyāpahāriṇe //
LiPur, 1, 104, 9.1 kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te /
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 2, 5, 9.1 arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 5, 39.3 vāsudevaparo nityaṃ vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 9, 22.2 bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
LiPur, 2, 20, 32.1 evaṃvṛttasamopetā vāṅmanaḥkāyakarmabhiḥ /