Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 11, 11.1 pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset /
GarPur, 1, 11, 16.2 anantaṃ vinyaset paścāt pūrvakāyonnataṃ sthitam //
GarPur, 1, 12, 2.1 yaṃ raṃ vaṃ lamiti kāyaśuddhiḥ /
GarPur, 1, 12, 3.1 tatastrividhaḥ karakāyanyāsaḥ /
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 19, 12.2 kāyasya vāmabhāge tu striyā vāyuvahātkarāt //
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 68, 4.2 kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ //
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 143, 43.1 rākṣasāṃśca mahākāyān kālāñjanacayopamān /
GarPur, 1, 147, 83.1 kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ /
GarPur, 1, 152, 10.2 bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam //
GarPur, 1, 164, 32.2 tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā //
GarPur, 1, 166, 8.2 karotyeva punaḥ kāye kṛcchrānanyānupadravān //
GarPur, 1, 166, 37.2 kṛtsnasya kāyasyārdhaṃ syādakarmaṇyamacetanam //
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 168, 29.2 rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //