Occurrences

Yogasūtra
Ratnaṭīkā
Rasaratnākara

Yogasūtra
YS, 3, 21.1 kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃyoge 'ntardhānam //
YS, 3, 29.1 nābhicakre kāyavyūhajñānam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 19.1 tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Rasaratnākara
RRĀ, Ras.kh., 2, 9.1 valīpalitanirmukto divyakāyo mahābalaḥ /
RRĀ, Ras.kh., 2, 11.2 raso vajreśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 42.2 raso vaṭeśvaro nāma vajrakāyakaro nṛṇām //