Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Liṅgapurāṇa
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 23.1 bhūmidehaprabhedena deśam āhur iha dvidhā /
Laṅkāvatārasūtra
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
Liṅgapurāṇa
LiPur, 2, 21, 49.2 tattvatrayaprabhedena caturbhiruta vā tathā //
Rasendracintāmaṇi
RCint, 7, 12.0 kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //
Rasārṇava
RArṇ, 14, 31.1 śatakoṭiprabhedena guṭikā divyarūpiṇī /
Ānandakanda
ĀK, 1, 23, 625.1 daśakoṭiprabhedena ghuṭikā divyarūpiṇī /
Śyainikaśāstra
Śyainikaśāstra, 4, 2.1 hastamuṣṭiprabhedena moko dvividha ucyate /
Gheraṇḍasaṃhitā
GherS, 3, 56.1 tāvad vāyuprabhedena kumbhikā ca bhujaṅginī /
Haribhaktivilāsa
HBhVil, 5, 262.4 keśavādiprabhedena mūrtidvādaśakaṃ smṛtam //