Occurrences

Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Bṛhatkathāślokasaṃgraha
BKŚS, 17, 145.1 mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām /
Liṅgapurāṇa
LiPur, 2, 28, 66.2 viṣṭarāṃ subhagāṃ caiva vardhanīṃ ca pradakṣiṇām //
Matsyapurāṇa
MPur, 17, 60.1 bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan /
MPur, 172, 47.2 śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām //
Garuḍapurāṇa
GarPur, 1, 96, 38.2 devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 33.2 prātar utthāya yastasyāḥ kurute tu pradakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 85, 89.1 jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 97, 167.1 pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 71.2 pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca //
SkPur (Rkh), Revākhaṇḍa, 125, 38.1 iti dvādaśanāmāni japankṛtvā pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 126, 8.1 tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 172, 57.1 devālaye tu rājendra yaśca kuryāt pradakṣiṇām /