Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 29, 20.1 ātyantikaphalapradaṃ mokṣasaṃsāramocanam /
Carakasaṃhitā
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 5, 96.1 vṛṣyaṃ saugandhyam āyuṣyaṃ kāmyaṃ puṣṭibalapradam /
Ca, Sū., 27, 137.1 madhurāmlakaṣāyatvātsaugandhyācca rucipradam /
Ca, Sū., 27, 139.2 pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam //
Ca, Sū., 27, 144.2 kaṣāyaviśadatvācca saugandhyācca rucipradam //
Ca, Cik., 1, 4, 24.2 sattvasmṛtiśarīrāgnibuddhīndriyabalapradam //
Ca, Cik., 1, 4, 25.2 viṣālakṣmīpraśamanaṃ sarvavācogatapradam //
Ca, Cik., 2, 1, 50.2 vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca //
Mahābhārata
MBh, 12, 330, 36.1 yat taddhayaśiraḥ pārtha samudeti varapradam /
Agnipurāṇa
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 5, 33.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam /
AHS, Sū., 6, 79.1 hṛdyaṃ paṭolaṃ kṛminut svādupākaṃ rucipradam /
AHS, Sū., 6, 136.2 drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam //
AHS, Sū., 6, 146.1 kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam /
AHS, Śār., 1, 41.2 payasā lakṣmaṇāmūlaṃ putrotpādasthitipradam //
AHS, Cikitsitasthāna, 1, 95.2 balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam //
AHS, Cikitsitasthāna, 3, 110.1 vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam /
AHS, Cikitsitasthāna, 3, 117.2 uraḥsaṃdhānajananaṃ medhāsmṛtibalapradam //
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Kalpasiddhisthāna, 2, 4.2 mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam //
AHS, Utt., 6, 25.2 unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam //
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 24, 56.1 yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam /
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 29.2 kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam //
Kūrmapurāṇa
KūPur, 1, 1, 124.1 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
KūPur, 2, 19, 30.2 brāhmaṇānāṃ kṛtyajātamapavargaphalapradam //
KūPur, 2, 21, 35.2 na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam //
KūPur, 2, 26, 2.2 dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam //
KūPur, 2, 26, 10.2 anyathā dīyate yaddhi na tad dānaṃ phalapradam //
KūPur, 2, 26, 35.2 dīyate viṣṇave vāpi tadanantaphalapradam //
KūPur, 2, 34, 23.2 ekāmraṃ devadevasya gāṇapatyaphalapradam //
KūPur, 2, 36, 9.1 anyaṃ magadharājasya tīrthaṃ svargagatipradam /
KūPur, 2, 37, 129.2 jñānaṃ tu kevalaṃ samyagapavargaphalapradam //
KūPur, 2, 39, 61.3 piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam //
KūPur, 2, 40, 13.2 varāhatīrtham ākhyātaṃ viṣṇulokagatipradam //
KūPur, 2, 42, 6.1 piṇḍadānādikaṃ tatra pretyānantaphalapradam /
Liṅgapurāṇa
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
Matsyapurāṇa
MPur, 17, 1.3 śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam //
MPur, 17, 63.2 śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam //
MPur, 22, 7.2 yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam //
MPur, 22, 8.2 pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam //
MPur, 22, 12.2 tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam //
MPur, 22, 22.1 adyāpi pitṛtīrthaṃ tatsarvakāmaphalapradam /
MPur, 53, 30.1 tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam /
MPur, 53, 57.3 hemadhenvā yutaṃ tacca brahmalokaphalapradam //
MPur, 54, 5.2 kramānmuktipradaṃ deva kiṃcidvratamihocyatām //
MPur, 54, 31.2 kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām //
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 96, 22.3 vratamasti muniśreṣṭha yadanantaphalapradam //
MPur, 97, 1.2 yadārogyakaraṃ puṃsāṃ yadanantaphalapradam /
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 101, 24.3 etat kīrtivrataṃ nāma bhūtikīrtiphalapradam //
MPur, 101, 28.3 etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam //
MPur, 101, 39.2 etacchīlavrataṃ nāma śīlārogyaphalapradam //
MPur, 101, 45.3 etatkāntivrataṃ nāma kāntikīrtiphalapradam //
MPur, 101, 61.2 vrataṃ vaināyakaṃ nāma śivalokaphalapradam //
MPur, 101, 62.3 etat phalavrataṃ nāma viṣṇulokaphalapradam //
MPur, 101, 63.3 etat sauravrataṃ nāma sūryalokaphalapradam //
MPur, 101, 75.2 candravratamidaṃ proktaṃ candralokaphalapradam //
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
Suśrutasaṃhitā
Su, Sū., 45, 68.1 vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /
Su, Sū., 45, 80.1 dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam /
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 180.2 balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //
Su, Sū., 46, 189.1 kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam /
Su, Cik., 24, 80.2 tadāyurbalamedhāgnipradam indriyabodhanam //
Su, Cik., 24, 81.1 śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradam /
Su, Cik., 38, 46.2 grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam //
Su, Utt., 64, 30.1 madyāni ca prasannāni yacca kiṃcit balapradam /
Viṣṇupurāṇa
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Viṣṇusmṛti
ViSmṛ, 30, 29.1 yasmād anadhyāyādhītaṃ nehāmutra phalapradam //
Yājñavalkyasmṛti
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 10.2 dravyakriyādevatānāṃ karma karmaphalapradam //
Bhāratamañjarī
BhāMañj, 13, 1531.2 nijābhimatadānaṃ ca sarvakāmaphalapradam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, Candanādivarga, 54.2 jayedvātakaphau cāpi medhyaṃ kāntipradaṃ bhavet //
DhanvNigh, 6, 44.2 śuddhaṃ mṛtaṃ saukhyabalapradaṃ syād vaikrāntabhasmāpi rasāyanaṃ ca //
Garuḍapurāṇa
GarPur, 1, 31, 32.1 rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 51, 2.1 dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 81, 21.1 nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam /
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
GarPur, 1, 169, 26.1 pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam /
Hitopadeśa
Hitop, 3, 70.4 kintu tadanuṣṭhitam eva phalapradam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 198.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukrapradaṃ laghu /
MPālNigh, 4, 4.1 kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /
Mahācīnatantra
Mahācīnatantra, 7, 2.1 manaścāñcalyaharaṇam kiṃ samādhiphalapradam /
Rasahṛdayatantra
RHT, 4, 14.1 mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /
RHT, 4, 14.2 tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //
Rasamañjarī
RMañj, 2, 36.2 śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //
RMañj, 5, 16.2 āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //
RMañj, 9, 46.2 ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param //
Rasaprakāśasudhākara
RPSudh, 7, 35.1 āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /
Rasaratnasamuccaya
RRS, 4, 15.2 vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //
RRS, 4, 31.2 brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 4, 76.2 saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //
RRS, 5, 13.3 arilohena lohasya māraṇaṃ durguṇapradam //
RRS, 5, 96.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RRS, 16, 77.1 hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam /
Rasaratnākara
RRĀ, R.kh., 1, 4.2 pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //
RRĀ, V.kh., 8, 29.1 tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
Rasendracintāmaṇi
RCint, 8, 259.1 vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /
Rasendracūḍāmaṇi
RCūM, 8, 35.2 dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ //
RCūM, 12, 24.2 brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //
RCūM, 12, 25.1 uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 12, 68.1 varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /
RCūM, 13, 17.2 vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //
RCūM, 14, 15.1 arilohena lohasya māraṇaṃ durguṇapradam /
RCūM, 14, 38.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //
RCūM, 14, 94.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
Rasendrasārasaṃgraha
RSS, 1, 134.1 āyuṣyaṃ saukhyajananaṃ balarūpapradaṃ tathā /
RSS, 1, 144.1 kuṣṭhapradaṃ pinākaṃ syāddarduraṃ maraṇapradam /
RSS, 1, 144.1 kuṣṭhapradaṃ pinākaṃ syāddarduraṃ maraṇapradam /
Rasārṇava
RArṇ, 6, 7.1 kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /
RArṇ, 6, 7.1 kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /
RArṇ, 6, 55.2 jīvadehe praveśe ca dehasaukhyabalapradam //
RArṇ, 14, 142.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 135.2 aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 208.1 ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
RājNigh, Śālm., 78.1 rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam /
RājNigh, Śālm., 80.2 śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam //
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 111.2 soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam //
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Āmr, 240.2 śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam //
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 28.2 sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu //
RājNigh, Pānīyādivarga, 29.2 prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param //
RājNigh, Pānīyādivarga, 37.2 dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam //
RājNigh, Pānīyādivarga, 44.1 jāṅgalasalilaṃ svādu tridoṣaghnaṃ rucipradam /
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 73.1 gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca /
RājNigh, Pānīyādivarga, 75.1 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
RājNigh, Pānīyādivarga, 98.1 madhuraṃ lavaṇakṣāraṃ snigdhaṃ soṣṇaṃ rucipradam /
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 11.2 balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam //
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 44.1 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Kṣīrādivarga, 62.1 takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru /
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
RājNigh, Kṣīrādivarga, 65.2 śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam //
RājNigh, Kṣīrādivarga, 65.2 śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam //
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
RājNigh, Kṣīrādivarga, 98.2 pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam //
RājNigh, Śālyādivarga, 91.2 puṣṭipradaṃ naijaguṇaṃ ca pāke saṃtarpaṇaṃ mañjulamādhurīkam //
RājNigh, Śālyādivarga, 138.1 kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam /
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Māṃsādivarga, 10.2 taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt //
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Māṃsādivarga, 29.2 balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam //
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Māṃsādivarga, 34.0 śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam //
RājNigh, Māṃsādivarga, 37.1 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
RājNigh, Māṃsādivarga, 38.1 chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam /
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
RājNigh, Māṃsādivarga, 52.1 snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam /
RājNigh, Māṃsādivarga, 55.0 caṭakāyāḥ palaṃ śītaṃ laghu vṛṣyaṃ balapradam //
RājNigh, Māṃsādivarga, 59.1 kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam /
Tantrasāra
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Tantrāloka
TĀ, 6, 116.2 iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ToḍalT, Navamaḥ paṭalaḥ, 4.2 ekatroccāraṇāt satyaṃ caturvargaphalapradam //
Ānandakanda
ĀK, 1, 7, 81.1 hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
ĀK, 1, 8, 21.1 abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ /
ĀK, 1, 15, 87.1 puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet /
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 43.2 jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam //
ĀK, 1, 21, 27.1 nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
ĀK, 1, 21, 36.1 idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham /
ĀK, 1, 23, 102.1 jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham /
ĀK, 1, 23, 721.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
Agastīyaratnaparīkṣā
AgRPar, 1, 21.2 brahmakṣatriyaviṭśūdrasvasvavarṇaphalapradam //
AgRPar, 1, 33.2 tad ratnaṃ liktada proktaṃ bhuktimuktiphalapradam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 116.1 kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam /
BhPr, 6, 8, 11.1 bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /
BhPr, 6, 8, 123.2 dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //
BhPr, 7, 3, 19.1 pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 33.1 tasmin kāle tu yad dattam ekaṃ koṭiphalapradam /
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 12, 8.1 siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet /
GokPurS, 12, 56.2 svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ //
Haribhaktivilāsa
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 15.1 kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam /
HBhVil, 2, 46.2 evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam /
HBhVil, 3, 51.2 kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām /
HBhVil, 3, 279.2 guroḥ pādodakaṃ putra tīrthakoṭiphalapradam //
HBhVil, 3, 300.2 pādodakaṃ bhagavato dvādaśābdaphalapradam //
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 8.0 yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt //
MuA zu RHT, 4, 14.2, 3.0 mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 6.0 tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ //
Rasasaṃketakalikā
RSK, 1, 36.2 evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //
Rasārṇavakalpa
RAK, 1, 54.2 divyāyāś cauṣadheryoge tatpuṭaṃ ca sukhapradam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 7.2 bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 83, 33.2 īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 97, 185.2 kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 47.4 tapa eva ca me viprāḥ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 206, 1.4 mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 220, 5.1 yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 229, 22.2 pūjitaṃ parayā bhaktyā śāstrametatphalapradam //
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
Sātvatatantra
SātT, 7, 9.1 sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam /
SātT, 9, 34.2 varteta sarvalokasya ihāmutraphalapradam //
Yogaratnākara
YRā, Dh., 105.1 aśuddhamamṛtaṃ vaṅgaṃ pramehādigadapradam /
YRā, Dh., 105.2 gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 363.2 kaṭutiktakaṣāyaṃ ca madakāri sukhapradam //