Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 2, 16, 51.1 kā tvaṃ kamalagarbhābhe mama putrapradāyinī /
MBh, 5, 133, 32.1 teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ /
MBh, 12, 149, 59.1 prajñāvijñānayuktena buddhisaṃjñāpradāyinā /
MBh, 13, 101, 63.2 tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā //
MBh, 13, 102, 1.2 śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām /
MBh, 14, 93, 70.2 brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ //
Manusmṛti
ManuS, 3, 175.2 dattāni havyakavyāni nāśayanti pradāyinām //
Rāmāyaṇa
Rām, Ār, 64, 29.2 aparāvartināṃ yā ca yā ca bhūmipradāyinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 48.2 vitantrīs tāḍayadvīṇāḥ karṇaśūlapradāyinīḥ //
Harivaṃśa
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 8.2 udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum //
Kūrmapurāṇa
KūPur, 1, 10, 46.2 brahmavidyādhipataye brahmavidyāpradāyine //
KūPur, 1, 11, 119.2 sarvātiśāyinī vidyā sarvasiddhipradāyinī //
KūPur, 2, 6, 34.1 pārvatī paramā devī brahmavidyāpradāyinī /
KūPur, 2, 11, 20.2 samāsānniyamāḥ proktā yogasiddhipradāyinaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 158.2 raktānāṃ bhavapādābje rudralokapradāyine //
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
Matsyapurāṇa
MPur, 102, 7.2 kṣemā ca jāhnavī caiva śāntā śāntipradāyinī //
Viṣṇupurāṇa
ViPur, 3, 11, 97.2 anāyāsapradāyīni kuryātkarmāṇyatandritaḥ //
Viṣṇusmṛti
ViSmṛ, 20, 32.2 atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ //
Garuḍapurāṇa
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 89, 17.2 śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ //
GarPur, 1, 89, 18.2 vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ //
GarPur, 1, 136, 1.2 śravaṇadvādaśīṃ vakṣye bhuktimuktipradāyinīm /
Kathāsaritsāgara
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 44.1 bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
KSS, 3, 4, 202.2 vidūṣakāya kṛtine sutāprāṇapradāyine //
KSS, 5, 3, 230.1 upānayacca taṃ garbhaṃ tasmai siddhipradāyinam /
KSS, 6, 1, 25.1 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
Kṛṣiparāśara
KṛṣiPar, 1, 143.2 pañcasaṃkhyā tu yā rekhā bahuśasyapradāyinī //
Mahācīnatantra
Mahācīnatantra, 7, 32.2 brāhmaṇī brahmasambhūtā brahmānandapradāyinī //
Mātṛkābhedatantra
MBhT, 3, 42.2 śāpamocanamātreṇa surā muktipradāyinī //
MBhT, 7, 22.1 brahmaviṣṇuśivatvādijīvanmuktipradāyinī /
Rājanighaṇṭu
RājNigh, Āmr, 135.2 gurviṇīgarbhasaṃrakṣe hitā stanyapradāyinī //
Tantrāloka
TĀ, 20, 1.1 atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.1 ātmasākṣātkarī mudrā mahāmokṣapradāyinī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 27.2 vidyā caikajaṭā proktā mahāmokṣapradāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.2 vāgbhavādyā yadā vidyā vāgīśatvapradāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 29.1 śrībījādyā mahāvidyā sadā lakṣmīpradāyinī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 29.2 māyādyā paramā vidyā sadā siddhipradāyinī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.2 prāṇabījādikā caiṣā vāñchāsiddhipradāyinī //
Ānandakanda
ĀK, 1, 2, 221.1 valīpalitanāśāya mahāvīryapradāyine /
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 10, 115.2 divyabuddhiprajananī divyasatvapradāyinī //
ĀK, 1, 10, 118.2 hālāhalādisaṃvartakhecaratvapradāyinī //
ĀK, 1, 15, 385.2 vacādūrvārajoyuktā jñānavṛddhipradāyinī //
ĀK, 1, 15, 419.2 saugandhyavaiśadyakarī cittaharṣapradāyinī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 27.0 khaṇḍitasya paśoḥ kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 3, 3.1, 1.0 antarantaḥsphurat kiṃcitkartṛtvādipradāyinām //
Śukasaptati
Śusa, 7, 6.5 khidyante 'tīva manasi api prāṇapradāyinaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 78.2 vāyunā mriyate nāpi khe ca gatipradāyinī //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 30.2 kapālaśodhinī caiva divyadṛṣṭipradāyinī //
HYP, Tṛtīya upadeshaḥ, 128.2 ekaikā tāsu yamināṃ mahāsiddhipradāyinī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 85.2 satyalokamavāpnoti gopradāyī nareśvara //
SkPur (Rkh), Revākhaṇḍa, 192, 63.2 tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ //
Sātvatatantra
SātT, 8, 35.2 prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm //