Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 1.0 parāparadikpradeśasaṃyogāvasamavāyikāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 2.0 tathaiva parāparakālapradeśasaṃyogau //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 3.0 dikkālapradeśaiḥ saṃyogāt saṃnikṛṣṭaviprakṛṣṭayoḥ piṇḍayoḥ saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā saṃnikṛṣṭe'paratvam viprakṛṣṭe ca paratvam //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 1.0 parāparadikkālapradeśasaṃyogāḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //