Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Kāśikāvṛtti
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Āryāsaptaśatī
Bhāvaprakāśa

Mahābhārata
MBh, 1, 102, 5.2 pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugam avartata //
MBh, 1, 143, 24.1 nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca /
MBh, 1, 143, 25.1 sagarasya pradeśeṣu maṇihemaciteṣu ca /
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 32.2 teṣu teṣu pradeśeṣu tat tad yantram upāyavit //
AHS, Sū., 29, 51.1 gambhīreṣu pradeśeṣu māṃsaleṣvacaleṣu ca /
Bodhicaryāvatāra
BoCA, 8, 28.1 amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ /
Kāmasūtra
KāSū, 2, 4, 26.2 pracchanneṣu pradeśeṣu tāsām anusmaraṇārthaṃ rāgavardhanācca viśeṣān darśayet //
KāSū, 2, 4, 30.1 puruṣaśca pradeśeṣu nakhacihnair vicihnitaḥ /
KāSū, 2, 5, 14.1 tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.4 vibhāṣāpradeśeṣu pratiṣedhavikalpāv upatiṣṭhete /
Suśrutasaṃhitā
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 27, 5.2 upadiṣṭāḥ pradeśeṣu teṣāṃ vakṣyāmi vāraṇam //
Su, Ka., 3, 23.2 teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati //
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Garuḍapurāṇa
GarPur, 1, 34, 39.1 pūrvādiṣu pradeśeṣu hyetāstu paripūjayet /
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 99, 9.1 yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Āryāsaptaśatī
Āsapt, 2, 392.1 pathikavadhūjanalocananīranadīmātṛkapradeśeṣu /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 5.1 tato yeṣu pradeśeṣu kapigātrātparicyutāḥ /