Occurrences

Bhāradvājaśrautasūtra
Aṣṭasāhasrikā
Buddhacarita
Garbhopaniṣat
Lalitavistara
Saṅghabhedavastu
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rājanighaṇṭu
Sūryaśatakaṭīkā
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 11, 9.7 te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti asau pradeśo durbhikṣaś ca ayogakṣemaś ca /
Buddhacarita
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Abhidharmakośa
AbhidhKo, 1, 41.1 cakṣuśca dharmadhātośca pradeśo dṛṣṭiḥ aṣṭadhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 62.1 uṣṇo 'paraḥ pradeśaśca śaraṇaṃ tasya devatāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 21, 152.1 taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ /
Divyāvadāna
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 65.0 athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Kirātārjunīya
Kir, 17, 59.2 riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //
Matsyapurāṇa
MPur, 114, 37.2 pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ //
MPur, 119, 21.2 pradeśaḥ sa tu rājendra dvīpe tasminmanohare //
Suśrutasaṃhitā
Su, Cik., 30, 35.1 kṣitipradeśo valmīkair ācito yojanatrayam /
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 16.1 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.24 pṛthivyām āsamudrāyām sa pradeśo manoramaḥ //
Tantrākhyāyikā
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
Viṣṇupurāṇa
ViPur, 5, 8, 4.3 bhūpradeśo yatastasmātpakvānīmāni santi vai //
Kathāsaritsāgara
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 8.0 pradeśa tasmāt //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 9.2 pradeśaḥ sthānam ākhyā bhūr avakāśaḥ sthitiḥ padam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //