Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Saundarānanda
Amarakośa
Amaruśataka
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Hitopadeśa
Kālikāpurāṇa
Mukundamālā
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 1, 2, 12.1 pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām /
Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 13, 63.1 sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ /
Carakasaṃhitā
Ca, Si., 12, 46.2 yathāmbujavanasyārkaḥ pradīpo veśmano yathā //
Mahābhārata
MBh, 1, 123, 3.2 tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ //
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 12, 291, 5.2 kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase //
MBh, 14, 47, 5.1 tapaḥ pradīpa ityāhur ācāro dharmasādhakaḥ /
MBh, 14, 49, 15.1 yāvad dravyaguṇastāvat pradīpaḥ saṃprakāśate /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 8.1 pradīpaḥ svaparātmānau saṃprakāśayate yathā /
MMadhKār, 7, 10.2 notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā //
MMadhKār, 7, 12.1 pradīpaḥ svaparātmānau saṃprakāśayate yadi /
Saundarānanda
SaundĀ, 7, 41.2 kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 18, 57.2 bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam //
Amarakośa
AKośa, 2, 402.2 gendukaḥ kanduko dīpaḥ pradīpaḥ pīṭhamāsanam //
Amaruśataka
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Bhallaṭaśataka
BhallŚ, 1, 82.1 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān /
Daśakumāracarita
DKCar, 2, 1, 2.1 adya me manasi tamo'pahastvayā datto jñānapradīpaḥ //
Divyāvadāna
Divyāv, 7, 192.0 sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 18, 469.2 śākyātmajaḥ śākyamunīti nāmnā trilokasāro jagataḥ pradīpaḥ //
Suśrutasaṃhitā
Su, Utt., 65, 7.1 yathāmbujavanasyārkaḥ pradīpo veśmano yathā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
Viṣṇupurāṇa
ViPur, 1, 8, 29.1 jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ /
Śatakatraya
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
Hitopadeśa
Hitop, 1, 165.3 andhasya kiṃ hastatalasthito 'pi prakāśayaty artham iha pradīpaḥ //
Kālikāpurāṇa
KālPur, 54, 33.2 ghṛtapradīpo dīpeṣu praśastaḥ parikīrtitaḥ //
Mukundamālā
MukMā, 1, 2.1 jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ /
Āryāsaptaśatī
Āsapt, 2, 126.2 kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
Āsapt, 2, 309.2 tasyojjvalo niśi niśi premā ratnapradīpa iva //