Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 16, 4.2 pradoṣaṃ taskarā iva //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 3, 1, 14.1 māsaṃ pradoṣe nādhīyīran //
BaudhGS, 3, 1, 16.1 madhyarātrāt stanite sapradoṣam ahar anadhyāyaḥ /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.10 pradoṣacāriṇī svasā saṃdhinā prekṣate kulam /
BhārGS, 3, 8, 7.0 māsaṃ pradoṣe nādhīyīta //
Gautamadharmasūtra
GautDhS, 2, 7, 29.1 api pradoṣe //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 18.0 pradoṣe pāyasaścaruḥ //
GobhGS, 3, 9, 8.0 pradoṣe pāyasaś caruḥ //
Kauśikasūtra
KauśS, 14, 5, 35.1 sarveṇa pradoṣo lupyate //
KauśS, 14, 5, 37.2 atha tāvatkālaṃ bhuktvā pradoṣa ubhe saṃdhye //
Khādiragṛhyasūtra
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 14.0 pradoṣam agnihotraṃ hotavyaṃ //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
Mānavagṛhyasūtra
MānGS, 2, 9, 1.0 uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.7 pradoṣam ardharātraṃ ca vyuṣṭāṃ devīṃ mahāpathām /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 9.0 nakṣatraṃ dṛṣṭvā pradoṣe niśāyām upoṣasi purodayaṃ samayāviṣita udite vā //
VaikhŚS, 2, 2, 10.0 pradoṣānto homakālaḥ sāyaṃ saṃgavāntaḥ prātaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 7.1 pradoṣam agnihotraṃ juhuyān nakṣatraṃ dṛṣṭvānastamite vā //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 1.0 śrāvaṇyāṃ paurṇamāsyām adhyāyam upākṛtya māsaṃ pradoṣe nādhīyīta //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 10, 26.0 pradoṣe ca bhuktvā //
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 11, 36.0 pradoṣe ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 8.1 nakṣatraṃ dṛṣṭvā pradoṣe niśāyāṃ vā sāyam //
Ṛgveda
ṚV, 1, 191, 5.1 eta u tye praty adṛśran pradoṣaṃ taskarā iva /
Aṣṭasāhasrikā
ASāh, 1, 34.11 na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo 'pi chidyamāneneti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 14.0 niśāpradoṣābhyāṃ ca //
Aṣṭādhyāyī, 4, 3, 28.0 pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarād vun //
Carakasaṃhitā
Ca, Sū., 6, 48.2 śaratkāle praśasyante pradoṣe cenduraśmayaḥ //
Ca, Sū., 24, 59.3 raktapradoṣajā rogāsteṣu rogeṣu cauṣadham //
Ca, Sū., 28, 11.1 rasapradoṣajā rogā vakṣyante raktadoṣajāḥ /
Ca, Sū., 28, 13.2 raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca, Sū., 28, 13.2 raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Śār., 2, 7.1 yonipradoṣān manaso'bhitāpācchukrāsṛgāhāravihāradoṣāt /
Mahābhārata
MBh, 4, 21, 2.1 asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam /
MBh, 4, 31, 24.2 nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte //
MBh, 7, 14, 18.2 varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau //
MBh, 7, 139, 5.2 varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ //
MBh, 15, 10, 6.2 dūtānāṃ ca carāṇāṃ ca pradoṣaste sadā bhavet //
Rāmāyaṇa
Rām, Su, 2, 47.1 pradoṣakāle hanumāṃstūrṇam utpatya vīryavān /
Rām, Su, 4, 3.1 yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā /
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Amarakośa
AKośa, 1, 131.2 gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham //
Amaruśataka
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 6.2 pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 17.2 janavādopalambhāya pradoṣe niryayau gṛhāt //
BKŚS, 8, 29.1 atha pradoṣe senānīr āgatyāsmān abhāṣata /
BKŚS, 11, 75.2 pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ //
BKŚS, 13, 1.2 priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān //
BKŚS, 21, 61.2 praśāntajanasaṃpāte pradoṣe tam abhāṣata //
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
Daśakumāracarita
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 16, 7.2 nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //
Kumārasaṃbhava
KumSaṃ, 4, 46.2 śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam //
KumSaṃ, 5, 44.2 vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate //
Kāmasūtra
KāSū, 1, 4, 6.15 pradoṣe ca saṃgītakāni /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
Matsyapurāṇa
MPur, 120, 32.1 pradoṣasamaye tāśca devadevaṃ janārdanam /
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 139, 14.2 pradoṣe muditā bhūtvā cerurmanmathacāratām //
MPur, 139, 18.2 pradoṣe lalitaṃ cakrurgṛhamātmānameva ca //
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 44.1 sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām /
Meghadūta
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 21, 24.2 pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //
Su, Cik., 33, 12.2 kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit //
Su, Cik., 37, 50.2 sambhavanti yatastasmāt pradoṣe yojayedbhiṣak //
Su, Utt., 64, 14.2 śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram //
Su, Utt., 64, 16.1 pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam /
Tantrākhyāyikā
TAkhy, 1, 238.1 evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ //
Viṣṇupurāṇa
ViPur, 5, 14, 1.2 pradoṣārdhe kadācittu rāsāsakte janārdane /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 12.2 anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 22.2 śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.1 ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 58.2 garbhakaṃ rajanīdvandvaṃ pradoṣo rajanīmukham //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 14.1 pradoṣo niśītho vyuṣṭa iti doṣāsutāstrayaḥ /
Bhāratamañjarī
BhāMañj, 1, 885.1 tatra pradoṣaprārambhe strībhiścitrarathābhidhaḥ /
Garuḍapurāṇa
GarPur, 1, 41, 3.2 pradoṣe saṃjapelliṅgamāmapātraṃ ca mārayet /
GarPur, 1, 119, 2.2 kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ //
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
Gītagovinda
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
Hitopadeśa
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Kathāsaritsāgara
KSS, 2, 4, 152.1 pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
KSS, 2, 5, 16.1 tataḥ pradoṣe vilasanmeghaśabdasamākule /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 44.2 sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham //
Ānandakanda
ĀK, 1, 19, 170.1 maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
Āryāsaptaśatī
Āsapt, 1, 39.2 senakulatilabhūpatir eko rākāpradoṣaś ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
Śukasaptati
Śusa, 1, 14.3 tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya /
Śusa, 11, 1.1 pradoṣasamaye 'nyasminkāminī kāmamohitā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 62.1 mahāpradoṣavelāsu śivapūjā vimuktidā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 27.2 pradoṣapaścimau yāmau dinavat snānam ācaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 25.1 tataḥ pradoṣasamaye rukmiṇī kāmamohinī /
SkPur (Rkh), Revākhaṇḍa, 200, 10.1 pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā /