Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 85, 1.3 kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ //
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 1, 178, 8.1 halāyudhastatra ca keśavaśca vṛṣṇyandhakāścaiva yathā pradhānāḥ /
MBh, 1, 190, 7.2 draṣṭuṃ vivāhaṃ paramapratītā dvijāśca paurāśca yathāpradhānāḥ //
MBh, 3, 173, 1.2 tasmin kṛtāstre rathināṃ pradhāne pratyāgate bhavanād vṛtrahantuḥ /
MBh, 3, 238, 40.1 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm /
MBh, 3, 256, 29.2 pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate //
MBh, 5, 6, 2.2 sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ //
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 64, 9.2 idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam //
MBh, 5, 69, 7.2 narādhipānāṃ viduṣāṃ pradhānam indrānujaṃ taṃ śaraṇaṃ prapadye //
MBh, 5, 82, 25.1 tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa /
MBh, 5, 192, 26.2 tasmai yakṣapradhānāya sthūṇākarṇāya bhārata //
MBh, 6, 3, 19.1 pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat /
MBh, 6, 46, 35.2 ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha //
MBh, 6, 87, 19.1 jaghāna ca maheṣvāsaḥ pradhānāṃstatra rākṣasān /
MBh, 6, 90, 41.2 prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ //
MBh, 8, 6, 26.1 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama /
MBh, 10, 7, 56.2 guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati //
MBh, 12, 36, 43.2 dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate //
MBh, 12, 108, 24.1 mantraguptiḥ pradhāneṣu cāraścāmitrakarśana /
MBh, 12, 135, 22.2 pradhānāviti nirdiṣṭau kāmeśābhimatau nṛṇām //
MBh, 12, 138, 9.2 tasmāccatuṣṭaye tasmin pradhāno daṇḍa ucyate //
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 200, 28.1 vipracittipradhānāṃśca dānavān asṛjad danuḥ /
MBh, 12, 285, 34.1 jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam /
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 12, 299, 17.3 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet //
MBh, 12, 306, 69.1 anenāpratibodhena pradhānaṃ pravadanti tam /
MBh, 12, 308, 149.1 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ /
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 335, 82.1 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam /
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //