Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 3.1 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ //
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 35, 16.2 eṣāṃ pūrvaṃ pūrvaṃ pradhānam āyuḥsaubhāgyayor iti //
Su, Sū., 35, 35.2 yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām //
Su, Sū., 44, 3.2 pradhānaṃ tilvakas tvakṣu phaleṣvapi harītakī //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 7.3 teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti /
Su, Sū., 45, 7.7 gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi /
Su, Sū., 46, 24.2 yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ //
Su, Sū., 46, 29.2 pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ //
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 46.1 yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 13, 7.2 trapusīsāyasādīni pradhānānyuttarottaram //
Su, Cik., 13, 10.1 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate /
Su, Cik., 16, 33.1 pradhānaṃ guggulaṃ cāpi śuṇṭhīṃ ca suradāru ca /
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 40, 21.5 teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Utt., 23, 9.1 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam /
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 41, 9.2 kaphapradhānair doṣair hi ruddheṣu rasavartmasu //
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //