Occurrences

Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā
Śukasaptati
Dhanurveda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 7.0 prajananārtho'syāṃ pradhānaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 3.0 niyameṣv ācāryapradhānaḥ syāt //
Arthaśāstra
ArthaŚ, 1, 7, 6.1 artha eva pradhāna iti kauṭilyaḥ //
Buddhacarita
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
Carakasaṃhitā
Ca, Cik., 3, 4.2 jvaraḥ pradhāno rogāṇāmukto bhagavatā purā //
Mahābhārata
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 114, 17.1 indro hi rājā devānāṃ pradhāna iti naḥ śrutam /
MBh, 3, 256, 29.2 pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate //
MBh, 5, 6, 2.2 sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ //
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 12, 138, 9.2 tasmāccatuṣṭaye tasmin pradhāno daṇḍa ucyate //
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 12, 308, 149.1 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ /
Rāmāyaṇa
Rām, Ār, 5, 7.2 pradhānaś cāsi nāthaś ca devānāṃ maghavān iva //
Rām, Ār, 43, 8.2 kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ //
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 59, 57.1 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti /
Saundarānanda
SaundĀ, 12, 3.1 kāmarāgapradhāno 'pi parihāsasamo 'pi san /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 25.1 upakārapradhānaḥ syād apakārapare 'py arau /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
Divyāvadāna
Divyāv, 8, 517.0 adhigataste sarvajanamanorathasampādako jambudvīpasya pradhāno ratnaviśeṣaḥ //
Kūrmapurāṇa
KūPur, 1, 17, 1.2 teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ //
KūPur, 1, 23, 9.2 teṣāṃ pradhāno jyotiṣmān vapuṣmāṃstatsuto 'bhavat //
KūPur, 1, 38, 42.2 teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ //
KūPur, 1, 43, 2.1 jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca /
Liṅgapurāṇa
LiPur, 1, 63, 28.2 vipracittiḥ pradhāno'bhūt teṣāṃ madhye dvijottamāḥ //
LiPur, 2, 48, 29.2 vāsudevaḥ pradhānastu tataḥ saṃkarṣaṇaḥ svayam //
Matsyapurāṇa
MPur, 6, 16.2 vipracittiḥ pradhāno'bhūdyeṣāṃ madhye mahābalaḥ //
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 128, 37.1 bahvarthaścanda ityeṣa pradhāno dhāturucyate /
Suśrutasaṃhitā
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Viṣṇupurāṇa
ViPur, 4, 19, 40.1 teṣāṃ pradhānaḥ kāmpilyādhipatiḥ samaraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 4.1 eṣāṃ pradhānaḥ prāṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
BhāgPur, 2, 5, 23.2 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ //
BhāgPur, 3, 7, 42.2 sa ittham āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ /
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
Garuḍapurāṇa
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
Kathāsaritsāgara
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
Śukasaptati
Śusa, 5, 9.4 apradhānaḥ pradhānaḥ syādyadi seveta pārthivam /
Śusa, 5, 9.5 pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ //
Dhanurveda
DhanV, 1, 210.1 yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.2 paraṃ pradhānaḥ sarveṣāṃ matsyarūpo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 12.2 tatra pradhāno bhagavān bhaveyaṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 220, 30.1 sarvaratnapradhānastvaṃ sarvaratnākarākara /