Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 19.1 avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ /
ViPur, 1, 2, 22.2 paṭhanti caitam evārthaṃ pradhānapratipādakam //
ViPur, 1, 2, 24.1 viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra /
ViPur, 1, 2, 29.1 pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ /
ViPur, 1, 2, 31.2 sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
ViPur, 1, 2, 34.1 pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot /
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 6, 5.2 tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
ViPur, 1, 9, 36.1 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ /
ViPur, 1, 11, 54.1 hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe /
ViPur, 1, 12, 54.1 śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān /
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 12, 71.1 vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā /
ViPur, 1, 17, 30.2 yataḥ pradhānapuruṣau yataś caitaccarācaram /
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 2, 1, 40.1 viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ /
ViPur, 2, 7, 25.1 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
ViPur, 2, 7, 28.2 pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 31.2 śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam //
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
ViPur, 3, 11, 95.1 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ /
ViPur, 3, 17, 14.2 samastamantaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 20, 39.1 dhṛtarāṣṭro 'pi gāndhāryāṃ duryodhanaduḥśāsanapradhānaṃ putraśatam utpādayāmāsa //
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 4, 24, 98.2 śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī /
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 7, 58.2 pradhānādiviśeṣāntaṃ cetanācetanātmakam //