Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 16.1 smṛtau pradhānataḥ pratipattiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 18.1 yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 5, 5.0 pravṛtte karmaṇi pradhānādau juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 5, 6.0 pradhānānta iti śālikiḥ //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 18.0 viguṇe phalanirvṛttir aṅgapradhānabhedāt //
KātyŚS, 1, 4, 17.0 guṇadravyayor dravyaṃ pradhānayogāt //
KātyŚS, 1, 7, 15.0 apradhānakālaṃ sakṛd asaṃnipātāt //
KātyŚS, 1, 7, 20.0 pradhānaṃ svāmī phalayogāt //
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Nirukta
N, 1, 1, 10.0 bhāvapradhānam ākhyātaṃ sattvapradhānāni nāmāni //
N, 1, 1, 10.0 bhāvapradhānam ākhyātaṃ sattvapradhānāni nāmāni //
N, 1, 1, 11.0 tadyatrobhe bhāvapradhāne bhavataḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 20.0 sarveṣāṃ vā gavyam asati pradhānatvāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 14.1 kartṝṇāṃ ca pradhānakāriṇo 'bhyantarā bāhyā itare //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 1, 1, 51.1 yājyānuvākyāvanti pradhānāny ājyabhāgādīni sviṣṭakṛdantāni patnīsaṃyājeṣu vājine ca //
VārŚS, 1, 1, 1, 61.1 etad ijyāpradhānam //
VārŚS, 1, 1, 1, 64.1 somejyāgniṣṭome pradhānam //
VārŚS, 1, 1, 1, 65.1 darśapūrṇamāsikānāṃ pradhānānām iṣṭipaśubandhe codanā //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
VārŚS, 3, 2, 6, 54.0 gudādīnāṃ jāghanīnāṃ sarveṣāṃ pradhānam //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Arthaśāstra
ArthaŚ, 2, 2, 13.1 hastipradhānaṃ vijayo rājñaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 56.0 pradhānapratyayārthavacanam arthasya anyapramāṇatvāt //
Aṣṭādhyāyī, 6, 2, 189.0 anor apradhānakanīyasī //
Buddhacarita
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 10.2 vijñātā śāsitā yoktā pradhānaṃ bhiṣagatra tu //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 18.2 tatra pradhānam asaktaṃ sarvasattānivṛttau nivartate iti //
Ca, Cik., 3, 146.2 kaphapradhānānutkliṣṭān doṣānāmāśayasthitān //
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 31.2 itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam //
MBh, 1, 55, 27.1 evaṃ dharmapradhānāste satyavrataparāyaṇāḥ /
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 1, 58, 41.1 tat pradhānātmanastasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ /
MBh, 1, 102, 15.7 arthadharmapradhānāsu vidyāsu vividhāsu ca /
MBh, 1, 130, 10.1 dhruvam asmatsahāyāste bhaviṣyanti pradhānataḥ /
MBh, 1, 164, 12.1 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 2, 5, 40.1 kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ /
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 14, 15.1 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt /
MBh, 3, 5, 5.1 sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 41, 6.2 divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 161, 2.1 tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān /
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 161, 11.1 svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca /
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 174, 17.2 śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ //
MBh, 3, 174, 21.1 tataśca yātvā marudhanvapārśvaṃ sadā dhanurvedaratipradhānāḥ /
MBh, 3, 177, 28.2 tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ //
MBh, 3, 180, 23.2 kṛṣṇe dhanurvedaratipradhānāḥ satyavratās te śiśavaḥ suśīlāḥ /
MBh, 3, 180, 25.1 ānartam evābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ /
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 190, 21.1 atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat /
MBh, 3, 281, 23.2 vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 5, 2, 6.1 sarve ca ye 'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ /
MBh, 5, 2, 6.1 sarve ca ye 'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ /
MBh, 5, 34, 46.1 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati /
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 61, 6.2 yathāpradhānena balena yātvā pārthān haniṣyāmi mamaiṣa bhāraḥ //
MBh, 5, 61, 7.2 na karṇa jānāsi yathā pradhāne hate hatāḥ syur dhṛtarāṣṭraputrāḥ //
MBh, 6, 6, 4.2 guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ //
MBh, 6, 9, 3.2 ratipradhānāśca tathā jāyante tatra mānavāḥ //
MBh, 6, 64, 9.2 sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana //
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 43, 3.2 yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ //
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 7, 155, 30.1 athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ /
MBh, 8, 15, 13.1 rājan kamalapatrākṣa pradhānāyudhavāhana /
MBh, 8, 15, 13.2 vajrasaṃhananaprakhya pradhānabalapauruṣa //
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 68, 29.1 prakīrṇakā viprakīrṇāḥ kuthāś ca pradhānamuktātaralāś ca hārāḥ /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 19, 15.2 tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum //
MBh, 12, 21, 12.1 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 60, 17.1 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ /
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 67, 24.1 mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ /
MBh, 12, 81, 9.2 tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret //
MBh, 12, 81, 26.1 kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ /
MBh, 12, 84, 11.2 kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati //
MBh, 12, 87, 4.2 sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi sambhavet //
MBh, 12, 93, 19.1 gurupradhāno dharmeṣu svayam arthānvavekṣitā /
MBh, 12, 93, 19.2 dharmapradhāno lokeṣu suciraṃ mahad aśnute //
MBh, 12, 108, 23.1 tasmānmānayitavyāste gaṇamukhyāḥ pradhānataḥ /
MBh, 12, 108, 26.2 nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ //
MBh, 12, 125, 1.2 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha /
MBh, 12, 161, 8.3 tasmād dharmapradhānena bhavitavyaṃ yatātmanā //
MBh, 12, 161, 25.1 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā /
MBh, 12, 198, 17.1 ekasyādyā pravṛttistu pradhānāt sampravartate /
MBh, 12, 245, 5.2 pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ //
MBh, 12, 245, 14.2 pradhānaviniyogasthaḥ paraṃ brahmādhigacchati //
MBh, 12, 263, 25.2 dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ //
MBh, 12, 276, 57.2 na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ //
MBh, 12, 283, 7.2 dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ //
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 302, 1.2 ete pradhānasya guṇāstrayaḥ puruṣasattama /
MBh, 12, 304, 5.1 rudrapradhānān aparān viddhi yogān paraṃtapa /
MBh, 12, 327, 25.1 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ /
MBh, 12, 335, 16.1 so 'niruddha iti proktas tat pradhānaṃ pracakṣate /
MBh, 12, 335, 40.2 prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ //
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 13, 14, 182.2 sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ //
MBh, 13, 15, 37.1 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ /
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 13, 17, 135.2 prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk //
MBh, 13, 17, 156.1 tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ /
MBh, 13, 47, 60.1 harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi /
MBh, 13, 65, 54.1 annadānaṃ pradhānaṃ hi kaunteya paricakṣate /
MBh, 13, 90, 34.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
MBh, 13, 119, 19.2 śūdreṇārthapradhānena nṛśaṃsenātatāyinā //
MBh, 13, 135, 12.1 tasya lokapradhānasya jagannāthasya bhūpate /
MBh, 13, 135, 16.1 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ /
MBh, 13, 137, 17.1 sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā /
MBh, 14, 7, 8.1 vātapradhānena mayā svacittavaśavartinā /
MBh, 14, 18, 25.1 tataḥ pradhānam asṛjaccetanā sā śarīriṇām /
MBh, 14, 18, 32.1 jātīmaraṇarogaiśca samāviṣṭaḥ pradhānavit /
MBh, 14, 19, 43.2 āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit //
MBh, 14, 39, 22.2 prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau //
MBh, 14, 47, 9.1 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit /
MBh, 14, 49, 32.2 manyante munayo buddhyā tat pradhānaṃ pracakṣate //
MBh, 14, 49, 33.1 tatra pradhānam avyaktam avyaktasya guṇo mahān /
MBh, 14, 49, 33.2 mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca //
MBh, 14, 49, 34.1 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ /
MBh, 15, 10, 3.2 ugradaṇḍapradhānāśca mithyā vyāhāriṇastathā //
MBh, 15, 11, 4.2 mantripradhānāśca guṇāḥ ṣaṣṭir dvādaśa ca prabho //
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 16, 8, 27.1 tato vajrapradhānāste vṛṣṇivīrakumārakāḥ /
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
Manusmṛti
ManuS, 3, 18.1 daivapitryātitheyāni tatpradhānāni yasya tu /
ManuS, 3, 139.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 7, 203.2 ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha //
ManuS, 9, 120.1 upasarjanaṃ pradhānasya dharmato nopapadyate /
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 149.2 viprasyoddhārikaṃ deyam ekāṃśaś ca pradhānataḥ //
ManuS, 12, 46.2 vādayuddhapradhānāś ca madhyamā rājasī gatiḥ //
Nyāyasūtra
NyāSū, 4, 2, 37.0 tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ //
Rāmāyaṇa
Rām, Bā, 19, 11.2 jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi //
Rām, Ay, 68, 11.1 yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Rām, Ay, 101, 31.1 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
Rām, Ki, 17, 29.1 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ /
Rām, Ki, 18, 12.2 kāmatantrapradhānaś ca na sthito rājavartmani //
Rām, Su, 4, 12.1 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān /
Rām, Su, 6, 2.1 niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ /
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Yu, 10, 4.1 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa /
Saundarānanda
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
Yogasūtra
YS, 3, 48.1 tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca //
Śvetāśvataropaniṣad
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 6, 10.1 yas tūrṇanābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ /
ŚvetU, 6, 16.2 pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ //
Amarakośa
AKośa, 1, 155.2 kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām //
AKośa, 2, 471.1 mahāmātrāḥ pradhānāni purodhāstu purohitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 62.2 teṣāṃ pradhānapraśame praśamo 'śāmyatas tathā //
AHS, Nidānasthāna, 3, 32.2 vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ //
AHS, Nidānasthāna, 13, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ /
AHS, Nidānasthāna, 13, 20.2 śophapradhānāḥ kathitāḥ sa evāto nigadyate //
AHS, Utt., 23, 16.1 pittapradhānair vātādyaiḥ śaṅkhe śophaḥ saśoṇitaiḥ /
AHS, Utt., 29, 1.3 kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.8 pradhānapraśame praśamo bhavati teṣām /
ASaṃ, 1, 22, 12.10 tvaritaṃ vā balavantam upadravaṃ pradhānāvirodhena /
Bodhicaryāvatāra
BoCA, 6, 27.1 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
BoCA, 9, 127.2 sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam //
BoCA, 9, 128.2 pradhānamiti kathyante viṣamairjagaducyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 49.2 yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ //
BKŚS, 7, 30.2 ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam //
BKŚS, 10, 21.1 yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā /
BKŚS, 10, 110.1 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ /
BKŚS, 11, 25.2 yatpradhānastriyas tatra rājaputraḥ pravartyate //
BKŚS, 13, 5.1 maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī /
BKŚS, 13, 30.1 aho cāturyamādhuryapradhānaguṇabhūṣaṇāḥ /
BKŚS, 19, 139.2 sugandhitāpradhānaṃ ca ratam āhur aninditam //
BKŚS, 21, 63.1 dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat /
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Daśakumāracarita
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
Divyāvadāna
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 8, 486.0 adhigataṃ te sarvajanamanorathasampādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam //
Harivaṃśa
HV, 1, 17.2 pradhānaṃ puruṣaṃ tasmān nirmame viśvam īśvaraḥ //
HV, 3, 70.2 vipracittipradhānās te dānavāḥ sumahābalāḥ //
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
Kāmasūtra
KāSū, 2, 1, 39.2 pradhānaphalavattvāt sā tadarthāś cetarā api //
KāSū, 2, 5, 24.1 pariṣvaṅgacumbananakhadantacūṣaṇapradhānāḥ kṣatavarjitāḥ prahaṇanasādhyā mālavya ābhīryaśca //
KāSū, 2, 5, 27.1 dṛḍhaprahaṇanayoginyaḥ kharavegā eva apadravyapradhānāḥ strīrājye kosalāyāṃ ca //
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 5, 11.1 pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ /
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 6, 27.1 śāstrasyārthapradhānatvāt tena yogo 'tra yoṣitām //
Kūrmapurāṇa
KūPur, 1, 4, 6.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
KūPur, 1, 4, 15.2 sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
KūPur, 1, 4, 16.1 pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt /
KūPur, 1, 4, 16.2 prādurāsīnmahad bījaṃ pradhānapuruṣātmakam //
KūPur, 1, 4, 39.1 yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam /
KūPur, 1, 9, 42.2 pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram //
KūPur, 1, 9, 59.1 eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ /
KūPur, 1, 10, 53.2 tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya //
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 11, 33.1 pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṃkṛtiḥ /
KūPur, 1, 11, 41.1 pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate /
KūPur, 1, 11, 82.2 prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī //
KūPur, 1, 11, 89.1 pradhānapuruṣātītā pradhānapuruṣātmikā /
KūPur, 1, 11, 89.1 pradhānapuruṣātītā pradhānapuruṣātmikā /
KūPur, 1, 11, 91.1 vyāpinī cānavacchinnā pradhānānupraveśinī /
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 1, 11, 239.1 aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum /
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 16, 57.1 gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam /
KūPur, 1, 19, 41.2 yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 1, 46, 18.2 sumanā vedanādaśca śiṣyāstasya pradhānataḥ //
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
KūPur, 1, 49, 46.1 pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam /
KūPur, 2, 2, 18.2 pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ //
KūPur, 2, 3, 1.2 avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
KūPur, 2, 3, 8.1 pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
KūPur, 2, 4, 27.1 mayā tatamidaṃ kṛtsnaṃ pradhānapuruṣātmakam /
KūPur, 2, 6, 8.2 kṣobhayāmi ca sargādau pradhānapuruṣāvubhau //
KūPur, 2, 7, 25.1 caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
KūPur, 2, 7, 31.1 sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca /
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
KūPur, 2, 8, 12.2 pradhānaviniyogajñaḥ paraṃ brahmādhigacchati //
KūPur, 2, 8, 14.2 yā sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena //
KūPur, 2, 14, 53.1 pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
KūPur, 2, 29, 12.2 pradhānapuruṣātītam ākāśaṃ dahanaṃ śivam //
KūPur, 2, 34, 71.1 evametāni tattvāni pradhānapuruṣeśvarāḥ /
KūPur, 2, 44, 20.2 viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param //
KūPur, 2, 44, 21.1 pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
KūPur, 2, 44, 22.2 pradhānaṃ jagato yonirmāyātattvamacetanam //
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 29.2 ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam //
Laṅkāvatārasūtra
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
LAS, 2, 142.3 pradhānamīśvaraḥ kartā cittamātraṃ vikalpyate //
LAS, 2, 173.2 tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 23.1 pradhānāvayavaṃ vyāpya saptadhāṣṭhitaṃ kramāt /
LiPur, 1, 3, 2.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam /
LiPur, 1, 3, 6.1 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam /
LiPur, 1, 3, 9.2 bījayonipradhānānām ātmākhyā vartate tviha //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 3, 32.2 mahatā śabdaheturvai pradhānenāvṛtaḥ svayam //
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 4, 51.2 saṃhṛte tu vikāre ca pradhāne cātmani sthite //
LiPur, 1, 4, 52.1 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau /
LiPur, 1, 4, 54.1 asaṃkhyātāś ca saṃkṣepāt pradhānād anvadhiṣṭhitāt /
LiPur, 1, 4, 55.2 pradhānādipravṛttāni līlayā prākṛtāni tu //
LiPur, 1, 16, 34.2 pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ //
LiPur, 1, 17, 5.3 pradhānaṃ liṅgamākhyātaṃ liṅgī ca parameśvaraḥ //
LiPur, 1, 17, 63.2 ukārākhyo hariryoniḥ pradhānapuruṣeśvaraḥ //
LiPur, 1, 18, 21.2 namaḥ śivāya rudrāya pradhānāya namonamaḥ //
LiPur, 1, 20, 71.2 pradhānamavyayo yoniravyaktaṃ prakṛtistamaḥ //
LiPur, 1, 31, 41.1 vedamantrapradhānāya śatajihvāya vai namaḥ /
LiPur, 1, 38, 4.1 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā /
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 53, 53.1 ādyantahīno bhagavānanantaḥ pumānpradhānapramukhāś ca sapta /
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 61, 60.1 ekarūpapradhānasya pariṇāmo'yamadbhutaḥ /
LiPur, 1, 70, 3.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
LiPur, 1, 70, 8.1 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai /
LiPur, 1, 70, 72.1 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau /
LiPur, 1, 70, 76.2 pradhānaṃ puruṣaṃ caiva praviśya sa maheśvaraḥ //
LiPur, 1, 70, 84.1 pradhānaguṇavaiṣamyātsargakālaḥ pravartate /
LiPur, 1, 98, 59.2 tapasvī tārako dhīmān pradhānaprabhur avyayaḥ //
LiPur, 2, 15, 16.2 bhūtendriyāntaḥ karaṇapradhānaviṣayātmakam //
LiPur, 2, 16, 4.1 kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ /
LiPur, 2, 16, 6.1 hiraṇyagarbhaṃ puruṣaṃ pradhānaṃ vyaktarūpiṇam /
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 16, 24.1 avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
LiPur, 2, 18, 19.1 nīlaśca lohitaścaiva pradhānapuruṣānvayāt /
LiPur, 2, 21, 25.1 pradhānasahitaṃ devaṃ pralayotpattivarjitam /
LiPur, 2, 21, 52.1 īśānyāṃ pañcamenātha pradhānaṃ parigīyate /
LiPur, 2, 21, 55.2 guṇasaṃkhyāprakāreṇa pradhānena ca yojayet //
LiPur, 2, 21, 56.2 atha pradhānamātreṇa prāṇāpānau niyamya ca //
LiPur, 2, 21, 62.2 pradhānaṃ saṃpuṭīkṛtya tṛtīyena ca dīpanam //
LiPur, 2, 21, 63.1 ādyena saṃpuṭīkṛtya pradhānaṃ grahaṇaṃ smṛtam /
LiPur, 2, 21, 63.2 pradhānaṃ prathamenaiva saṃpuṭīkṛtya pūrvavat //
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 27, 37.2 droṇaṃ pradhānakuṃbhasya tadardhaṃ taṇḍulāḥ smṛtāḥ //
LiPur, 2, 28, 20.1 aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta /
LiPur, 2, 28, 53.2 pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye //
LiPur, 2, 28, 59.9 gāyatryā ca pradhānasya samiddhomastathaiva ca /
Matsyapurāṇa
MPur, 17, 71.1 dānapradhānaḥ śūdraḥ syādityāha bhagavānprabhuḥ /
MPur, 24, 8.1 abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ /
MPur, 39, 23.1 sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa /
MPur, 44, 20.2 teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ //
MPur, 44, 78.2 niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ //
MPur, 47, 73.2 taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ //
MPur, 52, 8.1 aṣṭāvātmaguṇās tasminpradhānatvena saṃsthitāḥ /
MPur, 60, 3.2 ahaṃkārāvṛte loke pradhānapuruṣānvite //
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
MPur, 95, 13.2 pradhānāya namo jaṅghe gulphau vyomātmane namaḥ //
MPur, 109, 13.1 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata /
MPur, 113, 61.2 ratipradhānā vimalā jāyante yatra mānavāḥ /
MPur, 123, 63.2 viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ //
MPur, 128, 84.1 vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ /
MPur, 154, 27.2 vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 93.0 ucyate pradhānatvāt //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 5, 16.0 tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 8, 16.0 āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat //
PABh zu PāśupSūtra, 5, 43, 2.0 na tu pradhānādiṣu //
PABh zu PāśupSūtra, 5, 46, 14.0 viśeṣaḥ anyeṣāṃ pradhānādīni asmākaṃ tadvyatirikto bhagavānīśvaraḥ //
PABh zu PāśupSūtra, 5, 46, 33.0 viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni //
PABh zu PāśupSūtra, 5, 46, 34.0 tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 63.1 sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 113.0 ayaṃ ca pradhānabhūto yamaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
Saṃvitsiddhi
SaṃSi, 1, 25.1 yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate /
SaṃSi, 1, 32.1 ekapradhānavijñānād vijñātam akhilaṃ bhavet /
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.1 netyāhuranye vīryaṃ pradhānam iti /
Su, Sū., 40, 9.1 tasmād vīryaṃ pradhānam iti //
Su, Sū., 40, 10.1 netyāhuranye vipākaḥ pradhānam iti /
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Sāṃkhyakārikā
SāṃKār, 1, 11.2 vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān //
SāṃKār, 1, 21.1 puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
SāṃKār, 1, 37.2 saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam //
SāṃKār, 1, 57.2 puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya //
SāṃKār, 1, 68.1 prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.11 avyaktam pradhānam /
SKBh zu SāṃKār, 3.2, 1.1 mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt /
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 4.2, 4.13 prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti /
SKBh zu SāṃKār, 6.2, 1.2 pradhānapuruṣāvatīndriyau sāmānyatodṛṣṭānumānena sādhyete yasmān mahadādi liṅgam triguṇam /
SKBh zu SāṃKār, 6.2, 1.3 yasyedaṃ triguṇaṃ kāryaṃ tat pradhānam iti /
SKBh zu SāṃKār, 6.2, 1.9 pradhānaṃ puruṣo vā nopalabhyate /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.2 pradhānasyeti arthaḥ /
SKBh zu SāṃKār, 8.2, 1.3 pradhānaṃ saukṣmyān nopalabhyate /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 8.2, 1.11 prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛter asadṛśam /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 9.2, 1.5 tasmāt sataḥ karaṇād asti prāg utpatteḥ pradhāne vyaktam /
SKBh zu SāṃKār, 9.2, 1.27 evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti /
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 10.2, 1.5 hetumad buddhitattvaṃ pradhānena /
SKBh zu SāṃKār, 10.2, 1.18 yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.42 yataḥ pradhānasyānutpattistasmād ahetumad avyaktam /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.46 kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt /
SKBh zu SāṃKār, 10.2, 1.48 tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt /
SKBh zu SāṃKār, 10.2, 1.49 trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.49 trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.54 tasmād aliṅgaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.22 pradhānam api guṇairna bhidyate /
SKBh zu SāṃKār, 11.2, 1.23 anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti /
SKBh zu SāṃKār, 11.2, 1.24 tad aviveki pradhānam /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 11.2, 1.26 tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.29 evaṃ pradhānam api vyākhyātam /
SKBh zu SāṃKār, 11.2, 1.39 prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
SKBh zu SāṃKār, 11.2, 1.46 anityaṃ vyaktaṃ nityaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.48 avyāpi vyaktaṃ vyāpi pradhānam /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.61 vyaktapradhānayoḥ sādharmyaṃ puruṣasya vaidharmyaṃ ca triguṇam avivekītyādi prakṛtyāryāyāṃ vyākhyātam /
SKBh zu SāṃKār, 13.2, 1.16 triguṇam aviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātam /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 14.2, 1.9 dūraṃ pradhānam āsannaṃ vyaktam /
SKBh zu SāṃKār, 14.2, 1.10 yo vyaktaṃ paśyati sa pradhānam api paśyati tadviparyayābhāvāt /
SKBh zu SāṃKār, 14.2, 1.21 evaṃ pradhānam apyasti kiṃ tu nopalabhyate //
SKBh zu SāṃKār, 15.2, 1.6 mahadādiliṅgaṃ parimitaṃ bhedataḥ pradhānakāryam /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 15.2, 1.10 parimāṇācca bhedānām asti pradhānaṃ yasmād vyaktam utpannam /
SKBh zu SāṃKār, 15.2, 1.14 ataḥ samanvayād asti pradhānam /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 16.2, 1.8 yasmād ekasmāt pradhānād vyaktaṃ tasmād ekarūpeṇa bhavitavyam /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 16.2, 1.21 evam āryādvayena pradhānasyāstitvam abhyupagamyate /
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
SKBh zu SāṃKār, 20.2, 1.12 athaitayoḥ pradhānapuruṣayoḥ kiṃhetuḥ saṃghātaḥ /
SKBh zu SāṃKār, 21.2, 1.1 puruṣasya pradhānena saha saṃyogo darśanārtham /
SKBh zu SāṃKār, 21.2, 1.3 etadarthaṃ pradhānasyāpi puruṣeṇa saṃyogaḥ kaivalyārtham /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 21.2, 1.13 puruṣo 'pi pradhānaṃ dṛṣṭvā kaivalyaṃ gacchati /
SKBh zu SāṃKār, 21.2, 1.17 yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ /
SKBh zu SāṃKār, 22.2, 1.1 prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ /
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.28 puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya //
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 42.2, 1.1 puruṣārthaḥ kartavya iti pradhānaṃ pravartate /
SKBh zu SāṃKār, 42.2, 1.9 prakṛteḥ pradhānasya vibhutvayogāt /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 48.2, 1.3 so'ṣṭāsu prakṛtiṣu līyate pradhānabuddhyahaṃkārapañcatanmātrāṣṭāsu /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 56.2, 1.9 yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam /
SKBh zu SāṃKār, 56.2, 1.10 puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 56.2, 1.16 acetanaṃ pradhānaṃ cetanaḥ puruṣa iti /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 3.2, 1.5 prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā /
STKau zu SāṃKār, 6.2, 1.2 sāmānyatodṛṣṭād atīndriyāṇām pradhānapuruṣādīnām pratītiściticchāyāpattir buddher adhyavasāya ityarthaḥ /
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.24 tad iti pradhānaṃ parāmṛśati /
STKau zu SāṃKār, 8.2, 1.28 kiṃ punastat kāryaṃ yataḥ pradhānānumānam iti /
STKau zu SāṃKār, 8.2, 1.40 tatra pūrvasmin pakṣatraye pradhānaṃ na sidhyati /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 8.2, 1.47 ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte //
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
STKau zu SāṃKār, 10.2, 1.6 na ca buddhyādayaḥ pradhānaṃ veviṣatītyavyāpakāḥ /
STKau zu SāṃKār, 10.2, 1.15 liṅgaṃ pradhānasya /
STKau zu SāṃKār, 10.2, 1.16 yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.19 vyaktavṛttam avyakte 'tidiśati tathā pradhānam /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 10, 2.0 yadi prayatnaḥ pradhānam vināpi yogādinābhyudayaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 2, 19.1 avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ /
ViPur, 1, 2, 22.2 paṭhanti caitam evārthaṃ pradhānapratipādakam //
ViPur, 1, 2, 24.1 viṣṇoḥ svarūpāt parato hi te 'nye rūpe pradhānaṃ puruṣaś ca vipra /
ViPur, 1, 2, 29.1 pradhānaṃ puruṣaṃ cāpi praviśyātmecchayā hariḥ /
ViPur, 1, 2, 31.2 sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
ViPur, 1, 2, 34.1 pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot /
ViPur, 1, 2, 34.3 pradhānatattvena samaṃ tvacā bījam ivāvṛtam //
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 6, 5.2 tamaḥpradhānās tāḥ sarvāś cāturvarṇyam idaṃ tataḥ //
ViPur, 1, 9, 36.1 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ /
ViPur, 1, 11, 54.1 hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe /
ViPur, 1, 12, 54.1 śuddhaḥ sūkṣmo 'khilavyāpī pradhānāt parataḥ pumān /
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 12, 71.1 vyaktapradhānapuruṣavirāṭ saṃrāṭ svarāṭ tathā /
ViPur, 1, 17, 30.2 yataḥ pradhānapuruṣau yataś caitaccarācaram /
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 2, 1, 40.1 viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ /
ViPur, 2, 7, 25.1 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
ViPur, 2, 7, 28.2 pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 31.2 śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam //
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 3, 3, 27.1 pradhānamātmayoniśca guhāsattvaṃ ca śabdyate /
ViPur, 3, 11, 95.1 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ /
ViPur, 3, 17, 14.2 samastamantaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 20, 39.1 dhṛtarāṣṭro 'pi gāndhāryāṃ duryodhanaduḥśāsanapradhānaṃ putraśatam utpādayāmāsa //
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 4, 24, 98.2 śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī /
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 7, 58.2 pradhānādiviśeṣāntaṃ cetanācetanātmakam //
Viṣṇusmṛti
ViSmṛ, 26, 7.1 daivapitryātitheyāni tatpradhānāni yasya tu /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 15.1, 42.1 pradhānapuruṣayoḥ saṃyogo heyahetuḥ //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 23.1, 9.1 āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
YSBhā zu YS, 3, 48.1, 3.1 sarvaprakṛtivikāravaśitvaṃ pradhānajaya iti //
Śatakatraya
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 7.1 lagnapradhāna yā yātrā śīlenaiva kulāṅganā /
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Abhidhānacintāmaṇi
AbhCint, 1, 71.1 sattvapradhānatā varṇapadavākyaviviktatā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 2.0 rasādibhyo dravyameva pradhānam //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 15.1 tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya /
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 3, 8, 1.2 satsevanīyo bata pūruvaṃśo yal lokapālo bhagavatpradhānaḥ /
BhāgPur, 3, 9, 44.2 tasmā evaṃ jagatsraṣṭre pradhānapuruṣeśvaraḥ /
BhāgPur, 3, 20, 13.1 rajaḥpradhānān mahatas triliṅgo daivacoditāt /
BhāgPur, 3, 24, 33.1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam /
BhāgPur, 3, 25, 42.1 nānyatra mad bhagavataḥ pradhānapuruṣeśvarāt /
BhāgPur, 3, 26, 10.3 pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat //
BhāgPur, 3, 26, 52.2 toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ /
BhāgPur, 3, 28, 41.1 bhūtendriyāntaḥkaraṇāt pradhānāj jīvasaṃjñitāt /
BhāgPur, 3, 29, 36.2 paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam //
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
BhāgPur, 4, 1, 28.1 eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam /
BhāgPur, 4, 1, 40.2 citraketupradhānās te sapta brahmarṣayo 'malāḥ //
BhāgPur, 4, 8, 78.1 ādhāraṃ mahadādīnāṃ pradhānapuruṣeśvaram /
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 11, 9, 17.2 sattvādiṣv ādipuruṣaḥ pradhānapuruṣeśvaraḥ //
BhāgPur, 11, 15, 3.3 tāsām aṣṭau matpradhānā daśaiva guṇahetavaḥ //
Bhāratamañjarī
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 13, 1221.2 bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ //
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
Garuḍapurāṇa
GarPur, 1, 15, 12.1 pradhānaṃ pṛthivīpadmaṃ padmanābhaḥ priyapradaḥ /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 48, 81.1 ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ /
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 80, 2.1 tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam /
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 149, 15.2 pāyupradhānāḥ kupitā dhāvato rājayakṣmaṇaḥ //
GarPur, 1, 162, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ //
Hitopadeśa
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ vā labhante /
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 94.1 etac ca rājñaḥ pradhānaṃ dūṣaṇam /
Hitop, 3, 148.1 atrāpi pradhānāṅgaṃ rājā /
Kathāsaritsāgara
KSS, 6, 1, 25.1 tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 141.3 viṣapradhānā varjyā sāmṛtā grāhyā pradhānataḥ //
KAM, 1, 141.3 viṣapradhānā varjyā sāmṛtā grāhyā pradhānataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 8.1 vinādhikaraṇenānyatpradhānavikṛter adhaḥ /
MṛgT, Vidyāpāda, 10, 18.2 āpūrakaṃ pradhānāder bhauvane rudrasaṃśrayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.2 triguṇātma pradhānaṃ ca tena sāṃkhyam anīśvaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 11.1 atraiva puruṣo jñeyaḥ pradhānagṛhapālakaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 9.2, 1.0 pradhānamataḥ vājīkarīṇāṃ visratetyādi //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 72.2, 2.0 vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 6.0 ṣaṇḍheti bhāvapradhāno nirdeśaḥ //
Rasahṛdayatantra
RHT, 19, 20.2 bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam //
RHT, 19, 33.1 etatkurvanmatimān gorasamastupradhānam aśnīyāt /
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 4, 59.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
Rasendracintāmaṇi
RCint, 3, 183.2 nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //
RCint, 7, 36.1 brahmacaryapradhānaṃ hi viṣakalpe samācaret /
RCint, 8, 41.1 śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
Rasendracūḍāmaṇi
RCūM, 12, 53.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.2 śrīmedapāṭe guhilapradhāne yatrābhavanbhūpatayaḥ prasūtāḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 3.0 sarvavaśitvaṃ pradhānajayaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 226.1 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
RājNigh, Manuṣyādivargaḥ, 114.0 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 2.0 rasavīryādīnāṃ madhye dravyameva pradhānam //
SarvSund zu AHS, Sū., 9, 1.1, 5.0 tasmāt dravyaṃ pradhānam //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 11.0 sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca //
Skandapurāṇa
SkPur, 1, 2.2 ṣaḍviṃśāya pradhānāya mahādevāya dhīmate //
SkPur, 3, 16.1 pradhānacodakāyaiva guṇināṃ śāntidāya ca /
SkPur, 13, 41.2 pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam //
SkPur, 14, 20.2 pradhānāya prameyāya kāryāya karaṇāya ca //
SkPur, 14, 21.2 namaḥ puruṣasaṃyogapradhānaguṇakāriṇe //
SkPur, 20, 13.1 pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 2.0 sarvajñaśabdo bhāvapradhānaḥ sarvakartṛtvādy upalakṣayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, 8, 64.0 evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti //
TantraS, 8, 82.0 bhoktraṃśācchādakāt tu tamaḥpradhānāhaṃkārāt tanmātrāṇi vedyaikarūpāṇi pañca //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 5.0 śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 32.0 bhagrahayoge ca na velā pradhānam //
Tantrāloka
TĀ, 1, 45.2 tena tatrāpi bauddhasya jñānasyāsti pradhānatā //
TĀ, 1, 47.2 śāstrameva pradhānaṃ yajjñeyatattvapradarśakam //
TĀ, 1, 51.2 itarastu tadaiveti śāstrasyātra pradhānataḥ //
TĀ, 1, 119.1 anugamya tato dhyānaṃ tatpradhānaṃ pratanyate /
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 70.1 pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ /
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 8, 9.2 brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam //
TĀ, 8, 147.2 svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ //
TĀ, 8, 437.1 tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam /
TĀ, 9, 5.2 tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ //
TĀ, 16, 72.1 hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet /
TĀ, 16, 116.1 iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam /
TĀ, 16, 134.2 svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 3.0 aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 31.2, 8.0 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 9.0 saumyaḥ somaguṇapradhānaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 10.0 āgneyam agniguṇapradhānam apratihatabalatvenetyarthaḥ //
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 2.0 tacca paratvaṃ pradhānatvam aparatvam apradhānatvam //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 30, 12.1, 10.0 dhārīti jīvadhārakasaṃyogibhyaḥ pradhānatvāt //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Vim., 1, 18.7, 3.0 ūṣarā iti lavaṇapradhānāḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 1.0 sarvavājīkaraṇebhyaḥ pradhānarūpaṃ vājīkaraṇamāha vājītyādi //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 1.0 matsyaśabdena pradhānakalpanayā rohitaṃ vadanti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 6.0 madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam //
Śukasaptati
Śusa, 21, 9.1 tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate /
Śyainikaśāstra
Śyainikaśāstra, 4, 33.3 vājādyāśca pradhānatvāt puṃliṅge vyapadeśitāḥ //
Śyainikaśāstra, 7, 2.2 teṣāṃ pradhānapuruṣā nāyakopārjitaṃ ca yat //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 15, 5.0 prayogasya mantrasaṃbandhaḥ pradhānakartṛtvāt //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 34.2, 5.1 kṣetrīkaraṇaṃ pradhānaṃ sarvatretyarthaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 46.1 harṣitāste gatāḥ sarve pradhānasya ca mandiram /
SkPur (Rkh), Revākhaṇḍa, 155, 12.1 sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam /
SkPur (Rkh), Revākhaṇḍa, 192, 79.1 bhūtendriyāntaḥ karaṇapradhānapuruṣātmakam /
SkPur (Rkh), Revākhaṇḍa, 229, 14.2 pradhānataḥ supuṇyāni kathitāni viśeṣataḥ //
Sātvatatantra
SātT, 9, 15.1 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 3.0 antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam //