Occurrences

Vasiṣṭhadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śikṣāsamuccaya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Sūryaśatakaṭīkā
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 13, 35.1 diṅnādaparvataprapāteṣūpalarudhirapāṃsuvarṣeṣv ākālikam //
Aṣṭasāhasrikā
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Carakasaṃhitā
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Indr., 5, 34.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
Mahābhārata
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 2, 55, 4.1 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 3, 174, 3.2 bahūn prapātāṃś ca samīkṣya vīrāḥ sthalāni nimnāni ca tatra tatra //
MBh, 3, 225, 21.2 madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca //
MBh, 5, 50, 26.2 viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ //
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 62, 23.2 maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam //
MBh, 5, 62, 27.2 madhu paśyati saṃmohāt prapātaṃ nānupaśyati //
MBh, 5, 158, 39.2 jayadrathādriṃ purumitragādhaṃ durmarṣaṇodaṃ śakuniprapātam //
MBh, 7, 49, 11.2 madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam //
MBh, 7, 108, 10.2 madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate //
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe /
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 11, 5, 21.1 vṛkṣaprapātācca bhayaṃ mūṣakebhyaśca pañcamam /
MBh, 12, 36, 14.1 meruprapātaṃ prapatañ jvalanaṃ vā samāviśan /
MBh, 12, 83, 45.1 madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam /
MBh, 12, 284, 32.1 iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā /
MBh, 12, 297, 7.2 madhu paśyasi durbuddhe prapātaṃ nānupaśyasi //
MBh, 13, 70, 10.1 pitryeṇāśruprapātena nāciketaḥ kurūdvaha /
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
Rāmāyaṇa
Rām, Ay, 88, 13.1 jalaprapātair udbhedair nisyandaiś ca kvacit kvacit /
Rām, Ār, 50, 35.1 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 39, 30.2 eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca //
Rām, Su, 22, 27.2 alam aśruprapātena tyaja śokam anarthakam //
Rām, Utt, 31, 14.2 prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ //
Saundarānanda
SaundĀ, 11, 29.1 yathā paśyati madhveva na prapātamavekṣate /
SaundĀ, 12, 22.2 vyathante hyapunarbhāvāt prapātādiva bāliśāḥ //
Amarakośa
AKośa, 2, 45.1 kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 54.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
Bodhicaryāvatāra
BoCA, 2, 58.1 atyapramattas tiṣṭhāmi prapāteṣvitareṣvapi /
BoCA, 2, 58.2 kimu yojanasāhasre prapāte dīrghakālike //
BoCA, 6, 36.1 udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 9, 158.1 bhave bahuprapātaśca tatra cāsattvamīdṛśam /
Divyāvadāna
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 8, 270.0 dhūmanetraḥ parvata ucchrito mahāprapāto 'dvārakaśca //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 6, 33.2 mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ //
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
Matsyapurāṇa
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 113, 27.1 prapātaviṣamaistaistu parvatairāvṛtāni tu /
MPur, 117, 17.1 mahāprapātasampātaprapātādigatāmbubhiḥ /
MPur, 117, 17.1 mahāprapātasampātaprapātādigatāmbubhiḥ /
MPur, 117, 20.1 himachattramahāśṛṅgaṃ prapātaśatanirjharam /
MPur, 154, 381.2 niḥśabdākṣobhasalilaprapātaṃ sarvatodiśam //
Suśrutasaṃhitā
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Ka., 5, 55.1 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi /
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Viṣṇupurāṇa
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
Bhāratamañjarī
BhāMañj, 13, 577.2 prapātamadhuvat tiṣṭhed durlabhaḥ sarvadehinām //
Garuḍapurāṇa
GarPur, 1, 71, 5.1 tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe /
Kathāsaritsāgara
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 17.2 taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 4.0 punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 63.1 abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //