Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Śivapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 18, 4, 35.2 sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 2, 10, 1.4 oṃ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.10 oṃ mātuḥ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 15, 12.2 dakṣiṇataḥ prapitāmahāḥ pṛṣṭhataḥ piṇḍatarkakā iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 27.2 ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 34.4 prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.4 āyāta pitāmahāḥ prapitāmahāś cānugaiḥ saha /
BhārGS, 2, 11, 4.7 ardhamāsaiś ca māsaiś cāntaranyaṃ prapitāmahād dadhe 'muṣmai svāhā /
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 11, 1.11 prapitāmahebhyaḥ /
HirGS, 2, 11, 4.9 akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 12, 2.4 mārjayantāṃ prapitāmahāḥ somyāsaḥ /
HirGS, 2, 12, 3.4 etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ //
HirGS, 2, 12, 3.4 etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ //
HirGS, 2, 12, 4.7 iti prapitāmahāya //
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 8.0 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 3.1 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 5.1 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
Jaiminīyaśrautasūtra
JaimŚS, 7, 8.0 janiṣyamāṇānāṃ pitā pitāmahaḥ prapitāmaho yajata ity uttamam āha //
JaimŚS, 19, 15.0 atra prapitāmahā iti //
Kauśikasūtra
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
Khādiragṛhyasūtra
KhādGS, 3, 5, 15.0 madhyamāyāṃ pitāmahasyottamāyāṃ prapitāmahasya //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 2.1 punantu mā pitāmahāḥ punantu prapitāmahāḥ /
Taittirīyasaṃhitā
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 39.1 pitā pitāmahaś caiva tathaiva prapitāmahaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 3, 2, 7, 49.4 prapitāmahebhyaḥ svadhāyibhyaḥ svadhā nama iti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
Mahābhārata
MBh, 1, 32, 17.2 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha /
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 37, 25.1 parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 54, 15.1 tathā sampūjayitvā taṃ yatnena prapitāmaham /
MBh, 1, 68, 38.4 atha putrasya putreṇa modante prapitāmahāḥ //
MBh, 1, 195, 4.2 teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām //
MBh, 3, 31, 35.1 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ /
MBh, 3, 79, 1.2 bhagavan kāmyakāt pārthe gate me prapitāmahe /
MBh, 3, 83, 93.2 pitaras tāritās tāta sarve ca prapitāmahāḥ //
MBh, 3, 159, 24.1 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ /
MBh, 3, 204, 10.1 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ /
MBh, 3, 259, 28.1 kumbhakarṇam athovāca tathaiva prapitāmahaḥ /
MBh, 5, 84, 3.2 trayāṇām api lokānāṃ bhagavān prapitāmahaḥ //
MBh, 6, 2, 15.2 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ /
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, 45, 10.2 viddhvā navabhir ānarchacchitāgraiḥ prapitāmaham //
MBh, 6, 45, 28.1 tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ /
MBh, 6, 100, 18.1 bhīmasenastu rājānaṃ bāhlikaṃ prapitāmaham /
MBh, 6, 113, 22.1 hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ /
MBh, 8, 24, 111.1 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ /
MBh, 9, 37, 7.1 tatra caiva mahārāja dīkṣite prapitāmahe /
MBh, 12, 160, 6.2 pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha //
MBh, 12, 248, 18.2 mahatā kopavegena kupite prapitāmahe //
MBh, 12, 270, 4.2 indriyārthair guṇaiścaiva aṣṭābhiḥ prapitāmaha //
MBh, 12, 333, 19.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
MBh, 13, 3, 3.2 hataṃ putraśataṃ sadyastapasā prapitāmaha //
MBh, 13, 17, 13.1 daśa nāmasahasrāṇi yānyāha prapitāmahaḥ /
MBh, 13, 92, 13.2 prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ //
MBh, 14, 35, 21.1 ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ /
Manusmṛti
ManuS, 3, 221.2 pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham //
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
Rāmāyaṇa
Rām, Bā, 41, 18.2 svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ //
Rām, Ay, 15, 5.1 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ /
Rām, Ay, 88, 19.2 vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ //
Rām, Utt, 61, 22.1 ūcuśca devadeveśaṃ varadaṃ prapitāmaham /
Rām, Utt, 61, 23.1 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha /
Amarakośa
AKośa, 2, 297.1 pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ /
Harivaṃśa
HV, 10, 73.2 dilīpas tasya tanayo rāmasya prapitāmahaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 20.1 ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 33.1 bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 62.2 vāsudevābhidhānāṃ māmavehi prapitāmaha //
KūPur, 1, 9, 65.1 sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 25, 72.2 ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ //
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Liṅgapurāṇa
LiPur, 1, 58, 10.1 vṛkṣāṇāṃ caiva cāśvatthaṃ plakṣaṃ ca prapitāmahaḥ //
LiPur, 1, 64, 50.2 prapitāmahāś ca viprendrā hyavatīrṇe parāśare //
LiPur, 1, 71, 110.1 pravartakaṃ jagatyasminprakṛteḥ prapitāmaham /
LiPur, 1, 82, 67.1 pitaraḥ pitāmahāś ca tathaiva prapitāmahāḥ /
Matsyapurāṇa
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 108, 17.2 tāritāḥ pitarastena narakātprapitāmahāḥ //
MPur, 132, 3.2 bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham //
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 161, 12.1 ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha /
Viṣṇupurāṇa
ViPur, 3, 11, 29.2 pitāmahebhyaśca tathā prīṇayetprapitāmahān //
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Viṣṇusmṛti
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 73, 14.1 pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu //
ViSmṛ, 73, 19.1 dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya //
ViSmṛ, 75, 3.1 pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 42.1 tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham /
Garuḍapurāṇa
GarPur, 1, 23, 4.2 oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ //
GarPur, 1, 82, 7.1 janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
GarPur, 1, 84, 32.2 kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham //
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
Kathāsaritsāgara
KSS, 3, 1, 132.1 yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
KSS, 3, 1, 144.1 ityetanmadvaco rājaṃstava te prapitāmahāḥ /
KSS, 3, 4, 53.1 vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
KSS, 3, 5, 32.2 madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Skandapurāṇa
SkPur, 11, 11.3 prapitāmahāśca kliśyāmastava duṣṭena karmaṇā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.2 rājye'bhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra //
Haribhaktivilāsa
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 89.1 pitāmahā ye pitaro ye cānye prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 18.2 tvaṃ viṣṇurīśaḥ prapitāmahaśca tvaṃ saptajihvastvamanantajihvaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 55, 22.2 prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 7.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 181.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 42.2 svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 146, 29.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 43.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 24.1 etacchrutvā vacasteṣāṃ devānāṃ prapitāmahaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 4.0 prapitāmahasya ca //