Occurrences

Avadānaśataka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Śatakatraya
Ṛtusaṃhāra
Gītagovinda
Hitopadeśa
Nāṭyaśāstravivṛti
Rasamañjarī
Rasikapriyā
Spandakārikānirṇaya
Tantrasāra
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Janmamaraṇavicāra

Avadānaśataka
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 135.0 na anadyatanavat kriyāprabandhasāmīpyayoḥ //
Lalitavistara
LalVis, 13, 142.7 saṃsāraprabandhāccātmānamuccārayati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 236.11 prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ /
Amarakośa
AKośa, 1, 181.2 prabandhakalpanā kathā pravahlikā prahelikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 39, 124.1 madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam /
Daśakumāracarita
DKCar, 2, 1, 9.1 tadārambhasphuritayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ //
Divyāvadāna
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 11, 43.1 avijñātaprabandhasya vaco vācaspater iva /
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kāvyādarśa
KāvĀ, 1, 12.1 chandovicityāṃ sakalas tatprabandho nidarśitaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 52.1 bhāvikatvamiti prāhuḥ prabandhaviṣayaṃ guṇam /
Laṅkāvatārasūtra
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 100.2 dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaśca /
LAS, 2, 100.3 dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca /
LAS, 2, 101.3 prabandhanirodhaḥ punarmahāmate yasmācca pravartate /
LAS, 2, 101.15 tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.16 vijñānaprabandhoparamād anādikālaprabandhavyucchittiḥ syāt /
LAS, 2, 101.17 kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti /
LAS, 2, 139.38 kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 170.7 yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt punarapi janmaprabandhaḥ syāt /
Liṅgapurāṇa
LiPur, 1, 88, 66.1 anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
Suśrutasaṃhitā
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.31 tad anena prabandhena vyaktāvyaktayorvaidharmyam uktam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
Śatakatraya
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Gītagovinda
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
Hitopadeśa
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.1 mahākavinā bhāsenāpi svaprabandha uktaḥ /
Rasamañjarī
RMañj, 1, 3.4 tenāvalokya vidhivad vividhaprabandhān ārambhate sukṛtinā rasamañjarīyam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 15.1 pratyajñāyi prabandho yo jayadevena dhīmatā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
Āryāsaptaśatī
Āsapt, 1, 39.1 sakalakalāḥ kalpayituṃ prabhuḥ prabandhasya kumudabandhoś ca /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //