Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 144.1 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ /
MBh, 1, 14, 21.2 aruṇo dṛśyate brahman prabhātasamaye sadā /
MBh, 1, 19, 1.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau /
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 1, 206, 34.4 prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam /
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 100, 8.1 prabhāte samadṛśyanta niyatāhārakarśitāḥ /
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 3, 289, 10.1 tāṃ prabhāte ca sāye ca pitā papraccha bhārata /
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 5, 181, 2.2 prabhāta udite sūrye tato yuddham avartata //
MBh, 5, 183, 1.2 tataḥ prabhāte rājendra sūrye vimala udgate /
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 196, 1.2 tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ /
MBh, 6, 46, 41.2 prabhāte sarvasainyānām agre cakre dhanaṃjayam //
MBh, 6, 77, 11.1 tataḥ prabhāte vimale svenānīkena vīryavān /
MBh, 6, 104, 2.2 tataḥ prabhāte vimale sūryasyodayanaṃ prati /
MBh, 7, 32, 5.1 tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt /
MBh, 7, 51, 39.2 tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā //
MBh, 7, 53, 49.1 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ /
MBh, 7, 54, 26.2 raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte //
MBh, 7, 158, 5.1 prabhātamātre śvobhūte keśavāyārjunāya vā /
MBh, 7, 158, 6.1 tataḥ prabhātasamaye rājan karṇasya daivataiḥ /
MBh, 8, 1, 9.1 tataḥ prabhāte vimale sthitā diṣṭasya śāsane /
MBh, 9, 51, 18.2 uvāsa ca kṣapām ekāṃ prabhāte sābravīcca tam //
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 12, 136, 109.1 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ /
MBh, 12, 151, 20.2 prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ //
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 344, 6.2 prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ /
MBh, 12, 344, 9.1 tataḥ prabhātasamaye so 'tithistena pūjitaḥ /
MBh, 14, 63, 17.2 tataḥ prabhāte vimale dvijarṣabhā vaco 'bruvan dharmasutaṃ narādhipam //
MBh, 15, 21, 1.2 tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ /