Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 5, 8.1 prabhāte tisṛbhiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 27.1 prabhāte tisṛbhiḥ //
Mahābhārata
MBh, 1, 2, 144.1 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ /
MBh, 1, 14, 21.2 aruṇo dṛśyate brahman prabhātasamaye sadā /
MBh, 1, 19, 1.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau /
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 1, 206, 34.4 prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam /
MBh, 3, 21, 34.1 tato 'bhavat tama iva prabhātam iva cābhavat /
MBh, 3, 100, 8.1 prabhāte samadṛśyanta niyatāhārakarśitāḥ /
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 3, 289, 10.1 tāṃ prabhāte ca sāye ca pitā papraccha bhārata /
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 5, 181, 2.2 prabhāta udite sūrye tato yuddham avartata //
MBh, 5, 183, 1.2 tataḥ prabhāte rājendra sūrye vimala udgate /
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 196, 1.2 tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ /
MBh, 6, 46, 41.2 prabhāte sarvasainyānām agre cakre dhanaṃjayam //
MBh, 6, 77, 11.1 tataḥ prabhāte vimale svenānīkena vīryavān /
MBh, 6, 104, 2.2 tataḥ prabhāte vimale sūryasyodayanaṃ prati /
MBh, 7, 32, 5.1 tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt /
MBh, 7, 51, 39.2 tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā //
MBh, 7, 53, 49.1 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ /
MBh, 7, 54, 26.2 raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte //
MBh, 7, 158, 5.1 prabhātamātre śvobhūte keśavāyārjunāya vā /
MBh, 7, 158, 6.1 tataḥ prabhātasamaye rājan karṇasya daivataiḥ /
MBh, 8, 1, 9.1 tataḥ prabhāte vimale sthitā diṣṭasya śāsane /
MBh, 9, 51, 18.2 uvāsa ca kṣapām ekāṃ prabhāte sābravīcca tam //
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 12, 136, 109.1 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ /
MBh, 12, 151, 20.2 prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ //
MBh, 12, 164, 14.1 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam /
MBh, 12, 344, 6.2 prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ /
MBh, 12, 344, 9.1 tataḥ prabhātasamaye so 'tithistena pūjitaḥ /
MBh, 14, 63, 17.2 tataḥ prabhāte vimale dvijarṣabhā vaco 'bruvan dharmasutaṃ narādhipam //
MBh, 15, 21, 1.2 tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ /
Rāmāyaṇa
Rām, Bā, 23, 1.1 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau /
Rām, Bā, 25, 22.2 śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama //
Rām, Bā, 28, 20.2 prabhātakāle cotthāya viśvāmitram avandatām //
Rām, Bā, 44, 4.1 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim /
Rām, Bā, 46, 19.2 śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi //
Rām, Bā, 64, 28.1 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ /
Rām, Bā, 65, 1.1 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ /
Rām, Bā, 68, 12.1 śvaḥ prabhāte narendrendra nirvartayitum arhasi /
Rām, Bā, 69, 1.1 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ /
Rām, Bā, 71, 20.2 prabhāte kālyam utthāya cakre godānam uttamam //
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 71, 4.1 tataḥ prabhātasamaye divase 'tha trayodaśe /
Rām, Ay, 73, 1.1 tataḥ prabhātasamaye divase 'tha caturdaśe /
Rām, Ār, 7, 1.2 pariṇāmya niśāṃ tatra prabhāte pratyabudhyata //
Rām, Ār, 10, 39.1 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
Rām, Utt, 44, 15.1 śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham /
Rām, Utt, 45, 17.2 prabhāte punar utthāya saumitriḥ sūtam abravīt //
Rām, Utt, 51, 1.2 prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā //
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Rām, Utt, 58, 12.1 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam /
Rām, Utt, 59, 23.1 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ /
Rām, Utt, 60, 2.1 tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ /
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 68, 7.2 prabhāte kālyam utthāya sarastad upacakrame //
Rām, Utt, 73, 5.1 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 86, 6.1 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā /
Agnipurāṇa
AgniPur, 6, 2.2 manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha //
AgniPur, 6, 30.2 prabhāte tamapaśyanto 'yodhyāṃ te punarāgatāḥ //
Amarakośa
AKośa, 1, 128.2 prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 28.1 tataḥ sāyaṃ prabhāte vā kṣudvān snātaḥ sukhāmbunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 1.2 prabhāte mām avandanta na tu vegavataḥ sutām //
BKŚS, 15, 51.1 prabhāte tān ahaṃ prāptān savrīḍān iva pṛṣṭavān /
BKŚS, 15, 83.2 śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām //
BKŚS, 18, 219.1 prabhāte prasthitaś cainām abhivādyāham abravam /
BKŚS, 19, 148.2 prabhāte rājaputrāya rātrivṛttaṃ nyavedayan //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
Divyāvadāna
Divyāv, 1, 106.0 sa sārthastāvad gato yāvatprabhātam //
Divyāv, 18, 549.1 sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati //
Harivaṃśa
HV, 19, 12.2 brahmadatta prabhāte tvaṃ kalyāṇaṃ samavāpsyasi /
Kūrmapurāṇa
KūPur, 1, 10, 12.1 tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ /
Liṅgapurāṇa
LiPur, 1, 41, 1.3 sahasrayugaparyante prabhāte tu pitāmahaḥ //
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
Matsyapurāṇa
MPur, 7, 18.2 tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet //
MPur, 21, 8.2 dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava //
MPur, 21, 25.2 svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram //
MPur, 21, 26.2 ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt //
MPur, 57, 15.1 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya /
MPur, 58, 41.1 tataḥ prabhāte vimale saṃjāte'tha śataṃ gavām /
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 69, 34.1 śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate /
MPur, 69, 47.2 tataḥ prabhāte vimale samutthāya trayodaśa //
MPur, 71, 12.1 tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām /
MPur, 75, 3.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 80, 6.2 tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān //
MPur, 81, 22.2 prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet //
MPur, 83, 35.2 evamāmantrya tānsarvānprabhāte vimale punaḥ //
MPur, 90, 6.1 pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ /
MPur, 91, 6.2 dadyāttataḥ prabhāte tu gurave raupyaparvatam //
MPur, 99, 5.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 100, 26.2 prabhāte ca tadā dattā śayyā salavaṇācalā //
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 154, 496.2 āmantrya himaśailendraṃ prabhāte comayā saha /
MPur, 162, 35.2 tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi //
MPur, 175, 56.1 prabhātakāle samprāpte kāṅkṣitavye samāgame /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Tantrākhyāyikā
TAkhy, 1, 548.1 prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti //
TAkhy, 1, 575.1 atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
TAkhy, 2, 291.1 somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ dhanaguptam āsasāda //
TAkhy, 2, 304.1 tatas sa kaulikaḥ prabhāte daivacodito 'cintayat //
Viṣṇupurāṇa
ViPur, 5, 18, 12.1 tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī /
Viṣṇusmṛti
ViSmṛ, 22, 37.1 prabhāte dinatrayeṇa //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 15.2 utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 25.1 divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate'dya /
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
Abhidhānacintāmaṇi
AbhCint, 2, 52.2 divaṃ dyur vāsaro ghasraḥ prabhātaṃ syādaharmukham //
Bhāratamañjarī
BhāMañj, 5, 188.1 atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām /
BhāMañj, 5, 310.1 atha prabhāte kaṃsāriḥ śrīmānbhrājiṣṇukaustubhaḥ /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 6, 293.1 punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 327.1 atha prabhāte makaraśyenavyūhāgravartinaḥ /
BhāMañj, 6, 336.1 punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 405.2 prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat //
BhāMañj, 6, 407.1 atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
BhāMañj, 6, 448.1 tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
BhāMañj, 7, 267.1 tataḥ prabhāte kṛṣṇāya tannivedya dhanaṃjayaḥ /
BhāMañj, 8, 26.1 atha prabhāte saṃnaddhe saṃnikṛṣṭe baladvaye /
BhāMañj, 13, 207.1 atha prabhāte bhūpālaḥ pūjayitvāmbikāsutam /
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
Garuḍapurāṇa
GarPur, 1, 43, 29.1 tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava /
GarPur, 1, 113, 46.2 prabhāte 'nyadiśo yānti kā tatra parivedanā //
GarPur, 1, 114, 30.2 prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 124, 16.2 mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet //
Gītagovinda
GītGov, 8, 1.1 atha kathamapi yāminīm vinīya smaraśarajarjaritā api sā prabhāte /
Hitopadeśa
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 84.1 atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Kathāsaritsāgara
KSS, 2, 4, 162.1 prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ /
KSS, 3, 3, 123.2 upadiśya ca tāṃ yuktiṃ prabhāte sa tirodadhe //
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 192.2 suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam //
KSS, 3, 6, 147.2 prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau //
KSS, 5, 1, 93.1 sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
KSS, 5, 1, 112.2 mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat //
KSS, 5, 2, 155.2 nijagehaṃ prabhāte ca snāto rājakulaṃ yayau //
KSS, 5, 3, 1.1 tatastatrotsthaladvīpe prabhāte taṃ maṭhasthitam /
KSS, 5, 3, 142.2 asmābhirupahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ //
KSS, 5, 3, 152.2 prabhāte dāśakanyā sā taddevīgṛham āyayau //
Mātṛkābhedatantra
MBhT, 7, 49.3 prabhāte vāgbhavāṃ devīṃ madhyāhne madanātmikām //
MBhT, 7, 52.1 prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām /
Narmamālā
KṣNarm, 2, 66.1 tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ /
KṣNarm, 2, 122.1 utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ /
KṣNarm, 3, 85.1 prabhāte gururutthāya tvarayā kalaśapradaḥ /
Rasamañjarī
RMañj, 10, 2.2 adyaiva vā prabhāte vā so'vaśyaṃ bhaviṣyati //
Rasaprakāśasudhākara
RPSudh, 8, 3.1 tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte /
RPSudh, 12, 13.2 lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte /
Rasaratnasamuccaya
RRS, 6, 35.3 karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā //
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
RRS, 16, 96.1 tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
Rasaratnākara
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, V.kh., 1, 48.2 karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā //
Rasendracintāmaṇi
RCint, 3, 205.1 prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
RAdhyṬ zu RAdhy, 438.2, 11.0 asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
Rasārṇava
RArṇ, 18, 117.1 prabhāte bhakṣayet sūtaṃ pathyaṃ yāmadvayādhike /
Tantrasāra
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
Tantrāloka
TĀ, 26, 29.2 tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret //
Ānandakanda
ĀK, 1, 6, 20.2 pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param //
ĀK, 1, 15, 399.2 karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet //
ĀK, 1, 15, 546.1 prabhāte ca samutthāya kṛtaprāgetanakramaḥ /
Āryāsaptaśatī
Āsapt, 2, 19.2 locanakokanadacchadam unmīlaya suprabhātaṃ te //
Āsapt, 2, 500.2 baddham aliṃ ca nalinyāḥ prabhātasandhyāpasārayati //
Śukasaptati
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Gheraṇḍasaṃhitā
GherS, 1, 29.2 nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit /
Haribhaktivilāsa
HBhVil, 2, 145.2 prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret //
Kokilasaṃdeśa
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
Rasārṇavakalpa
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.2 tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu //
SkPur (Rkh), Revākhaṇḍa, 13, 7.1 tataḥ prabhāte munayo mitha ūcurmudanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 15.1 prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 29.2 prabhātasamaye prāpto mahādāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 56, 45.1 prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 109.2 tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃ janam //
SkPur (Rkh), Revākhaṇḍa, 57, 8.2 prabhāte bhojitā viprāḥ pāyasairmadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 60, 76.2 prabhāte pūjayed viprānannadānahiraṇyataḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 8.2 prabhāte vimale prāpte pūjayet tridaśeśvaram //
SkPur (Rkh), Revākhaṇḍa, 67, 53.2 adya me saphalaṃ deva prabhātaṃ tava darśanāt /
SkPur (Rkh), Revākhaṇḍa, 68, 4.2 prabhāte pūjayed viprān ātmanaḥ śreya icchati //
SkPur (Rkh), Revākhaṇḍa, 76, 15.2 prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 60.1 prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 75.1 kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 67.2 somavāre tathāṣṭamyāṃ prabhāte pūjayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 90, 84.1 tataḥ prabhāte vimale pitṝn saṃtarpayej jalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 70.2 rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 103, 173.1 tataḥ prabhāte vimale dvijānsampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 181.1 tataḥ prabhāte vimale hyaṣṭamyāṃ ca narādhipa /
SkPur (Rkh), Revākhaṇḍa, 131, 11.2 prabhātakāle rājendra bhāskarākāravarcasam //
SkPur (Rkh), Revākhaṇḍa, 132, 7.1 prabhāte vimale snātvā tatra tīrthe jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 150, 42.1 prabhāte vimale prāpte snātvā pūjya divākaram /
SkPur (Rkh), Revākhaṇḍa, 156, 19.1 snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 163, 2.2 prabhāte vimale snātvā śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 165, 5.2 tataḥ prabhāte vimale snānaṃ kuryādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 171, 52.3 prabhāte 'bhyudite sūrye tava bhartā mariṣyati //
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 64.2 prabhāte vimale paścātsnātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 188, 7.2 punaḥ prabhātasamaye dvādaśyāṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 189, 20.1 tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 209, 146.1 prabhāte vimale gatvā narmadātīramuttamam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.10 śucir ārabhya ekānte prabhāte mantramuktitaḥ //
UḍḍT, 9, 40.4 tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti /