Occurrences

Lalitavistara
Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
Mahābhārata
MBh, 1, 2, 91.5 prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ //
MBh, 1, 2, 126.10 prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ /
MBh, 1, 210, 2.2 tāni sarvāṇi gatvā sa prabhāsam upajagmivān /
MBh, 1, 210, 3.1 prabhāsadeśaṃ samprāptaṃ bībhatsum aparājitam /
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 8.1 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau /
MBh, 1, 213, 20.15 prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam /
MBh, 3, 13, 14.1 prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam /
MBh, 3, 80, 77.1 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam /
MBh, 3, 86, 17.2 prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira //
MBh, 3, 91, 10.1 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān /
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 119, 1.2 prabhāsatīrthaṃ samprāpya vṛṣṇayaḥ pāṇḍavās tathā /
MBh, 3, 119, 3.2 prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ /
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 9, 34, 36.2 puṇyaṃ prabhāsaṃ samupājagāma yatroḍurāḍ yakṣmaṇā kliśyamānaḥ //
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 34, 69.2 prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha //
MBh, 9, 34, 71.1 devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam /
MBh, 9, 34, 75.2 prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hyabhūt //
MBh, 9, 34, 76.2 snātvā hyāpyāyate śrīmān prabhāse tīrtha uttame //
MBh, 9, 34, 77.1 ataścainaṃ prajānanti prabhāsam iti bhūmipa /
MBh, 12, 148, 11.1 mahāsaraḥ puṣkarāṇi prabhāsottaramānase /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 26, 51.1 prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ /
MBh, 13, 96, 3.1 ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta /
MBh, 13, 105, 45.1 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ /
MBh, 13, 151, 18.1 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca /
MBh, 14, 84, 12.2 gokarṇam api cāsādya prabhāsam api jagmivān //
MBh, 16, 4, 9.1 tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham /
MBh, 16, 4, 14.2 prāvartata mahāpānaṃ prabhāse tigmatejasām //
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
Agnipurāṇa
AgniPur, 15, 4.2 devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ //
Kūrmapurāṇa
KūPur, 1, 29, 46.3 prabhāsaṃ vijayeśānaṃ gokarṇaṃ bhadrakarṇakam //
KūPur, 1, 33, 15.2 sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham //
KūPur, 2, 20, 33.1 gaṅgādvāre prabhāse ca bilvake nīlaparvate /
KūPur, 2, 34, 16.2 prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ //
Liṅgapurāṇa
LiPur, 1, 24, 122.1 prabhāsatīrthamāsādya yogātmā yogaviśrutaḥ /
LiPur, 1, 69, 83.2 saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ //
LiPur, 1, 77, 40.1 prabhāse puṣkare 'vantyāṃ tathā caivāmareśvare /
Matsyapurāṇa
MPur, 13, 42.2 someśvare varārohā prabhāse puṣkarāvatī //
Trikāṇḍaśeṣa
TriKŚ, 2, 7.2 prabhāsaḥ somatīrthaṃ syādantarvedī kuśasthalī //
Viṣṇupurāṇa
ViPur, 5, 21, 24.2 ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave //
ViPur, 5, 37, 29.2 mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram //
ViPur, 5, 37, 36.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
ViPur, 5, 37, 37.1 prāpya prabhāsaṃ prayatāḥ snātāste kukurāndhakāḥ /
Viṣṇusmṛti
ViSmṛ, 85, 26.1 prabhāse //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 49.1 viduro 'pi parityajya prabhāse deham ātmanaḥ /
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 3, 25.2 yayuḥ prabhāsaṃ saṃhṛṣṭā rathair devavimohitāḥ //
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
Bhāratamañjarī
BhāMañj, 1, 1271.2 prabhāsaṃ tīrthamāsādya tasthau dātā yatavrataḥ //
BhāMañj, 10, 29.2 sarasvatīmavāpyātha prabhāsaṃ śayanena saḥ //
BhāMañj, 10, 32.1 tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām /
BhāMañj, 16, 13.2 prabhāsamatha samprāpte kṛṣṇe yādavavṛṣṇayaḥ //
Garuḍapurāṇa
GarPur, 1, 81, 4.2 prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca //
GarPur, 1, 83, 15.2 prabhāseśaṃ prabhāse ca dṛṣṭvā yāti parāṃ gatim //
GarPur, 1, 85, 23.1 mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ /
GarPur, 1, 86, 1.3 prabhāse pretakuṇḍe ca gayāsuraśirasyapi //
Ānandakanda
ĀK, 1, 15, 529.1 vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 20.1 prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 6.1 ityuktvā devadeveśaḥ prabhāsaṃ pratiniryayau /
SkPur (Rkh), Revākhaṇḍa, 49, 6.2 prabhāsādyāni tīrthāni gaṅgāsāgaramadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 2.2 prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 98, 34.2 etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 146, 51.1 saṃnihatyāṃ kurukṣetre prabhāse kurunandana /
SkPur (Rkh), Revākhaṇḍa, 176, 7.1 prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā /
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 198, 81.1 someśvare varārohā prabhāse puṣkarāvatī /
SkPur (Rkh), Revākhaṇḍa, 232, 42.2 kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā //