Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 85.1 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param /
MBh, 1, 58, 43.2 prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ //
MBh, 1, 59, 9.3 surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam /
MBh, 1, 59, 9.4 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam //
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 60, 33.2 jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ //
MBh, 1, 60, 68.2 prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara //
MBh, 1, 61, 102.2 prabhavāpyayavit prājño na kṛcchreṣvavasīdati //
MBh, 1, 69, 18.1 svapatnīprabhavān pañca labdhān krītān vivardhitān /
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 94, 42.1 tasya prabhavam anvicchan vicacāra samantataḥ /
MBh, 1, 127, 11.2 śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila //
MBh, 1, 173, 12.1 ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ /
MBh, 1, 213, 52.4 drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca /
MBh, 2, 30, 11.1 jagatastasthuṣāṃ śreṣṭhaḥ prabhavaścāpyayaśca ha /
MBh, 2, 37, 14.2 prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira //
MBh, 2, 56, 9.1 mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ /
MBh, 3, 32, 33.2 prabhavaś cāpyayaś caiva devaguhyāni bhāmini //
MBh, 3, 34, 5.1 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ /
MBh, 3, 81, 9.1 tatra snātvārcayitvā ca trilokaprabhavaṃ harim /
MBh, 3, 82, 41.1 sindhośca prabhavaṃ gatvā siddhagandharvasevitam /
MBh, 3, 83, 9.1 śoṇasya narmadāyāś ca prabhave kurunandana /
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 126, 5.1 ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ /
MBh, 3, 146, 63.2 śabdaprabhavam anvicchaṃś cacāra kadalīvanam //
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 187, 4.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ /
MBh, 3, 188, 4.2 mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau //
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 225, 8.2 vācaṃ kathaṃcit sthiratām upetya tat sarvam ātmaprabhavaṃ vicintya //
MBh, 3, 246, 25.1 āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam /
MBh, 3, 249, 5.1 vayaṃ hi mānaṃ tava vardhayantaḥ pṛcchāma bhadre prabhavaṃ prabhuṃ ca /
MBh, 3, 298, 21.2 tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk //
MBh, 5, 35, 61.2 prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca //
MBh, 5, 67, 3.2 kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam //
MBh, 5, 68, 11.1 asataśca sataścaiva sarvasya prabhavāpyayāt /
MBh, 5, 108, 16.1 atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ /
MBh, 6, BhaGī 6, 24.1 saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ /
MBh, 6, BhaGī 7, 6.2 ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā //
MBh, 6, BhaGī 9, 18.2 prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam //
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 10, 8.1 ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate /
MBh, 6, BhaGī 18, 41.2 karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ //
MBh, 6, 50, 94.1 kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām /
MBh, 6, 55, 12.1 varāśvanaranāgānāṃ śarīraprabhavā tadā /
MBh, 6, 63, 6.2 nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ //
MBh, 6, 108, 32.1 tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ /
MBh, 7, 13, 9.1 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām /
MBh, 7, 40, 14.1 saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ /
MBh, 7, 68, 42.1 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 7, 106, 35.1 sa karṇacāpaprabhavān iṣūn āśīviṣopamān /
MBh, 7, 113, 13.2 yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ //
MBh, 7, 114, 82.2 gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan //
MBh, 7, 162, 15.1 gajāśvakāyaprabhavāṃ naradehapravāhinīm /
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 8, 49, 49.2 prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam //
MBh, 9, 53, 11.1 prabhavaṃ ca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ /
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 12, 18, 28.2 prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate //
MBh, 12, 26, 16.2 svabhāvatastu niyatau bhūtānāṃ prabhavāpyayau //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 47, 57.1 namaste bhagavan viṣṇo lokānāṃ prabhavāpyaya /
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 50, 22.2 nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma //
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 111, 23.1 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam /
MBh, 12, 121, 46.2 rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca //
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 3.3 kālaprabhavasaṃsthāsu sajjante ca trayastadā //
MBh, 12, 130, 18.1 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ /
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 153, 10.1 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate /
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 171, 33.2 tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā //
MBh, 12, 185, 25.1 eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ /
MBh, 12, 187, 4.2 mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 199, 32.1 anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānam avyayam /
MBh, 12, 200, 1.3 kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam //
MBh, 12, 201, 13.2 sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ //
MBh, 12, 204, 1.3 avyaktaprabhavānyāhur avyaktanidhanāni ca /
MBh, 12, 205, 18.2 ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet //
MBh, 12, 206, 6.2 purīṣamūtravikledaśoṇitaprabhavāvilam //
MBh, 12, 206, 20.1 indriyāṇāṃ rajasyeva prabhavapralayāvubhau /
MBh, 12, 210, 23.1 bhavāntaprabhavaprajñā āsate ye viparyayam /
MBh, 12, 215, 5.2 carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam //
MBh, 12, 215, 29.2 svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau //
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 217, 27.2 prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana //
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 227, 2.2 sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau //
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 242, 18.3 tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 250, 24.1 tatastām abravīt tatra lokānāṃ prabhavāpyayaḥ /
MBh, 12, 253, 50.2 manyamānastato dharmaṃ caṭakaprabhavaṃ dvija /
MBh, 12, 260, 33.1 brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca /
MBh, 12, 262, 44.2 sarvaṃ sukhaṃ yacchivam uttamaṃ ca brahmāvyaktaṃ prabhavaścāvyayaśca //
MBh, 12, 267, 2.2 nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam //
MBh, 12, 270, 11.1 jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ /
MBh, 12, 271, 34.2 gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhim upaiti jīvaḥ //
MBh, 12, 274, 27.2 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ /
MBh, 12, 298, 6.1 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca /
MBh, 12, 308, 109.2 itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam //
MBh, 12, 308, 122.1 na caiṣām apyayo rājaṃllakṣyate prabhavo na ca /
MBh, 12, 316, 48.1 ya idaṃ veda tattvena sa veda prabhavāpyayau /
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 326, 105.3 paramātmānam īśānam ātmanaḥ prabhavaṃ tathā //
MBh, 12, 328, 14.3 aniruddha iti prokto lokānāṃ prabhavāpyayaḥ //
MBh, 12, 338, 11.2 lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā /
MBh, 13, 15, 37.1 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ /
MBh, 13, 75, 10.2 kṣitau rādhaḥprabhavaḥ śaśvad eva prājāpatyāḥ sarvam ityarthavādaḥ //
MBh, 13, 76, 20.3 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva //
MBh, 13, 76, 32.1 imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ /
MBh, 13, 84, 23.2 saṃtāpād iha samprāptaḥ pāvakaprabhavād aham //
MBh, 13, 101, 4.2 bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ //
MBh, 13, 107, 147.2 ācāraprabhavo dharmo dharmād āyur vivardhate //
MBh, 13, 126, 27.2 teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca //
MBh, 13, 135, 17.2 saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ //
MBh, 13, 136, 6.2 prabhavaścāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 138, 15.1 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ /
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 13, 145, 6.2 iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ //
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 149, 13.1 yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe /
MBh, 14, 8, 26.2 prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam //
MBh, 14, 35, 20.2 pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau //
MBh, 14, 35, 35.2 kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau //
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
MBh, 14, 39, 22.2 prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau //
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 43, 35.1 avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam /
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 47, 12.1 avyaktabījaprabhavo buddhiskandhamayo mahān /
MBh, 14, 48, 1.4 manyante sarvam apyetad avyaktaprabhavāvyayam //
MBh, 14, 53, 2.3 tathā rudrān vasūṃścāpi viddhi matprabhavān dvija //
MBh, 14, 53, 4.2 gandharvāpsarasaścaiva viddhi matprabhavān dvija //
MBh, 14, 53, 8.1 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha /
MBh, 14, 53, 14.1 ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ /
MBh, 14, 54, 10.2 yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam //
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /