Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rājamārtaṇḍa
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 3, 80, 91.1 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā /
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 82, 104.3 hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā //
MBh, 5, 13, 9.1 devadevena saṃgamya viṣṇunā prabhaviṣṇunā /
MBh, 5, 39, 45.2 prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā //
MBh, 6, BhaGī 13, 16.2 bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca //
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 271, 1.2 namastasmai bhagavate devāya prabhaviṣṇave /
MBh, 12, 278, 8.2 prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ //
MBh, 12, 289, 28.2 vimokṣaprabhaviṣṇutvam upapannam asaṃśayam //
MBh, 12, 314, 14.2 rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā //
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 14, 55, 1.3 yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave //
Rāmāyaṇa
Rām, Utt, 5, 13.3 prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ //
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 7, 21.1 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā /
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 11, 16.1 nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā /
Rām, Utt, 22, 39.2 eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ //
Harivaṃśa
HV, 7, 49.2 vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 62.2 viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu //
Kāmasūtra
KāSū, 3, 3, 5.17 svakarmasu ca prabhaviṣṇur ivaitān niyuṅkte /
KāSū, 4, 2, 40.1 sā prabhaviṣṇur iva tasya bhavanam āpnuyāt //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 914.2 ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ //
Kūrmapurāṇa
KūPur, 1, 38, 5.2 vakṣye devādidevāya viṣṇave prabhaviṣṇave /
Liṅgapurāṇa
LiPur, 1, 20, 7.1 evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā /
LiPur, 1, 36, 75.2 brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ //
LiPur, 1, 101, 22.1 yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā /
Matsyapurāṇa
MPur, 136, 20.1 anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ /
MPur, 152, 8.2 ityukto garuḍastena viṣṇunā prabhaviṣṇunā //
Viṣṇupurāṇa
ViPur, 1, 22, 65.2 namaḥ kṛtvāprameyāya viṣṇave prabhaviṣṇave /
ViPur, 5, 1, 23.1 kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā /
Viṣṇusmṛti
ViSmṛ, 97, 19.2 bhūtabhavyabhavadrūpaṃ grasiṣṇu prabhaviṣṇu ca //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 17.2 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā //
BhāgPur, 2, 4, 18.2 ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ //
Bhāratamañjarī
BhāMañj, 1, 602.2 cikṣepāmbhasi mūrkhāṇāṃ doṣāya prabhaviṣṇutā //
BhāMañj, 1, 1174.2 vinayane ca śobhante yatsatyaṃ prabhaviṣṇavaḥ //
BhāMañj, 5, 347.2 na hi vismārasaṃsāravikārāḥ prabhaviṣṇavaḥ //
BhāMañj, 16, 58.2 aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā //
Garuḍapurāṇa
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
GarPur, 1, 31, 24.2 viṣṇave devadevāya namo vai prabhaviṣṇave //
GarPur, 1, 31, 26.2 munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave //
Kathāsaritsāgara
KSS, 1, 4, 127.1 abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
Narmamālā
KṣNarm, 1, 9.1 purā hateṣu daityeṣu viṣṇunā prabhaviṣṇunā /
KṣNarm, 2, 77.1 vidyāvirahitā vaidyāḥ kāyasthāḥ prabhaviṣṇavaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
Skandapurāṇa
SkPur, 20, 14.2 sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
SkPur, 25, 4.3 prabhaviṣṇustrilokeśa na tu yācitumarhasi //
Haribhaktivilāsa
HBhVil, 3, 70.3 vimucyate namas tasmai viṣṇave prabhaviṣṇave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 6.1 karamuktaṃ yathā cakraṃ viṣṇunā prabhaviṣṇunā /