Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 11, 9.2 ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham //
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 48, 10.2 gautamasya prabhāvena tapasaś ca mahātmanaḥ //
Rām, Ay, 2, 7.1 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ /
Rām, Ay, 3, 2.1 aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
Rām, Ay, 20, 32.1 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati /
Rām, Ay, 20, 32.1 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati /
Rām, Ay, 67, 11.2 kena śaktiprabhāvena rājyaṃ rakṣitum utsahe //
Rām, Ār, 4, 4.1 tasya devaprabhāvasya tapasā bhāvitātmanaḥ /
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 10, 10.2 prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame //
Rām, Ār, 10, 80.1 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ /
Rām, Ār, 12, 15.2 tapasaś ca prabhāvena snehād daśarathasya ca //
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 45, 43.1 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
Rām, Ār, 45, 45.1 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
Rām, Ār, 66, 11.1 asya devaprabhāvasya vasato vijane vane /
Rām, Ār, 67, 20.2 nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe //
Rām, Ār, 70, 15.1 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
Rām, Ār, 70, 20.1 teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ki, 13, 19.1 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam /
Rām, Ki, 28, 16.2 aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ //
Rām, Ki, 30, 38.1 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ /
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 52, 7.1 tapasas tu prabhāvena niyamopārjitena ca /
Rām, Ki, 62, 10.1 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ /
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 28, 5.2 rākṣasādhipater asya prabhāvo rāvaṇasya ca //
Rām, Su, 33, 80.2 tato 'smi vāyuprabhavo hi maithili prabhāvatastatpratimaśca vānaraḥ //
Rām, Su, 35, 15.2 vikramaśca prabhāvaśca santi vānara rāghave //
Rām, Su, 35, 34.1 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 36, 56.1 maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 13.1 tataḥ pitustad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ /
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 47, 20.2 dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ //
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Su, 53, 20.1 nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca /
Rām, Su, 56, 139.1 rāghavasya prabhāvena bhavatāṃ caiva tejasā /
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 19, 17.2 nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum /
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 37, 21.1 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau /
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 63, 37.2 saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā //
Rām, Yu, 116, 36.1 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje /
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 4, 20.1 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ /
Rām, Utt, 9, 14.2 ātmaprabhāvena mune jñātum arhasi me matam //
Rām, Utt, 13, 24.1 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam /
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 16, 19.1 kena prabhāvena bhavastatra krīḍati rājavat /
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Rām, Utt, 35, 3.2 vikramaśca prabhāvaśca hanūmati kṛtālayāḥ //
Rām, Utt, 37, 7.1 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām /
Rām, Utt, 53, 20.1 sa prabhāvena śūlasya daurātmyenātmanastathā /
Rām, Utt, 53, 21.1 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham /
Rām, Utt, 77, 19.1 īdṛśo hyaśvamedhasya prabhāvo raghunandana /
Rām, Utt, 81, 24.1 īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau /