Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 32.2 pañcayajñaprabhāvaś ca pañcayajñavidhis tathā //
LiPur, 1, 2, 53.2 prabhāvānubhavaścaiva śivalokasya varṇanam //
LiPur, 1, 7, 1.3 prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ //
LiPur, 1, 35, 30.2 prabhāvātparameśasya vajrabaddhaśarīriṇaḥ //
LiPur, 1, 35, 31.1 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam /
LiPur, 1, 36, 26.3 sasmāra ca maheśasya prabhāvamatulaṃ hariḥ //
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 36, 47.2 prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau //
LiPur, 1, 36, 78.2 prabhāvaś ca dadhīcasya bhavasya ca mahāmune //
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 60, 25.2 evaṃ sūryaprabhāvena nakṣatragrahatārakāḥ //
LiPur, 1, 64, 22.2 rudradevaprabhāveṇa kulaṃ te saṃtariṣyati //
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 65, 11.1 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ /
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 69, 62.2 prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ //
LiPur, 1, 69, 93.1 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ /
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 72, 183.2 dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet //
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 1, 80, 40.1 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ /
LiPur, 1, 85, 3.2 kathaṃ pañcākṣarī vidyā prabhāvo vā kathaṃ vada /
LiPur, 1, 85, 27.2 pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ //
LiPur, 1, 92, 1.3 vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam //
LiPur, 1, 92, 121.2 kṣetrasyāsya prabhāvena bhaktyā ca mama bhāmini //
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 100, 41.2 so'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 101, 20.2 tāni moghāni jāyante prabhāvādamaradviṣaḥ //
LiPur, 1, 104, 1.3 kathaṃ prabhāvastasyaivaṃ sūta vaktumihārhasi //
LiPur, 2, 3, 52.2 tadaiśvaryaprabhāvena mano me samupāgatam //
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
LiPur, 2, 27, 1.2 prabhāvo nandinaścaiva liṅgapūjāphalaṃ śrutam /