Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 8, 234.0 rājaputrasyāryāputra iti prabhāvahetuḥ prasiddhirāsīt //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
DKCar, 2, 8, 237.0 mantreṇa hi viniścayo 'rthānām prabhāveṇa prārambhaḥ utsāhena nirvahaṇam //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //