Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 7.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum /
ViPur, 1, 2, 66.2 upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 5, 36.1 utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ /
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 5, 42.2 virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum //
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 7, 21.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /
ViPur, 1, 8, 5.1 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ /
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 15, 95.2 vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 3, 2, 59.2 kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 3, 12.2 savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ //
ViPur, 3, 3, 29.1 etadbrahma tridhābhedamabhedamapi sa prabhuḥ /
ViPur, 3, 4, 2.2 vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ //
ViPur, 3, 4, 5.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
ViPur, 3, 4, 14.1 rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ /
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 12, 11.2 jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho //
ViPur, 3, 17, 34.2 tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam //
ViPur, 3, 18, 70.2 prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tatprabho //
ViPur, 3, 18, 82.2 sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho //
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 18, 49.2 namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 37, 16.2 vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho //
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 6, 4, 4.1 ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ /
ViPur, 6, 5, 12.1 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ /
ViPur, 6, 5, 82.2 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /