Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 27.1 uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ /
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
Chāndogyopaniṣad
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 8, 5, 3.7 tad aparājitā pūr brahmaṇaḥ prabhuvimitaṃ hiraṇmayam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.15 yāni prabhūṇi vīryāṇyṛṣabhā janayantu naḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 15.0 vibhu ca me prabhu ca me //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 3.8 prabhvī ca prabhūtiś ca /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 6.3 mahāntaṃ tejasaḥ kāyaṃ sarvatra nihitaṃ prabhum //
Ṛgveda
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 1, 188, 9.1 tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje /
ṚV, 2, 24, 10.1 vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā /
ṚV, 7, 82, 3.1 anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum /
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 9, 83, 1.1 pavitraṃ te vitatam brahmaṇaspate prabhur gātrāṇi pary eṣi viśvataḥ /
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.1 indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati /
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
Mahābhārata
MBh, 1, 1, 178.1 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ /
MBh, 1, 5, 6.9 vītahavyasya tanayaḥ smṛto gṛtsamadaḥ prabhuḥ /
MBh, 1, 5, 6.19 śrutaśravasastu sūnur babhūva tapavān prabho /
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 27, 7.2 samudyamyānayāmāsa nātikṛcchrād iva prabhuḥ //
MBh, 1, 30, 7.3 āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ /
MBh, 1, 30, 21.6 viṣādam agamaṃstīvraṃ garuḍasya balāt prabho //
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 35, 13.1 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ /
MBh, 1, 67, 15.2 yadi dharmapathastveṣa yadi cātmā prabhur mama /
MBh, 1, 68, 41.9 kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho /
MBh, 1, 83, 13.1 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ /
MBh, 1, 83, 13.1 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ /
MBh, 1, 83, 13.2 prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ //
MBh, 1, 91, 2.2 toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ /
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 96, 28.5 dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ //
MBh, 1, 96, 53.68 anantaseno bhagavān kumāro varadaḥ prabhuḥ /
MBh, 1, 96, 53.98 tasyāpanayane hetuṃ saṃvidhātum ahaṃ prabhuḥ /
MBh, 1, 101, 22.2 āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ //
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 113, 40.5 bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ /
MBh, 1, 117, 23.16 vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ /
MBh, 1, 122, 11.12 tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ /
MBh, 1, 122, 18.5 śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ /
MBh, 1, 122, 33.1 tato drupadam āgamya sakhipūrvam ahaṃ prabho /
MBh, 1, 138, 10.2 pānīyaṃ mṛgayāmīha viśramadhvam iti prabho //
MBh, 1, 143, 37.4 yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho /
MBh, 1, 144, 12.3 ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ /
MBh, 1, 144, 20.2 jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ //
MBh, 1, 173, 18.2 prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ //
MBh, 1, 211, 7.1 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 2, 7, 10.4 uddālakaḥ śvetaketustathā śāṭyāyanaḥ prabhuḥ //
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 24, 12.2 balena caturaṅgeṇa niveśam akarot prabhuḥ //
MBh, 2, 24, 23.2 nivasanti vane ye ca tān sarvān ajayat prabhuḥ //
MBh, 2, 25, 5.1 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ /
MBh, 2, 26, 4.2 vijityālpena kālena daśārṇān agamat prabhuḥ //
MBh, 2, 27, 3.2 mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ //
MBh, 2, 27, 12.1 śarmakān varmakāṃścaiva sāntvenaivājayat prabhuḥ /
MBh, 2, 28, 2.1 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ /
MBh, 2, 28, 51.2 tacca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ //
MBh, 2, 29, 1.3 vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ //
MBh, 2, 49, 22.2 rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ //
MBh, 3, 4, 8.2 kāmān mano'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ //
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 41, 3.2 pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho //
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 42, 7.2 kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ //
MBh, 3, 42, 25.2 paścimāṃ diśam āsthāya giram uccārayan prabhuḥ //
MBh, 3, 51, 8.2 anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho //
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 84, 3.2 kṛtī ca bhṛśam apyastre vāsudeva iva prabhuḥ //
MBh, 3, 88, 21.2 nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ //
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 110, 4.1 mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ /
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 121, 3.1 āmūrtarayasaś ceha rājā vajradharaṃ prabhum /
MBh, 3, 121, 21.2 saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ /
MBh, 3, 123, 16.2 aśvināvapi tad rājan saraḥ praviśatāṃ prabho //
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 160, 17.2 anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param //
MBh, 3, 170, 13.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho /
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 187, 53.2 śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ //
MBh, 3, 195, 25.2 kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ /
MBh, 3, 213, 40.2 viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ /
MBh, 3, 219, 2.2 drutam āgamya cocus tā devasenāpatiṃ prabhum //
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 243, 17.2 praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ /
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 297, 26.1 yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho /
MBh, 4, 5, 19.1 pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ /
MBh, 4, 5, 23.1 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ /
MBh, 4, 10, 12.1 sa śikṣayāmāsa ca gītavāditaṃ sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 17, 3.2 anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho //
MBh, 4, 33, 2.2 drauṇiśca saubalaścaiva tathā duḥśāsanaḥ prabhuḥ //
MBh, 4, 52, 6.1 ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ /
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 15, 16.2 ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ //
MBh, 5, 18, 3.2 gandharvair apsarobhiśca yātastribhuvanaṃ prabhuḥ //
MBh, 5, 33, 53.2 prabhuśca kṣamayā yukto daridraśca pradānavān //
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 5, 70, 10.1 sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho /
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 76, 2.1 naiva praśamam atra tvaṃ manyase sukaraṃ prabho /
MBh, 5, 76, 6.1 saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho /
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 102, 15.2 māsenānyena sumukhaṃ bhakṣayiṣya iti prabho //
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 5, 113, 14.2 ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho //
MBh, 5, 115, 1.2 mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ /
MBh, 5, 120, 13.1 śataśaḥ puṇḍarīkā me gosavāśca citāḥ prabho /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 147, 4.2 teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ //
MBh, 5, 155, 14.1 sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum /
MBh, 5, 175, 20.2 bhrātur vicitravīryasya samājñāpayata prabhuḥ //
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 5, 193, 3.1 prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ /
MBh, 5, 195, 3.2 kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho //
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 13, 8.3 mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ //
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 9, 18.1 gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 13.3 varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ //
MBh, 6, 63, 21.3 prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum //
MBh, 6, 82, 4.1 yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 104, 7.1 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 7, 19, 22.1 brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho /
MBh, 7, 47, 40.2 prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat //
MBh, 7, 54, 10.2 sāmnā satyena yuktena vacasāśvāsaya prabho //
MBh, 7, 57, 77.1 sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ /
MBh, 7, 76, 37.2 yayāvekarathenājau hayasaṃskāravit prabho //
MBh, 7, 85, 24.2 madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho //
MBh, 7, 85, 86.1 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum /
MBh, 7, 86, 21.2 bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho //
MBh, 7, 86, 22.2 nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho /
MBh, 7, 87, 9.1 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho /
MBh, 7, 87, 14.3 abhijānāmi taṃ deśaṃ yatra yāsyāmyahaṃ prabho //
MBh, 7, 90, 3.1 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ /
MBh, 7, 92, 25.2 abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ //
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 98, 58.3 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho //
MBh, 7, 99, 28.1 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho /
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 112, 24.2 tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ //
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 119, 16.1 tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ /
MBh, 7, 122, 38.1 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 134, 21.2 śaravarṣeṇa mahatā samantād vyakirat prabho //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 7, 146, 23.1 viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ /
MBh, 7, 152, 14.1 tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho /
MBh, 7, 152, 19.1 tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho /
MBh, 7, 152, 20.1 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho /
MBh, 7, 157, 14.2 vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum //
MBh, 7, 157, 29.2 amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho //
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 158, 30.1 ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho /
MBh, 7, 159, 43.2 aruṇaṃ darśayāmāsa grasañ jyotiḥprabhaṃ prabhuḥ //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 166, 50.1 tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ /
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 7, 172, 11.1 antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho /
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 5, 57.1 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ /
MBh, 8, 6, 29.1 devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ /
MBh, 8, 17, 100.2 madhyaṃ gate dinakare cakravat pracaran prabhuḥ //
MBh, 8, 37, 4.1 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ /
MBh, 8, 40, 97.2 samācchannaṃ babhau sarvaṃ kādraveyair iva prabho //
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 9, 2, 21.2 madartham udyatāḥ sarve prāṇāṃstyaktvā raṇe prabho //
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 3, 43.2 atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho //
MBh, 9, 4, 10.2 purā yacchrutam evāsīd adya paśyāmi tat prabho //
MBh, 9, 21, 37.1 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho /
MBh, 9, 25, 34.2 mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho //
MBh, 9, 29, 55.2 salilāntargataḥ śete durdarśaḥ kasyacit prabho /
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 34, 1.3 āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ //
MBh, 9, 36, 17.2 upāsāṃcakrire nityaṃ kālajñānaṃ prati prabho //
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 43, 2.2 yaiścābhiṣikto bhagavān vidhinā yena ca prabhuḥ //
MBh, 9, 43, 8.1 sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ /
MBh, 9, 44, 6.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
MBh, 9, 44, 21.2 kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ //
MBh, 9, 44, 37.2 kumārāya mahātmānau tapovidyādharau prabhuḥ //
MBh, 9, 44, 54.1 ekākṣo dvādaśākṣaśca tathaivaikajaṭaḥ prabhuḥ /
MBh, 9, 44, 69.1 acalaḥ kanakākṣaśca bālānāmayikaḥ prabhuḥ /
MBh, 9, 46, 21.2 tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā /
MBh, 9, 47, 6.1 ājagāmāśramaṃ tasyāstridaśādhipatiḥ prabhuḥ /
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 9, 50, 32.2 jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ /
MBh, 9, 52, 7.1 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
MBh, 9, 54, 7.2 samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ //
MBh, 9, 61, 24.2 rakṣitavyo mahābāho sarvāsvāpatsviti prabho /
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 9, 62, 65.2 hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ //
MBh, 10, 7, 45.2 saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ //
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 8, 136.3 pāṇinā saha saṃśliṣṭa ekībhūta iva prabho //
MBh, 10, 8, 138.1 yathāpratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho /
MBh, 10, 16, 35.1 tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ /
MBh, 11, 4, 2.2 janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho /
MBh, 11, 8, 11.1 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 11, 8, 35.1 kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho /
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 12, 3, 28.1 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ /
MBh, 12, 12, 8.2 ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho //
MBh, 12, 30, 5.2 vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū //
MBh, 12, 30, 24.1 vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho /
MBh, 12, 30, 34.2 bhavān prasādaṃ kurutāṃ svargādeśāya me prabho //
MBh, 12, 30, 40.1 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ /
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 38, 9.1 bṛhaspatipurogāṃśca devarṣīn asakṛt prabhuḥ /
MBh, 12, 42, 11.2 ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ //
MBh, 12, 48, 9.1 triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 48, 15.2 tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ /
MBh, 12, 49, 7.2 tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ //
MBh, 12, 49, 41.3 pratyānayata rājendra teṣām antaḥpurāt prabhuḥ //
MBh, 12, 49, 48.2 kṣobhaṃ samprāptavāṃstīvraṃ prakṛtyā kopanaḥ prabhuḥ //
MBh, 12, 49, 56.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 49, 62.2 bādhyante na ca vitteṣu prabhutvam iha kasyacit //
MBh, 12, 49, 67.1 asti pauravadāyādo viḍūrathasutaḥ prabho /
MBh, 12, 50, 5.2 jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ //
MBh, 12, 50, 15.1 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho /
MBh, 12, 53, 24.1 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ /
MBh, 12, 54, 38.2 apratibruvataḥ kaṣṭo doṣo hi bhavati prabho //
MBh, 12, 59, 18.2 kāmo nāmāparastatra samapadyata vai prabho //
MBh, 12, 62, 2.2 brāhmaṇasyeha catvāra āśramā vihitāḥ prabho /
MBh, 12, 64, 7.2 sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā /
MBh, 12, 64, 13.2 sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum //
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 99, 4.2 uparyupari gacchantaṃ svaṃ vai senāpatiṃ prabhum //
MBh, 12, 106, 4.2 bravītu bhagavānnītim upapanno 'smyahaṃ prabho /
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 121, 22.1 daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ /
MBh, 12, 122, 50.2 sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ //
MBh, 12, 124, 47.3 ityuktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho //
MBh, 12, 124, 58.3 trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho //
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 126, 2.1 purāhaṃ rājaśārdūla tīrthānyanucaran prabho /
MBh, 12, 136, 209.1 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho /
MBh, 12, 141, 25.2 dūre grāmaniveśaśca tasmād deśād iti prabho /
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 150, 29.2 sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ //
MBh, 12, 151, 3.2 na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho //
MBh, 12, 151, 7.2 pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 159, 10.1 adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho /
MBh, 12, 159, 16.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 160, 33.1 tato varṣasahasrānte vitānam akarot prabhuḥ /
MBh, 12, 162, 20.1 yathāśaktisamācārāḥ santastuṣyanti hi prabho /
MBh, 12, 164, 12.2 pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho //
MBh, 12, 167, 17.3 nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho //
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 175, 34.1 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ /
MBh, 12, 176, 1.2 prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ /
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 201, 30.1 atreḥ putraśca bhagavāṃstathā sārasvataḥ prabhuḥ /
MBh, 12, 217, 43.2 saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ //
MBh, 12, 217, 44.1 tad adya vinivṛttaṃ me prabhutvam amarādhipa /
MBh, 12, 220, 9.2 gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ //
MBh, 12, 220, 52.1 ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 221, 46.2 mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho //
MBh, 12, 226, 35.1 lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ /
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 249, 1.2 prajāsarganimittaṃ me kāryavattām imāṃ prabho /
MBh, 12, 249, 14.2 pravṛttiṃ ca nivṛttiṃ ca kalpayāmāsa vai prabhuḥ //
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 12, 260, 21.2 tena prajāpatir devān yajñenāyajata prabhuḥ //
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 271, 62.2 sa śete bhagavān apsu yo 'sāvatibalaḥ prabhuḥ /
MBh, 12, 299, 5.2 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ //
MBh, 12, 309, 35.1 purā samūlabāndhavaṃ prabhur haratyaduḥkhavit /
MBh, 12, 309, 61.2 abuddhimohanaṃ punaḥ prabhur vinā na yāvakam //
MBh, 12, 309, 66.1 sakūlamūlabāndhavaṃ prabhur haratyasaṅgavān /
MBh, 12, 310, 12.2 tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ //
MBh, 12, 310, 16.1 atiṣṭhanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ /
MBh, 12, 312, 2.2 yathā me manasaḥ śāntiḥ paramā sambhavet prabho //
MBh, 12, 312, 44.2 madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ //
MBh, 12, 315, 5.1 śiṣyāṇāṃ vacanaṃ śrutvā parāśarasutaḥ prabhuḥ /
MBh, 12, 315, 57.1 etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ /
MBh, 12, 322, 31.1 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum /
MBh, 12, 323, 23.1 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum /
MBh, 12, 326, 2.2 kṛśānuvarṇaḥ kiṃcicca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ //
MBh, 12, 326, 33.2 utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ //
MBh, 12, 326, 35.1 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ /
MBh, 12, 326, 38.2 jñeyaḥ sa eva bhagavāñjīvaḥ saṃkarṣaṇaḥ prabhuḥ //
MBh, 12, 326, 105.1 sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ /
MBh, 12, 327, 1.2 kathaṃ sa bhagavān devo yajñeṣvagraharaḥ prabhuḥ /
MBh, 12, 327, 2.2 pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ //
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 12, 327, 50.3 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum //
MBh, 12, 327, 63.2 aniruddha iti prokto lokasargakaraḥ prabhuḥ //
MBh, 12, 327, 69.1 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ /
MBh, 12, 327, 82.2 lokakartā prabhur brahmā lokānāṃ hitakāmyayā //
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 328, 20.2 sampūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ //
MBh, 12, 330, 61.2 prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum /
MBh, 12, 332, 10.1 tasmāccottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ /
MBh, 12, 333, 2.1 tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ /
MBh, 12, 333, 13.2 daṃṣṭrāvilagnānmṛtpiṇḍān vidhūya sahasā prabhuḥ /
MBh, 12, 333, 14.2 saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ //
MBh, 12, 334, 9.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
MBh, 12, 334, 9.3 dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum //
MBh, 12, 335, 11.1 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
MBh, 12, 335, 20.1 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ /
MBh, 12, 335, 33.3 tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ //
MBh, 12, 335, 44.2 kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ //
MBh, 12, 335, 49.2 antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ //
MBh, 12, 335, 56.3 dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum //
MBh, 12, 335, 84.1 tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 336, 24.2 cintayāmāsa puruṣaṃ jagatsargakaraṃ prabhuḥ //
MBh, 12, 336, 43.2 antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //
MBh, 12, 337, 19.1 mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ /
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 12, 338, 13.2 utthāpayāmāsa tadā prabhur ekaḥ prajāpatiḥ //
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 13, 3, 14.1 vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ /
MBh, 13, 4, 8.1 tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ /
MBh, 13, 4, 13.2 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ /
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 14, 57.1 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ /
MBh, 13, 14, 88.1 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 15, 31.2 dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ //
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 16, 34.1 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ /
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 18, 55.2 dadātu devaḥ sa varān iheṣṭān abhiṣṭuto naḥ prabhur avyayaḥ sadā //
MBh, 13, 20, 56.2 prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ //
MBh, 13, 22, 16.2 śrāvitaścāpi tad vākyaṃ gṛham abhyāgataḥ prabho //
MBh, 13, 22, 18.2 aṣṭāvakrastathetyuktvā pratigṛhya ca tāṃ prabho /
MBh, 13, 23, 20.2 anācarantastad dharmaṃ saṃkare niratāḥ prabho //
MBh, 13, 26, 2.2 vaktum arhasi me tāni śrotāsmi niyataḥ prabho //
MBh, 13, 28, 7.1 dvijāteḥ kasyacit tāta tulyavarṇaḥ sutaḥ prabhuḥ /
MBh, 13, 38, 14.1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MBh, 13, 40, 7.2 mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ //
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
MBh, 13, 41, 11.2 nijagrāha mahātejā yogena balavat prabho /
MBh, 13, 41, 33.1 vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ /
MBh, 13, 42, 3.1 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ /
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 50, 5.2 jalecareṣu sattveṣu śītaraśmir iva prabhuḥ //
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 53, 13.1 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ /
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 57, 43.2 pitāmahasya yad vākyaṃ tad vo rocatviti prabhuḥ //
MBh, 13, 58, 2.1 kautūhalaṃ hi paramaṃ tatra me vartate prabho /
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 65, 18.2 bhagavaṃstvaṃ prabhur bhūmeḥ sarvasya tridivasya ca /
MBh, 13, 86, 28.1 sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 13, 101, 27.2 teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho //
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 110, 89.2 sevyamāno varastrībhiḥ krīḍatyamaravat prabhuḥ //
MBh, 13, 122, 12.1 prabhur hyannam adan vidvān punar janayatīśvaraḥ /
MBh, 13, 132, 41.1 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho /
MBh, 13, 135, 14.1 viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ /
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 13, 138, 18.2 ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ //
MBh, 13, 141, 6.2 nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho //
MBh, 13, 142, 20.1 jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho /
MBh, 13, 144, 50.1 tathā tvam api kaunteya brāhmaṇān satataṃ prabho /
MBh, 13, 151, 31.2 bhṛgvaṅgirāstathā kaṇvo medhātithir atha prabhuḥ /
MBh, 13, 151, 35.3 atreḥ putraśca dharmātmā tathā sārasvataḥ prabhuḥ //
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 4, 3.2 kṣupasya putrastvikṣvākur mahīpālo 'bhavat prabhuḥ //
MBh, 14, 4, 4.2 tāṃstu sarvānmahīpālān ikṣvākur akarot prabhuḥ //
MBh, 14, 4, 22.1 ya īje hayamedhānāṃ śatena vidhivat prabhuḥ /
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
MBh, 14, 14, 13.1 tato dharmasuto rājā tatraivopāviśat prabhuḥ /
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
MBh, 14, 16, 16.3 bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho //
MBh, 14, 30, 26.4 susamāhitacetāstu tato 'cintayata prabhuḥ //
MBh, 14, 42, 61.1 sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ /
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 51, 42.3 purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum //
MBh, 14, 54, 26.2 uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ //
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 60, 12.2 bālabhāvena vijayam ātmano 'kathayat prabhuḥ //
MBh, 14, 60, 18.1 eko hyekena satataṃ yudhyamāno yadi prabho /
MBh, 14, 62, 12.1 yadi tat prāpnuyāmeha dhanam āvikṣitaṃ prabho /
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 65, 17.2 ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho //
MBh, 14, 65, 28.2 svasrīyo vāsudevasya mṛto jāta iti prabho //
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 69, 9.1 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ /
MBh, 14, 76, 27.1 tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ /
MBh, 14, 77, 23.3 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ //
MBh, 14, 81, 7.2 mā pāpam ātmanaḥ putra śaṅkethāstvaṇvapi prabho //
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 12.1 tasminnyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ /
MBh, 14, 81, 14.1 utthite puruṣavyāghre punar lakṣmīvati prabho /
MBh, 14, 82, 28.1 uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 88, 10.1 samīpe ca mahābāhum ācaṣṭa ca mama prabho /
MBh, 14, 88, 20.2 sa hi bhakto 'nuraktaśca mama nityam iti prabho //
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 91, 21.1 pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 14, 93, 15.2 śucayaḥ saktavaśceme niyamopārjitāḥ prabho /
MBh, 14, 94, 1.3 śāntivyavasitā viprāḥ śamo dama iti prabho //
MBh, 14, 94, 14.1 dharmopaghātakastveṣa samārambhastava prabho /
MBh, 14, 94, 22.2 uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ //
MBh, 14, 95, 31.2 etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 15, 16, 10.1 gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ /
MBh, 15, 24, 16.2 tato bhāgīrathītīre nivāsam akarot prabhuḥ //
MBh, 15, 31, 13.2 pratyabhijñāya medhāvī samāśvāsayata prabhuḥ //
MBh, 15, 34, 9.2 aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho //
MBh, 15, 36, 5.1 kimāhārāśca te tatra sasainyā nyavasan prabho /
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
MBh, 15, 37, 13.2 somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho //
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 15, 45, 15.1 agnīṃstu yājakāstatra juhuvur vidhivat prabho /
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 16, 6, 4.1 sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho /
MBh, 16, 8, 2.2 vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaściram iha prabho //
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 16, 8, 58.2 jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ //
MBh, 16, 8, 62.1 dhanaṃjayastu daivaṃ tanmanasācintayat prabhuḥ /
MBh, 18, 4, 5.1 athāparasminn uddeśe marudgaṇavṛtaṃ prabhum /
MBh, 18, 5, 41.1 anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
Manusmṛti
ManuS, 1, 3.2 acintyasyāprameyasya kāryatattvārthavit prabho //
ManuS, 1, 22.1 karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ /
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 10, 3.2 saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ //
ManuS, 11, 30.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 20.1 tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ /
Rāmāyaṇa
Rām, Bā, 4, 5.2 vedopabṛṃhaṇārthāya tāv agrāhayata prabhuḥ //
Rām, Bā, 10, 11.2 sanatkumāro bhagavān purā devayuge prabhuḥ //
Rām, Bā, 15, 5.1 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ /
Rām, Bā, 17, 36.2 śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho //
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 31, 20.2 praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ //
Rām, Bā, 75, 23.2 tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ //
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Ay, 56, 3.1 amanās tena śokena rāmaśokena ca prabhuḥ /
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ay, 108, 26.1 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
Rām, Ay, 110, 49.2 avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ //
Rām, Ār, 10, 86.2 śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho //
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ki, 39, 12.1 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ /
Rām, Ki, 39, 12.2 tvam asya hetuḥ kāryasya prabhuś ca plavageśvara //
Rām, Su, 43, 10.2 dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare //
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Yu, 57, 3.1 nūnaṃ tribhuvanasyāpi paryāptastvam asi prabho /
Rām, Utt, 2, 4.1 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ /
Rām, Utt, 24, 30.1 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ /
Rām, Utt, 70, 5.1 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ /
Yogasūtra
YS, 4, 17.1 sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt //
Śvetāśvataropaniṣad
ŚvetU, 3, 12.1 mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ /
ŚvetU, 3, 17.2 sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat //
Agnipurāṇa
AgniPur, 18, 2.1 kāmyāṃ kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ /
Bhallaṭaśataka
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 5, 312.2 prabhunā devadevena muktaḥ śāpo mahān iti //
BKŚS, 6, 31.2 prabhum eva jighāṃsanti mṛgendraṃ markaṭā iva //
BKŚS, 10, 12.1 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt /
BKŚS, 10, 19.2 prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti //
BKŚS, 10, 20.2 na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ //
BKŚS, 10, 46.1 so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam /
BKŚS, 16, 62.1 yakṣīkāmukam āsādya prabhuṃ bhojanakovidam /
BKŚS, 20, 344.1 tataḥ kiṃkāryamūḍhena mayā kathamapi prabhuḥ /
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 23, 113.2 śāstrakāvyakathālāpair vinodaṃ prabhur icchati //
BKŚS, 27, 68.1 prabhavaḥ prabhavanto hi doṣābhāse manāg api /
Daśakumāracarita
DKCar, 2, 1, 6.1 athavāstyevāsyāpijanasya kvacitprabhutvam //
Harivaṃśa
HV, 1, 27.1 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ /
HV, 1, 39.1 sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ /
HV, 2, 11.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
HV, 2, 31.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
HV, 2, 47.3 śiṣṭāḥ somāya rājñe tu nakṣatrākhyā dadau prabhuḥ //
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 18.2 vairaṇyām eva putrāṇāṃ sahasram asṛjat prabhuḥ //
HV, 3, 63.1 purākalpe hi bāṇena prasādyomāpatiṃ prabhum /
HV, 4, 7.1 gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhuḥ /
HV, 5, 1.2 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
HV, 6, 14.1 saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
HV, 7, 54.1 praviśanti suraśreṣṭhaṃ hariṃ nārāyaṇaṃ prabhum /
HV, 7, 56.2 yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ //
HV, 8, 17.1 pūrvajasya manos tāta sadṛśo 'yam iti prabhuḥ /
HV, 9, 25.2 muhūrtabhūtaṃ devasya martyaṃ bahuyugaṃ prabho //
HV, 9, 39.2 prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ //
HV, 9, 43.1 ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ /
HV, 9, 65.1 tam āviśat tadā viṣṇur bhagavāṃs tejasā prabhuḥ /
HV, 9, 88.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
HV, 10, 66.2 yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ /
HV, 10, 77.2 āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ /
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
HV, 12, 7.1 so 'haṃ tasmai namaskṛtvā praṇamya śirasā prabhum /
HV, 12, 8.1 apṛcchaṃ caiva durdharṣaṃ vidyāma tvām kathaṃ prabho /
HV, 12, 11.2 viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho /
HV, 12, 23.2 anugrahāya lokānāṃ tatas tān abravīt prabhuḥ //
HV, 13, 37.2 vicitravīryaṃ dharmajñaṃ tathā citrāṅgadaṃ prabhum //
HV, 15, 7.2 kanyāṃ pradadyād yogātmā kṛtvīṃ kīrtimatīṃ prabhuḥ //
HV, 15, 24.1 putro 'ṇuhasya rājarṣir brahmadatto 'bhavat prabhuḥ /
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
HV, 19, 10.3 śaraṇyaṃ sarvabhūteśaṃ bhaktyā nārāyaṇaṃ prabhum //
HV, 20, 24.1 sadasyas tatra bhagavān harir nārāyaṇaḥ prabhuḥ /
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
HV, 21, 15.2 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
HV, 21, 23.2 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ //
HV, 22, 34.2 viśvācyā sahito reme vane caitrarathe prabhuḥ //
HV, 23, 54.2 kāśikaś ca mahāsattvas tathā gṛtsamatiḥ prabhuḥ //
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 102.2 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ //
HV, 23, 168.2 yasyānvavāyajo viṣṇur harir vṛṣṇikulaprabhuḥ //
HV, 27, 10.2 varayāmāsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ //
HV, 29, 28.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
HV, 30, 35.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām /
Kirātārjunīya
Kir, 2, 10.1 anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā /
Kumārasaṃbhava
KumSaṃ, 3, 1.2 prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu //
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 8, 8.2 kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam //
Kāmasūtra
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
Kātyāyanasmṛti
KātySmṛ, 1, 4.1 śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.2 prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate //
Kūrmapurāṇa
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 12, 9.2 prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ //
KūPur, 1, 14, 12.1 īśvaro hi jagatsraṣṭā prabhurnārāyaṇaḥ svarāṭ /
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 20, 24.1 vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
KūPur, 1, 20, 31.2 uvāsa tatra matimān lakṣmaṇena saha prabhuḥ //
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 24, 38.1 ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
KūPur, 1, 25, 53.2 bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ //
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho //
KūPur, 1, 28, 55.1 namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 1, 28, 61.1 evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
KūPur, 1, 31, 26.1 yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho /
KūPur, 1, 32, 1.3 draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ //
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 1, 32, 12.2 aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ //
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 40, 23.2 yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ //
KūPur, 1, 41, 7.2 bṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ /
KūPur, 1, 41, 9.2 ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ //
KūPur, 1, 41, 23.2 śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 1, 50, 11.2 tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ //
KūPur, 1, 50, 17.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
KūPur, 1, 50, 20.1 bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
KūPur, 1, 51, 6.1 aṣṭame dadhivāhaḥ syānnavame vṛṣabhaḥ prabhuḥ /
KūPur, 1, 51, 9.2 sahiṣṇuḥ somaśarmā ca nakulīśo 'ntime prabhuḥ //
KūPur, 1, 51, 10.2 aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ /
KūPur, 2, 1, 5.1 śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 1, 10.1 athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
KūPur, 2, 2, 7.1 na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
KūPur, 2, 4, 30.2 yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ //
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 14, 50.1 gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 37, 76.1 ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
KūPur, 2, 43, 26.2 tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ //
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 29.1 sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ /
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 6, 17.2 mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho //
LiPur, 1, 13, 15.2 aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ //
LiPur, 1, 20, 67.1 bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum /
LiPur, 1, 29, 32.2 kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ //
LiPur, 1, 31, 45.2 rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ //
LiPur, 1, 41, 26.1 vahneścaiva tu saṃyogātprakṛtya puruṣaḥ prabhuḥ /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 63, 8.1 sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ /
LiPur, 1, 63, 55.2 caturyuge hyatikrānte manorekādaśe prabhoḥ //
LiPur, 1, 63, 84.2 kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum //
LiPur, 1, 63, 86.1 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ /
LiPur, 1, 64, 103.1 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
LiPur, 1, 70, 152.1 sasarja sargamanyaṃ hi sādhakaṃ prabhurīśvaraḥ /
LiPur, 1, 70, 186.2 mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ //
LiPur, 1, 70, 208.2 pitṛvanmanyamānasya putrāṃstāndhyāyataḥ prabhoḥ //
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 70, 224.2 tāmutsṛjya tanuṃ jyotsnāṃ tato'nyāṃ prāpya sa prabhuḥ //
LiPur, 1, 70, 230.1 te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum /
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 70, 283.2 tasyāṃ kanyāścaturviṃśad dakṣas tvajanayat prabhuḥ //
LiPur, 1, 70, 286.2 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ //
LiPur, 1, 72, 26.2 sārathiṃ jagatāṃ caiva brahmāṇaṃ prabhumīśvaram //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 120.2 vavandire cādrisutāsutaṃ prabhuṃ vavandire devagaṇā maheśvaram //
LiPur, 1, 76, 22.1 nṛtyantaṃ devadeveśaṃ śailajāsahitaṃ prabhum /
LiPur, 1, 76, 46.2 jālandharāntakaṃ devaṃ sudarśanadharaṃ prabhum //
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 92, 113.1 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ /
LiPur, 1, 101, 27.2 tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ //
LiPur, 1, 102, 10.2 pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam //
LiPur, 2, 5, 24.2 sarvābharaṇasaṃyuktaṃ pītāṃbaradharaṃ prabhum //
LiPur, 2, 5, 60.1 parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
LiPur, 2, 9, 8.1 tatsarvaṃ śrutavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
LiPur, 2, 13, 18.1 ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ /
LiPur, 2, 15, 16.1 kecidāhurmahādevam anādinidhanaṃ prabhum /
LiPur, 2, 46, 18.2 sarve nandipurogāśca gaṇā gaṇapatiḥ prabhuḥ //
LiPur, 2, 50, 21.2 pañcatattvasamārūḍho hyardhacandradharaḥ prabhuḥ //
LiPur, 2, 54, 10.2 gataśoko mahābhāgo vyāsaḥ para ṛṣiḥ prabhuḥ //
LiPur, 2, 54, 18.2 trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ //
LiPur, 2, 55, 38.2 śākhāṃ paurāṇikīmevaṃ kṛtvaikādaśikāṃ prabhuḥ //
Matsyapurāṇa
MPur, 4, 47.1 savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ /
MPur, 5, 8.2 vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ //
MPur, 8, 3.2 apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat //
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 37, 13.1 prabhuragniḥ pratapane bhūmirāvapane prabhuḥ /
MPur, 37, 13.1 prabhuragniḥ pratapane bhūmirāvapane prabhuḥ /
MPur, 37, 13.2 prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ //
MPur, 43, 41.2 yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ //
MPur, 47, 178.2 adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ //
MPur, 47, 234.1 jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ /
MPur, 48, 28.2 caturo niyatānvarṇānsa vai sthāpayitā prabhuḥ //
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 49, 62.1 tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ /
MPur, 50, 48.1 teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ /
MPur, 130, 8.2 vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ //
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
MPur, 142, 68.1 aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ /
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //
MPur, 144, 54.2 pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ //
MPur, 144, 60.2 sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ //
MPur, 146, 26.0 samare śakrahantāraṃ sa tasyā adadātprabhuḥ //
MPur, 150, 169.2 cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ //
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
MPur, 159, 6.1 tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ /
MPur, 159, 8.1 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ /
MPur, 161, 50.1 vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ /
MPur, 161, 51.2 apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ //
MPur, 161, 76.2 upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum //
MPur, 161, 77.1 tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum /
MPur, 162, 14.1 prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ /
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
MPur, 174, 26.1 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum /
MPur, 174, 39.1 anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
NāSmṛ, 2, 13, 27.1 mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ /
NāSmṛ, 2, 13, 28.2 tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.8 tathā pālayatīti prabhuśaktiḥ /
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 36.1 pūrvadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ /
Su, Utt., 46, 8.2 ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.29 īśitvaṃ prabhutayā trailokyam apīṣṭe /
Viṣṇupurāṇa
ViPur, 1, 2, 7.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum /
ViPur, 1, 2, 66.2 upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 5, 36.1 utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ /
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 5, 42.2 virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum //
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 7, 21.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /
ViPur, 1, 8, 5.1 tato 'nyāni dadau tasmai sapta nāmāni sa prabhuḥ /
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 15, 95.2 vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 3, 2, 59.2 kalkisvarūpī durvṛttān mārge sthāpayati prabhuḥ //
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 3, 12.2 savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ //
ViPur, 3, 3, 29.1 etadbrahma tridhābhedamabhedamapi sa prabhuḥ /
ViPur, 3, 4, 2.2 vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ //
ViPur, 3, 4, 5.1 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum /
ViPur, 3, 4, 14.1 rājñastvatharvavedena sarvakarmāṇi sa prabhuḥ /
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 12, 11.2 jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho //
ViPur, 3, 17, 34.2 tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam //
ViPur, 3, 18, 70.2 prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tatprabho //
ViPur, 3, 18, 82.2 sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho //
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 1, 38.1 itihāsapurāṇe ca tathā vyākaraṇaṃ prabho /
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 18, 49.2 namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 37, 16.2 vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho //
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 6, 4, 4.1 ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ /
ViPur, 6, 5, 12.1 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ /
ViPur, 6, 5, 82.2 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
Yājñavalkyasmṛti
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
YāSmṛ, 3, 72.2 pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ //
YāSmṛ, 3, 111.2 dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ //
YāSmṛ, 3, 201.1 tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ /
Śatakatraya
ŚTr, 1, 2.1 boddhāro matsaragrastāḥ prabhavaḥ smayadūṣitāḥ /
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.3 vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 31.1 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ /
BhāgPur, 1, 13, 19.1 pratikriyā na yasyeha kutaścit karhicit prabho /
BhāgPur, 1, 15, 30.2 kālakarmatamoruddhaṃ punaradhyagamat prabhuḥ //
BhāgPur, 1, 17, 19.2 daivam anye 'pare karma svabhāvam apare prabhum //
BhāgPur, 1, 17, 39.1 punaśca yācamānāya jātarūpam adāt prabhuḥ /
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 2, 10, 14.1 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ /
BhāgPur, 3, 14, 21.1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 4, 6, 49.2 tayā hatātmasv anukarmacetaḥsv anugrahaṃ kartum ihārhasi prabho //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
BhāgPur, 4, 8, 69.1 suduṣkaraṃ karma kṛtvā lokapālair api prabhuḥ /
BhāgPur, 4, 12, 3.2 kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ //
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 14, 27.1 ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ /
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 4, 19, 3.2 anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ //
BhāgPur, 4, 19, 18.2 nāmadheyaṃ dadustasmai vijitāśva iti prabho //
BhāgPur, 4, 19, 38.2 aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi //
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
BhāgPur, 4, 23, 18.3 nānāvairāgyavīryeṇa svarūpastho 'jahātprabhuḥ //
BhāgPur, 4, 25, 11.1 so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ /
BhāgPur, 8, 7, 38.2 etāvān hi prabhorartho yaddīnaparipālanam //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 10, 2, 23.1 iti ghoratamādbhāvātsaṃnivṛttaḥ svayaṃ prabhuḥ /
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 11, 21, 39.1 chandomayo 'mṛtamayaḥ sahasrapadavīṃ prabhuḥ /
Bhāratamañjarī
BhāMañj, 13, 1238.2 nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane //
Garuḍapurāṇa
GarPur, 1, 4, 8.2 śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ //
GarPur, 1, 5, 1.3 athāmṛjat prajākartṝn mānasāṃs tanayān prabhuḥ //
GarPur, 1, 5, 21.2 tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ //
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 31, 26.2 munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave //
GarPur, 1, 82, 11.1 pañcakrośaṃ gayokṣetraṃ brāhmaṇebhyo dadau prabhuḥ /
GarPur, 1, 82, 13.2 śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ //
GarPur, 1, 91, 4.1 bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum /
GarPur, 1, 92, 11.1 sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 142, 1.2 viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ /
GarPur, 1, 143, 23.2 śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ //
Hitopadeśa
Hitop, 0, 11.1 yauvanaṃ dhanasampattiḥ prabhutvam avivekitā /
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 117.8 prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate //
Hitop, 2, 152.7 tatas tadvacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭisthitipralayahetur vijñaptaḥ /
Kathāsaritsāgara
KSS, 1, 2, 28.1 tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho /
KSS, 1, 2, 45.1 tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat /
KSS, 1, 6, 6.2 kathayāmi kathāṃ kiṃtu kautukaṃ me mahatprabho //
KSS, 1, 6, 85.2 iti nirmitam udyānam idaṃ devyā purā prabho //
KSS, 1, 6, 87.2 sātavāhana ityasya kasmānnāmābhavat prabho //
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 1, 7, 9.1 tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
KSS, 1, 7, 39.1 śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
KSS, 2, 1, 76.1 tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
KSS, 2, 2, 5.2 tathā cātra kathāmekāṃ kathayāmi śṛṇu prabho //
KSS, 2, 3, 30.1 sa hi prabhāvavānrājā svīkāryaśca tava prabho /
KSS, 2, 3, 42.1 sa khaḍgo mattahastīndro naḍāgiririti prabho /
KSS, 2, 4, 28.1 uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
KSS, 2, 4, 122.1 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
KSS, 2, 4, 129.1 kvāhaṃ vibhīṣaṇaḥ kveti mayokte sa punaḥ prabhuḥ /
KSS, 3, 3, 138.2 prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ //
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 5, 60.1 abhūcca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
KSS, 4, 1, 65.2 devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ //
KSS, 5, 2, 197.2 prabhoḥ kapālasphoṭasya purato nihato raṇe //
KSS, 5, 2, 198.1 tato nijapuraṃ tanme prabhuṇā tena tuṣyatā /
KSS, 6, 1, 37.1 yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho /
KSS, 6, 1, 42.2 mokṣāyecchā prajātā me tam apyupadiśa prabho //
KSS, 6, 1, 65.2 lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ //
KSS, 6, 1, 105.2 tadvarācca mayā prāpto dhārmikastvaṃ patiḥ prabho //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 168.1 ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho /
Narmamālā
KṣNarm, 1, 57.2 prabhubhaktikṛtā yena mūlādunmūlyate janaḥ //
Rasārṇava
RArṇ, 1, 20.2 tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //
Skandapurāṇa
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 12, 8.3 tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava //
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 18, 3.1 tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
SkPur, 18, 4.1 sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 22, 3.2 nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ //
SkPur, 23, 10.2 priyo gauravayuktaśca senānīr amaraḥ prabhuḥ //
Tantrāloka
TĀ, 1, 132.2 sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ //
TĀ, 3, 72.1 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
TĀ, 4, 120.1 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
TĀ, 4, 167.1 saṃsārākᄆptikᄆptibhyāṃ rodhanāddrāvaṇātprabhuḥ /
TĀ, 8, 401.2 tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ //
TĀ, 19, 27.1 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
Ānandakanda
ĀK, 1, 9, 186.1 māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 10, 134.2 sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 13, 37.2 sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ //
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 20, 36.1 sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
Āryāsaptaśatī
Āsapt, 1, 39.1 sakalakalāḥ kalpayituṃ prabhuḥ prabandhasya kumudabandhoś ca /
Āsapt, 2, 178.1 kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ /
Āsapt, 2, 203.2 mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām //
Śukasaptati
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Abhinavacintāmaṇi
ACint, 1, 18.2 etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhur āyuṣaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 3.3 idānīṃ śrotum icchāmi yogeśvara vada prabho //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 14.1 tato dhyānena vijñāya brahmā tatrāgamat prabhuḥ /
Haribhaktivilāsa
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 4, 55.1 tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat /
HBhVil, 4, 61.2 yuñjyāt tatparivartāya prabhukarmāntarāya vā //
HBhVil, 4, 62.1 etasya parivartena prabhave'nyat samarpayet /
HBhVil, 5, 81.1 ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ /
Kokilasaṃdeśa
KokSam, 1, 75.2 lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 31, 4.1 tena tatpuṇyamākhyātaṃ brahmāvartamiti prabho /
SkPur (Rkh), Revākhaṇḍa, 67, 42.3 keśavaḥ preraṇe hyeṣāmādeśo dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 90, 30.1 jaya śaṅkhagadāpāṇe jaya cakradhara prabho /
SkPur (Rkh), Revākhaṇḍa, 90, 40.1 cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 189, 35.2 jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā //
Sātvatatantra
SātT, 7, 42.1 viṣayāsaktacittānāṃ prākṛtānāṃ nṛṇāṃ prabho /