Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 61.2 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ //
LiPur, 1, 5, 15.2 śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ //
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 7, 40.1 sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ /
LiPur, 1, 10, 40.1 tapasā vidyayā vāpi yogeneha vada prabho /
LiPur, 1, 14, 3.1 tasya cintayamānasya putrakāmasya vai prabhoḥ /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 10.2 surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho //
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 16, 25.1 brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho /
LiPur, 1, 16, 32.2 viṣṇorbhagavataścāpi tathānyeṣāmapi prabho //
LiPur, 1, 17, 53.2 tasyopari tadāpaśyacchuddhasphaṭikavat prabhum //
LiPur, 1, 17, 65.1 asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ /
LiPur, 1, 17, 69.2 sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ //
LiPur, 1, 20, 6.2 tasminmahati paryaṅke śete caikārṇave prabhuḥ //
LiPur, 1, 20, 34.1 kuto'pyaparimeyātmā bhūtānāṃ prabhurīśvaraḥ /
LiPur, 1, 20, 43.1 pratyuvācāmbujābhākṣaṃ brahmā vedanidhiḥ prabhuḥ /
LiPur, 1, 20, 44.1 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho /
LiPur, 1, 20, 53.1 asmān mayohyamānastvaṃ padmādavatara prabho /
LiPur, 1, 20, 54.1 sa hovāca varaṃ brūhi padmādavatara prabho /
LiPur, 1, 20, 55.1 sadbhāvavacanaṃ brūhi padmādavatara prabho /
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 20, 60.2 lokaprabhuḥ svayaṃ sākṣādvikṛto muñjamekhalī //
LiPur, 1, 20, 65.2 samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ //
LiPur, 1, 20, 82.1 tataś ca pratisaṃdhyātmā devadevo varaḥ prabhuḥ /
LiPur, 1, 20, 95.2 mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 6.1 vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ /
LiPur, 1, 21, 6.1 vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ /
LiPur, 1, 21, 6.2 prabhave karmadānānāṃ dravyāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 6.2 prabhave karmadānānāṃ dravyāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 7.1 namo yogasya prabhave sāṃkhyasya prabhave namaḥ /
LiPur, 1, 21, 7.1 namo yogasya prabhave sāṃkhyasya prabhave namaḥ /
LiPur, 1, 21, 7.2 namo dhruvanibaddhānāmṛṣīṇāṃ prabhave namaḥ //
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 21, 8.2 vaidyutāśanimeghānāṃ garjitaprabhave namaḥ //
LiPur, 1, 21, 9.1 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ /
LiPur, 1, 21, 9.1 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ /
LiPur, 1, 21, 9.2 adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 9.2 adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 10.1 namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ /
LiPur, 1, 21, 10.1 namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ /
LiPur, 1, 21, 10.2 mahauṣadhīnāṃ prabhave vṛkṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 10.2 mahauṣadhīnāṃ prabhave vṛkṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 11.1 dharmavṛkṣāya dharmāya sthitīnāṃ prabhave namaḥ /
LiPur, 1, 21, 11.2 prabhave ca parārdhasya parasya prabhave namaḥ //
LiPur, 1, 21, 11.2 prabhave ca parārdhasya parasya prabhave namaḥ //
LiPur, 1, 21, 12.1 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ /
LiPur, 1, 21, 12.1 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ /
LiPur, 1, 21, 12.2 kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ //
LiPur, 1, 21, 12.2 kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ //
LiPur, 1, 21, 13.1 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ /
LiPur, 1, 21, 13.2 ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ //
LiPur, 1, 21, 13.2 ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ //
LiPur, 1, 21, 14.1 prabhave cāparārdhasya parārdhaprabhave namaḥ /
LiPur, 1, 21, 14.1 prabhave cāparārdhasya parārdhaprabhave namaḥ /
LiPur, 1, 21, 14.2 namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 14.2 namaḥ purāṇaprabhave sargāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 15.1 manvantarāṇāṃ prabhave yogasya prabhave namaḥ /
LiPur, 1, 21, 15.1 manvantarāṇāṃ prabhave yogasya prabhave namaḥ /
LiPur, 1, 21, 15.2 caturvidhasya sargasya prabhave 'nantacakṣuṣe //
LiPur, 1, 21, 16.1 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ /
LiPur, 1, 21, 17.1 vidyānāṃ prabhave caiva vidyādhipataye namaḥ /
LiPur, 1, 21, 17.2 namo vratādhipataye vratānāṃ prabhave namaḥ //
LiPur, 1, 21, 18.1 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ /
LiPur, 1, 23, 51.2 sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ //
LiPur, 1, 24, 12.1 dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ /
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 24, 30.1 sanakaḥ sanandanaś caiva prabhuryaś ca sanātanaḥ /
LiPur, 1, 24, 115.2 tadāpyahaṃ bhaviṣyāmi daṇḍī muṇḍīśvaraḥ prabhuḥ //
LiPur, 1, 24, 125.2 yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ //
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 24, 148.2 ātmano yajate nityaṃ śraddhayā bhagavānprabhuḥ //
LiPur, 1, 28, 17.1 bhānunā śaśinā lokastasyaitāstanavaḥ prabhoḥ /
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 30, 8.2 anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ //
LiPur, 1, 31, 1.3 prapannāḥ śaraṇaṃ devaṃ vaktumarhasi me prabho //
LiPur, 1, 31, 4.1 devānāṃ ca ṛṣīnāṃ ca pitṝṇāṃ caiva sa prabhuḥ /
LiPur, 1, 31, 10.2 tasmāddhi devadeveśamīśānaṃ prabhumavyayam //
LiPur, 1, 32, 14.2 maheśvara mahābhāga prabho śubhanirīkṣaka //
LiPur, 1, 35, 10.2 labdhaṃ vajraṃ ca kāryārthaṃ vajriṇā coditaḥ prabhuḥ //
LiPur, 1, 35, 18.1 triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum /
LiPur, 1, 35, 25.1 bandhamokṣakaro yasmādurvārukamiva prabhuḥ /
LiPur, 1, 35, 29.2 kṣupo dadhīcaṃ vajreṇa jaghānorasi ca prabhuḥ //
LiPur, 1, 36, 6.2 paramātmā paraṃ dhāma śrīpate bhūpate prabho //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 37, 1.3 śrotumicchāmi tatsarvaṃ vaktumarhasi me prabho //
LiPur, 1, 37, 3.1 tapatastasya tapasā saṃtuṣṭo vajradhṛk prabhuḥ /
LiPur, 1, 37, 9.1 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ /
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 37.2 prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ //
LiPur, 1, 37, 38.2 apaśyatāṃ bhavaṃ devaṃ kālāgnisadṛśaṃ prabhum //
LiPur, 1, 38, 5.2 īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram //
LiPur, 1, 38, 8.1 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ /
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 40, 54.2 pākhaṇḍāṃstu tataḥ sarvānniḥśeṣaṃ kṛtavān prabhuḥ //
LiPur, 1, 40, 58.1 gotrato vai candramasaḥ pūrṇe kaliyuge prabhuḥ /
LiPur, 1, 40, 99.1 yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ /
LiPur, 1, 41, 20.1 daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ /
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 41, 42.2 tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt //
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 41, 51.2 mayeha sthāpitāḥ prāṇāstasmāduttiṣṭha vai prabho //
LiPur, 1, 41, 64.1 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ //
LiPur, 1, 42, 6.1 tapatastasya tapasā prabhustuṣṭātha śaṅkaraḥ /
LiPur, 1, 42, 31.2 mamaiva saphalaṃ loke janma vai jagatāṃ prabho //
LiPur, 1, 42, 37.1 nandī yajñāṅgaṇe devaścāvatīrṇo yataḥ prabhuḥ /
LiPur, 1, 43, 36.2 tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ //
LiPur, 1, 44, 14.2 uvāca devaḥ sampūjya koṭikoṭiśatānprabhuḥ //
LiPur, 1, 46, 14.1 sāmarthyātparameśānāḥ krauñcārerjanakātprabhoḥ /
LiPur, 1, 46, 24.2 havyo'pyajanayat putrāñchākadvīpeśvaraḥ prabhuḥ //
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 60, 18.1 tadvatsahasrakiraṇo graharājo jagatprabhuḥ /
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 63, 73.2 tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ //
LiPur, 1, 64, 57.2 tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho //
LiPur, 1, 65, 54.2 oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ //
LiPur, 1, 65, 171.2 gaṇādhipatyaṃ samprāptas taṇḍinastejasā prabhoḥ //
LiPur, 1, 66, 80.2 abhyaṣiñcatpuruṃ putraṃ yayātirnāhuṣaḥ prabhuḥ /
LiPur, 1, 66, 82.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /
LiPur, 1, 67, 9.1 sarvamarhati kalyāṇaṃ kanīyān api sa prabhuḥ /
LiPur, 1, 70, 151.1 ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ /
LiPur, 1, 70, 213.2 rajomātrātmikāyāṃ tu manasā so'sṛjatprabhuḥ //
LiPur, 1, 70, 225.2 andhakāre kṣudhāviṣṭāṃs tato'nyān so'sṛjat prabhuḥ //
LiPur, 1, 70, 236.1 aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ /
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
LiPur, 1, 70, 248.2 tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ //
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 71, 2.1 kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ /
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 40.2 kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ //
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 71, 51.1 yaḥ saptaviṃśako nityaḥ parātparataraḥ prabhuḥ /
LiPur, 1, 71, 55.2 tathāpi yajamānena raudreṇopasadā prabhum /
LiPur, 1, 71, 57.2 evamuktvā hariśceṣṭvā yajñenopasadā prabhum /
LiPur, 1, 71, 59.2 prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ //
LiPur, 1, 71, 81.2 nārado'pi tadā māyī niyogānmāyinaḥ prabhoḥ //
LiPur, 1, 71, 90.1 māyayā devadevasya viṣṇostasyājñayā prabhoḥ /
LiPur, 1, 71, 91.2 bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 120.1 śrutvā prabhostadā vākyaṃ praṇemustuṣṭuvuś ca te /
LiPur, 1, 71, 130.2 so'pi līlālaso bālo nanartārtiharaḥ prabhuḥ //
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 106.2 pūrvadevāś ca devāś ca samāstava yataḥ prabho //
LiPur, 1, 72, 108.2 iṣuṇā bhūtasaṃghaiś ca viṣṇunā ca mayā prabho //
LiPur, 1, 73, 4.1 tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ /
LiPur, 1, 74, 1.3 viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 75, 36.1 sa svecchayā śivaḥ sākṣāddevyā sārdhaṃ sthitaḥ prabhuḥ /
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 76, 36.1 varadābhayahastaṃ ca śūlapadmadharaṃ prabhum /
LiPur, 1, 76, 63.2 kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum //
LiPur, 1, 77, 63.1 saṃkrame devamīśānaṃ dṛṣṭvā liṅgākṛtiṃ prabhum /
LiPur, 1, 77, 106.1 vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum //
LiPur, 1, 82, 6.2 anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ //
LiPur, 1, 82, 26.1 śālaṅkāyanaputrastu halamārgotthitaḥ prabhuḥ /
LiPur, 1, 82, 27.1 sarvagaḥ sarvadṛk śarvaḥ sarveśasadṛśaḥ prabhuḥ /
LiPur, 1, 82, 99.2 tretāgninayano devastrailokyābhayadaḥ prabhuḥ //
LiPur, 1, 82, 102.1 pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ /
LiPur, 1, 83, 46.2 kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum //
LiPur, 1, 84, 6.1 sa yāti śivasāyujyaṃ nārī devyā yadi prabho /
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 86, 86.1 ātmā ekaś ca carati tamupāsīta māṃ prabhum /
LiPur, 1, 86, 90.2 na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ //
LiPur, 1, 87, 25.1 tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ //
LiPur, 1, 88, 5.1 aṣṭaśaktisamāyuktamaṣṭamūrtimajaṃ prabhum /
LiPur, 1, 88, 15.1 tasya rūpaṃ pravakṣyāmi yathāha bhagavānprabhuḥ /
LiPur, 1, 88, 48.1 strīpuṃsoḥ saṃprayoge hi jāyate hi tataḥ prabhuḥ /
LiPur, 1, 88, 87.2 evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ //
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 92, 37.2 devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ /
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 94, 31.2 vibhuraṅgavibhāgena bhūṣito na yadi prabhuḥ //
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 1, 95, 15.1 tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ /
LiPur, 1, 95, 24.1 yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ /
LiPur, 1, 95, 28.2 māyayā bahudhā saṃsthamadvitīyamayaṃ prabho //
LiPur, 1, 95, 29.2 stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ //
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 95, 53.2 daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ //
LiPur, 1, 95, 59.1 abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ /
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 96, 57.2 sthiradhanvā kṣayo vīro vīro viśvādhikaḥ prabhuḥ //
LiPur, 1, 97, 12.2 brahmaṇo vacanaṃ rakṣan rakṣako jagatāṃ prabhuḥ //
LiPur, 1, 98, 26.2 svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum //
LiPur, 1, 98, 59.2 tapasvī tārako dhīmān pradhānaprabhur avyayaḥ //
LiPur, 1, 98, 177.1 netraṃ ca netā jagatāṃ prabhurvai padmasannibham /
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 99, 11.1 taṃ dṛṣṭvā saṃsthitaṃ devamardhanārīśvaraṃ prabhum /
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 99, 17.2 jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ //
LiPur, 1, 100, 18.2 cicheda ca śirastasya śakrasya bhagavānprabhoḥ //
LiPur, 1, 100, 20.1 yamasya daṇḍaṃ bhagavān pracicheda svayaṃ prabhuḥ /
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
LiPur, 1, 100, 31.2 śārṅgakoṭiprasaṅgād vai cicheda ca śiraḥ prabhoḥ //
LiPur, 1, 100, 40.1 bhadramāha mahātejāḥ prārthayanpraṇataḥ prabhuḥ /
LiPur, 1, 100, 46.2 dakṣasya dhvastavaktrasya śirasā bhagavānprabhuḥ //
LiPur, 1, 101, 10.2 tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 101, 28.1 ṣaḍāsyo dvādaśabhujaḥ senānīḥ pāvakiḥ prabhuḥ /
LiPur, 1, 102, 43.2 vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ //
LiPur, 1, 102, 49.2 sanārāyaṇakāḥ sarve munibhiḥ śaṅkaraṃ prabhum //
LiPur, 1, 102, 51.2 praṇemur manasā sarve sanārāyaṇakāḥ prabhum //
LiPur, 1, 102, 52.2 yathāpūrvaṃ cakārāśu vacanādbrahmaṇaḥ prabhuḥ //
LiPur, 1, 102, 59.1 devadundubhayo nedustuṣṭuvurmunayaḥ prabhum /
LiPur, 1, 103, 2.2 yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ //
LiPur, 1, 103, 22.1 kākapāṭo 'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ /
LiPur, 1, 103, 28.2 saṃvartakas tathā caitro lakulīśaḥ svayaṃ prabhuḥ //
LiPur, 1, 103, 29.1 lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ /
LiPur, 1, 103, 30.1 viṣādo viṣadaścaiva vidyutaḥ kāntakaḥ prabhuḥ /
LiPur, 1, 103, 39.2 vāmāṅgādasya rudrasya dakṣiṇāṅgādahaṃ prabho //
LiPur, 1, 103, 55.2 tatastu punarevāha brahmā vijñāpayanprabhum //
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 105, 18.2 svadharmarahitānāṃ ca prāṇānapahara prabho //
LiPur, 1, 105, 28.1 sasarja ca tadā vighnagaṇaṃ gaṇapatiḥ prabhuḥ /
LiPur, 1, 106, 28.1 evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ /
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum /
LiPur, 1, 107, 30.2 prāptaḥ śakro jagannātho bhagavānbhānunā prabhuḥ //
LiPur, 1, 107, 34.1 tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ /
LiPur, 1, 107, 44.2 pūrvajanmani cāsmābhir apūjita iti prabhuḥ //
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 50.1 tato kilokya bhagavān harirnārāyaṇaḥ prabhuḥ /
LiPur, 2, 3, 88.1 tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum /
LiPur, 2, 5, 21.1 aṃbarīṣa iti khyāto loke samabhavatprabhuḥ /
LiPur, 2, 5, 22.2 saṃvatsarasahasraṃ vai japannārāyaṇaṃ prabhum //
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 45.2 tataḥ praṇamya mudito rājā nārāyaṇaṃ prabhum /
LiPur, 2, 5, 62.1 tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho /
LiPur, 2, 5, 66.1 śrotavyamasti bhagavannātha nārāyaṇa prabho /
LiPur, 2, 6, 2.3 anādinidhanaḥ śrīmāndhātā nārāyaṇaḥ prabhuḥ //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 8, 8.2 āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ //
LiPur, 2, 9, 7.1 nandinaṃ praṇipatyainaṃ kathaṃ paśupatiḥ prabhuḥ /
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 9, 18.2 indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ //
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 10, 10.2 tanmātrāṇi niyogena tasya saṃsuvate prabhoḥ //
LiPur, 2, 10, 43.1 caturdaśasu lokeṣu sthitā jātāḥ prajāḥ prabhoḥ /
LiPur, 2, 12, 7.1 tasya dvādaśadhā bhinnaṃ rūpaṃ sūryātmakaṃ prabhoḥ /
LiPur, 2, 12, 25.2 somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ //
LiPur, 2, 12, 27.1 jīvatvena sthite tasmiñchive somātmake prabhau /
LiPur, 2, 13, 17.1 yajamānātmako devo mahādevo budhaiḥ prabhuḥ /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 14, 27.1 prabhuṃ tatpuruṣaṃ devaṃ pavanaṃ pavanātmakam /
LiPur, 2, 17, 4.1 sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ /
LiPur, 2, 17, 8.2 prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ //
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 18, 65.1 sagaṇaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ /
LiPur, 2, 19, 1.2 taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
LiPur, 2, 19, 3.1 kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
LiPur, 2, 19, 28.2 navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum //
LiPur, 2, 21, 21.2 vāmaṃ trayodaśavidhair vibhidya vitataṃ prabhum //
LiPur, 2, 21, 27.2 khadyotasadṛśākāraṃ candrarekhākṛtiṃ prabhum //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 22, 40.2 ityādinā namaskṛtya kalpayedāsanaṃ prabhoḥ //
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 22, 75.1 mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
LiPur, 2, 26, 5.2 mantrabhedaḥ prabhostasya aghoradhyānameva ca //
LiPur, 2, 26, 12.2 nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum //
LiPur, 2, 27, 4.2 jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
LiPur, 2, 27, 9.1 jayābhiṣekaṃ deveśa vaktumarhasi me prabho /
LiPur, 2, 28, 12.1 purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ /
LiPur, 2, 47, 31.1 brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
LiPur, 2, 48, 30.1 pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /