Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 112.1 evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi vā prabhuḥ /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 5, 41.2 śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ //
TĀ, 6, 52.1 prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā /
TĀ, 6, 53.1 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
TĀ, 6, 56.1 vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī /
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 6, 228.2 tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ //
TĀ, 8, 2.1 vicārito 'yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ /
TĀ, 8, 31.1 pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ /
TĀ, 8, 47.1 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
TĀ, 8, 143.1 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
TĀ, 8, 233.1 teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā /
TĀ, 8, 390.1 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
TĀ, 8, 391.1 yā prabhoraṅkagā devī suṣumnā śaśisaprabhā /
TĀ, 11, 115.2 sphuṭīkartuṃ svatantratvādīśaḥ so 'smatprabhuḥ śivaḥ //
TĀ, 16, 73.2 tannivedya ca devāya tato vijñāpayetprabhum //