Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 23.1 tataḥ provāca girijā prasanno 'si yadi prabho /
KSS, 1, 1, 25.1 tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 2, 4, 34.2 āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe //
KSS, 2, 4, 119.2 vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat //
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 3, 1, 76.2 tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ //
KSS, 3, 4, 29.1 abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho /
KSS, 3, 4, 33.2 evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho //
KSS, 3, 4, 37.1 dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
KSS, 3, 4, 37.2 asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ //
KSS, 3, 4, 46.1 tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ /
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 3, 4, 115.1 rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
KSS, 3, 4, 375.2 tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho //
KSS, 3, 6, 53.2 atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho //
KSS, 4, 1, 44.2 prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ //
KSS, 4, 2, 64.2 prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam //
KSS, 5, 1, 146.2 na cet kupyasi tat kiṃcit prabho vijñāpayāmyaham //
KSS, 5, 1, 190.1 tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
KSS, 5, 1, 191.1 idānīṃ caiva sāhāyyaṃ paraṃ jānātyataḥ prabhuḥ /
KSS, 5, 2, 130.2 dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho //
KSS, 5, 2, 243.2 etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ //
KSS, 5, 3, 216.2 tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ //
KSS, 5, 3, 288.2 gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ //
KSS, 6, 1, 163.1 śrūyatāṃ varṇayāmyetad yathāvad adhunā prabho /
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /