Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrasāra
Tantrāloka

Mahābhārata
MBh, 1, 50, 14.2 prabhutvam indreṇa samaṃ mataṃ me dyutiśca nārāyaṇavad vibhāti //
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
Rāmāyaṇa
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Liṅgapurāṇa
LiPur, 1, 82, 102.1 pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ /
Matsyapurāṇa
MPur, 47, 29.1 viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ /
MPur, 136, 9.1 aiśvaryasya phalaṃ yattatprabhutvasya ca yatphalam /
MPur, 154, 245.2 tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata //
Hitopadeśa
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 90.1 yathā prabhukṛtān mānād yudhyante bhuvi mānavāḥ /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Kathāsaritsāgara
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
Tantrasāra
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
Tantrāloka
TĀ, 6, 53.1 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
TĀ, 6, 56.1 vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī /