Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 2, 251.0 prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya //
Divyāv, 2, 258.0 prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 335.0 tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 108.0 amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 443.0 prabhūtaiśca ratnaiśca pravārayanti //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 475.0 prabhūtaiśca ratnaiḥ pravārayanti //
Divyāv, 13, 60.1 sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Divyāv, 13, 409.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 17, 192.1 tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti //
Divyāv, 18, 10.1 yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati //
Divyāv, 20, 4.1 lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //