Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Caurapañcaśikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 11.0 etasminn ahani prabhūtam annaṃ dadyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 9.0 sarpirāsecanaṃ kṛtvā prabhūtam ājyam ānīya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
Gautamadharmasūtra
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 8.0 prabhūtān brāhmaṇān bhojayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 6, 9.1 ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
Ṛgvedakhilāni
ṚVKh, 2, 6, 15.2 yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo vindeyaṃ puruṣān aham //
Arthaśāstra
ArthaŚ, 1, 11, 5.1 sa vārttākarmapradiṣṭāyāṃ bhūmau prabhūtahiraṇyāntevāsī karma kārayet //
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 2, 8, 30.1 prabhūtābhiyogād alpaniṣpattau niṣpannasyāṃśaṃ labheta //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
Avadānaśataka
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 11, 2.3 prabhūtaṃ ca puṣpasaṃgrahaṃ kṛtvā nausaṃkramaṃ puṣpamaṇḍapair alaṃkārayāmāsuḥ /
Carakasaṃhitā
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 17, 105.2 jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 22, 19.1 prabhūtaśleṣmapittāsramalāḥ saṃsṛṣṭamārutāḥ /
Ca, Sū., 24, 48.2 prabhūtakaṭuyuktāni tasyāsye gālayenmuhuḥ //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Indr., 12, 81.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
Ca, Cik., 3, 301.1 upayujyānnapānaṃ vā prabhūtaṃ punarullikhet /
Ca, Cik., 3, 301.2 sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame //
Ca, Cik., 4, 58.1 virecanaṃ prayuñjīta prabhūtamadhuśarkaram /
Lalitavistara
LalVis, 1, 48.1 lābhī ca bhagavān prabhūtānāṃ khādanīyaṃ bhojanīyamāsvādanīyākalpikānāṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 28.54 prabhūtadhanadhānyakoṣakoṣṭhāgāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.56 prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.57 prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca tatkulaṃ bhavati /
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 7, 97.16 prabhūtatanujihvaḥ /
Mahābhārata
MBh, 3, 16, 20.2 balaṃ babhūva rājendra prabhūtagajavājimat //
MBh, 4, 6, 15.1 samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ /
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 67, 26.2 surāmaireyapānāni prabhūtāny abhyahārayan //
MBh, 5, 19, 31.1 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān /
MBh, 5, 141, 13.1 alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate /
MBh, 5, 149, 67.1 tato deśe same snigdhe prabhūtayavasendhane /
MBh, 5, 149, 76.1 prabhūtajalakāṣṭhāni durādharṣatarāṇi ca /
MBh, 5, 153, 35.1 madhurānūṣare deśe prabhūtayavasendhane /
MBh, 5, 155, 16.1 sainyena mahatā tena prabhūtagajavājinā /
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 6, 55, 123.1 prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā /
MBh, 7, 75, 5.1 āpatatsu rathaugheṣu prabhūtagajavājiṣu /
MBh, 8, 28, 9.1 vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān /
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 51, 4.1 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ /
MBh, 8, 65, 6.1 prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 11, 26, 43.1 citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ /
MBh, 12, 44, 9.1 dāsīdāsasusampūrṇaṃ prabhūtadhanadhānyavat /
MBh, 12, 87, 15.1 āśayāścodapānāśca prabhūtasalilā varāḥ /
MBh, 12, 263, 8.2 eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca //
MBh, 13, 21, 8.2 tasya svādutayānnasya na prabhūtaṃ cakāra saḥ /
MBh, 13, 63, 26.1 udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam /
MBh, 13, 63, 35.2 gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā //
MBh, 13, 128, 9.2 vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te /
MBh, 13, 135, 20.2 prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param //
MBh, 14, 61, 5.2 dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan //
MBh, 15, 29, 19.1 niryātayata me senāṃ prabhūtarathakuñjarām /
MBh, 16, 4, 9.2 prabhūtabhakṣyapeyāste sadārā yādavāstadā //
Rāmāyaṇa
Rām, Ay, 13, 28.2 avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam //
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 41, 10.2 prabhūtayavasān kṛtvā babhūva pratyanantaraḥ //
Rām, Ay, 61, 13.1 nārājake janapade prabhūtanaṭanartakāḥ /
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ki, 25, 14.2 prabhūtasalilā saumya prabhūtakamalotpalā //
Rām, Ki, 25, 14.2 prabhūtasalilā saumya prabhūtakamalotpalā //
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Saṅghabhedavastu
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 48.1 prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ /
AHS, Śār., 6, 72.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
AHS, Nidānasthāna, 7, 18.2 prabhūtaṃ mūtram alpā viḍ aśraddhā dhūmako 'mlakaḥ //
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Kalpasiddhisthāna, 2, 61.2 alpasyāpi mahārthatvaṃ prabhūtasyālpakarmatām //
AHS, Utt., 24, 21.2 siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ //
AHS, Utt., 27, 14.1 paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ /
Daśakumāracarita
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 2, 251.0 prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya //
Divyāv, 2, 258.0 prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 335.0 tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 108.0 amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 443.0 prabhūtaiśca ratnaiśca pravārayanti //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 475.0 prabhūtaiśca ratnaiḥ pravārayanti //
Divyāv, 13, 60.1 sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Divyāv, 13, 409.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 17, 192.1 tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti //
Divyāv, 18, 10.1 yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati //
Divyāv, 20, 4.1 lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.2 prabhūtāni dhanāni ity arthaḥ //
Kūrmapurāṇa
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
Liṅgapurāṇa
LiPur, 1, 40, 43.2 duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā //
LiPur, 2, 22, 41.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham /
LiPur, 2, 28, 67.2 prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
Suśrutasaṃhitā
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Nid., 6, 6.1 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Cik., 33, 37.2 haret prabhūtān alpāṃstu śamayet pracyutān api //
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati //
Su, Utt., 40, 32.1 yo 'tidravaṃ prabhūtaṃ ca purīṣamatisāryate /
Su, Utt., 46, 20.2 prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ //
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Tantrākhyāyikā
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Viṣṇupurāṇa
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
Viṣṇusmṛti
ViSmṛ, 86, 20.2 pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati //
Yājñavalkyasmṛti
YāSmṛ, 1, 116.2 etaiḥ prabhūtaiḥ śūdro 'pi vārddhake mānam arhati //
Śatakatraya
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
Garuḍapurāṇa
GarPur, 1, 156, 19.1 prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ /
GarPur, 1, 159, 19.1 sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
Kathāsaritsāgara
KSS, 5, 1, 11.2 sampannaḥ śaktivegākhyaḥ prabhūtāśca mamārayaḥ //
Narmamālā
KṣNarm, 2, 99.1 dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha /
Rasaprakāśasudhākara
RPSudh, 6, 40.2 sevito balirājñā yaḥ prabhūtabalahetave //
Rasaratnasamuccaya
RRS, 3, 18.1 balinā sevitaḥ pūrvaṃ prabhūtabalahetave //
Rasaratnākara
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Rasendracūḍāmaṇi
RCūM, 11, 6.1 balinā sevitaḥ pūrvaṃ prabhūtabalahetave /
Sūryaśatakaṭīkā
Tantrāloka
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 10.1 prabhūtakāntitejasvī udyamī ca pratāpavan /
Ānandakanda
ĀK, 1, 19, 33.2 prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam //
Caurapañcaśikā
CauP, 1, 16.1 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 3.0 kiṭṭābhaṃ prabhūtakiṭṭam //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 10, 26.2, 4.0 anyatrāpi prabhūtasthale caiṣopayujyate //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 142.2 tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 4, 30.1 prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate //
SDhPS, 4, 35.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet //
SDhPS, 4, 103.1 idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 57, 7.2 kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 78, 25.1 ājyena suprabhūtena homadravyeṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 85, 33.2 prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //