Occurrences

Ṛgveda

Ṛgveda
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 4, 54, 3.1 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā /
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /