Occurrences

Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Ṛgveda
Liṅgapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 28.1 upapārśvayoḥ bhūtyai svāhā prabhūtyai svāhā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 6.1 prabhūtir iti śailanāḥ /
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 235, 5.0 vāca eva sā prabhūtiḥ //
Kāṭhakasaṃhitā
KS, 6, 7, 33.0 udbhūtir vā etat prabhūtir yad agnihotram //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 14, 5, 6.0 pra vājy akṣār ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
Taittirīyabrāhmaṇa
TB, 2, 2, 2, 6.4 yajñasya prabhūtyai /
Ṛgveda
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 4, 54, 3.1 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā /
ṚV, 8, 41, 1.1 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ /
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
Liṅgapurāṇa
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //