Occurrences
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Liṅgapurāṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 6.1 prabhūtir iti śailanāḥ /
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 235, 5.0 vāca eva sā prabhūtiḥ //
Kāṭhakasaṃhitā
KS, 6, 7, 33.0 udbhūtir vā etat prabhūtir yad agnihotram //
Pañcaviṃśabrāhmaṇa
PB, 14, 5, 6.0 pra vājy akṣār ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
Liṅgapurāṇa
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //