Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 27, 61.1, 2.0 jīrṇatvenārśaḥprabhṛtīnāṃ cirānubandhaṃ darśayati //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Cik., 1, 4, 5, 8.0 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā //
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 6.0 eṣāṃ jīvanīyaprabhṛtīnāṃ phalānāṃ cūrṇitānāṃ militvā kuḍavo grāhyaḥ //