Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
Atharvaprāyaścittāni
AVPr, 3, 7, 3.0 ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anucchādayet //
AVPr, 4, 1, 30.0 puroḍāśe sarvakṣāme nirvapaṇaprabhṛtyām udāhṛtya //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 6, 6, 10.0 vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt //
Atharvaveda (Paippalāda)
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 6, 5.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 13, 11.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ mṛdādbhir iti prakṣālanam //
BaudhDhS, 1, 13, 28.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 13, 32.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 14, 3.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 14, 6.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānāṃ punaḥkaraṇam //
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 1, 17, 1.0 rathakārāmbaṣṭhasūtogramāgadhāyogavavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaśvapākaprabhṛtayaḥ //
BaudhDhS, 2, 15, 8.1 jayaprabhṛti yathāvidhānam //
BaudhDhS, 3, 4, 3.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 7, 14.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhDhS, 3, 8, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 63.1 varaṇe 'gnyādheyaprabhṛtiṣu caiṣāmṛtvijaṃ smaret //
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 5, 27.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 6, 19.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 9, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 10, 6.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 1, 11, 10.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 15.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 2, 12.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 3, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 4, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 32.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 11.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 2, 7, 21.2 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 47.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 10.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 13.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 26.0 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 38.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 51.1 javaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 15.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 5, 17.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 4.0 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 24.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 3, 12, 9.1 pretasya dvitīyāprabhṛti brāhmaṇabhojanair ekottaravṛddhir ā daśāhāt //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 4, 3, 3.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 2.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 4, 4.1 jayaprabhṛti siddham ā dhenuvarapradānāt //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 5.1 sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 7, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 6.0 ekāratniprabhṛtīni pramāṇāny ā trayastriṃśadaratner bhavanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 9.0 teṣāṃ dīkṣāprabhṛti patnīśālāyāṃ bhojanasaṃveśane syātām //
DrāhŚS, 7, 3, 10.0 upavasathyaprabhṛtyāgnīdhrīye //
DrāhŚS, 8, 3, 22.0 anuṣṭupprabhṛti vratāt //
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 1, 20.0 indraprabhṛti pratyakṣaṃ nidhanamupeyuḥ //
DrāhŚS, 11, 3, 23.0 hiṃkāram anv abhigaraprabhṛtayaḥ kṛtvā yathārthaṃ syuḥ //
DrāhŚS, 11, 4, 17.0 abhyukṣaṇaprabhṛti samāpayeyuḥ //
DrāhŚS, 13, 1, 12.0 avabhṛthanyaṅgaṃ prāpyābhyukṣaṇaprabhṛti sautyaṃ karma samāpayeyuḥ //
DrāhŚS, 14, 4, 18.0 vedikarmaprabhṛti vāgnīṣomapraṇayanāt praṇayanāt //
Gautamadharmasūtra
GautDhS, 1, 9, 58.1 uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt //
GautDhS, 2, 6, 3.1 pañcamīprabhṛtiṣu vāparapakṣasya //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
GobhGS, 2, 9, 20.0 undanaprabhṛti tvevābhinivartayet //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 3, 8, 3.0 gonāmabhiś ca pṛthak kāmyāsīty etatprabhṛtibhiḥ //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
Gopathabrāhmaṇa
GB, 1, 3, 21, 17.0 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
Kauśikasūtra
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir vā //
Khādiragṛhyasūtra
KhādGS, 1, 3, 25.1 avasthānaprabhṛty evaṃ triḥ //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 2, 3, 28.0 undanaprabhṛtyevaṃ paścāduttarataśca //
KhādGS, 2, 4, 16.0 athainaṃ paridadyādantakaprabhṛtibhiḥ //
KhādGS, 3, 5, 22.0 piṇḍaprabhṛti yathārtham ūhet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 21.0 havirbhiś carita ubhau sviṣṭakṛtprabhṛti //
KātyŚS, 6, 1, 26.0 ekāratniprabhṛtīn eke //
KātyŚS, 6, 6, 4.0 śeṣeṇa yajamānaś ca śiraḥprabhṛty anuṣiñcataḥ //
KātyŚS, 10, 1, 4.0 adryādānaprabhṛti triparyāyān abhiṣavān karoti //
KātyŚS, 10, 1, 12.0 śukraprabhṛti caturṇāṃ grahaṇam //
KātyŚS, 10, 1, 28.0 unnīyamānebhyaś cānuvācanaprabhṛty ā camasanidhānāt //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 9, 16.0 āsādyainām ājyabhāgaprabhṛtīḍāntām eke //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 5, 15.0 tārpyaprabhṛtīni kṣatrasyeti pratimantram //
KātyŚS, 15, 7, 18.0 kṛtādi vā nidadhyād rājaprabhṛtibhyaḥ //
KātyŚS, 20, 4, 8.0 abhyañjanaprabhṛti karoti //
KātyŚS, 20, 7, 28.0 sarpaṇaprabhṛty ā paśvāsādanāt kṛtvā //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
Kāṭhakasaṃhitā
KS, 20, 4, 50.0 samānaprabhṛtayo bhavanti nānodarkāḥ //
KS, 20, 10, 14.0 samānaprabhṛtayo bhavanti samānodarkāḥ //
KS, 20, 10, 15.0 samānaprabhṛtayo hy ṛtavas samānodarkāḥ //
KS, 21, 3, 34.0 nānāprabhṛtayo bhavanti samānodarkāḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.1 tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣam /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 21, 2.1 jayaprabhṛtibhir hutvā /
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
MānGS, 2, 11, 20.1 jayaprabhṛti samānam //
MānGS, 2, 13, 7.1 jayaprabhṛti samānam //
MānGS, 2, 15, 7.1 jayaprabhṛti samānam //
MānGS, 2, 18, 3.1 jayaprabhṛti samānam //
Nirukta
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
Pañcaviṃśabrāhmaṇa
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
Pāraskaragṛhyasūtra
PārGS, 1, 9, 1.1 upayamanaprabhṛtyaupāsanasya paricaraṇam //
PārGS, 3, 2, 4.0 prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabhṛty ā mārjanāt //
Taittirīyasaṃhitā
TS, 5, 3, 1, 15.1 samānaprabhṛtayo bhavanti samānodarkāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
Vaitānasūtra
VaitS, 3, 1, 24.1 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
VaitS, 8, 4, 14.1 dvyahaprabhṛtayo 'hīnā ā dvādaśāhāt /
VaitS, 8, 4, 15.1 dvādaśāhaprabhṛtīni rātrisattrāṇy arvāñci saṃvatsarāt //
Vasiṣṭhadharmasūtra
VasDhS, 13, 17.1 dhāvataḥ pūtigandhaprabhṛtāv īriṇe //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 14, 21.2 avasthāpanaprabhṛti samānam /
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 82.1 sāmidhenīprabhṛtyājyabhāgānteṣūrdhvam ājyabhāgābhyām ānuyājebhyo madhyamāḥ //
VārŚS, 1, 1, 1, 83.1 anuyājaprabhṛty uccair ā śaṃyvantāt //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 6, 2, 9.1 pāṇiprakṣālanaprabhṛti samānam ā pātraprayogāt //
VārŚS, 1, 6, 2, 13.1 sphyaprakṣālanaprabhṛti samānam ājyagrahebhyaḥ //
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 4, 78.1 kraiḍiniprabhṛtyādityāntaṃ prāg astamayāt kriyeta //
VārŚS, 2, 1, 1, 4.1 vaiṇavīm abhriṃ kalmāṣīṃ suṣirāṃ sāvitraprabhṛtibhir ādatte phalagraher vā vṛkṣasya //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 31.1 prāyaṇīyāprabhṛti samānam opasadbhyaḥ //
VārŚS, 2, 1, 8, 18.1 vrataprabhṛtyabhimarśanāntaṃ sarvacitiṣu //
VārŚS, 2, 2, 2, 20.1 purīṣaprabhṛti samānam //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
VārŚS, 2, 2, 3, 5.1 namo varṣyāya cāvarṣyāya cetiprabhṛtinā pratyavarohebhyas tṛtīyam āsyadaghne //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 21.1 pṛṣṭhyābarhiḥprabhṛti samānam ā dhiṣṇyān nivapati //
VārŚS, 3, 1, 1, 21.0 paryagnikṛtānām āgneyaprabhṛtīnāṃ caturṇāṃ vapābhiḥ pracarantītarān pariśāyanti //
VārŚS, 3, 1, 2, 28.0 upākṛte brahmasāmni sarasvatīprabhṛtīnāṃ vapāḥ saṃskurvanti //
VārŚS, 3, 1, 2, 42.0 sārasvataprabhṛtibhir mūrdhni pracaranti //
VārŚS, 3, 2, 1, 3.1 ekaprabhṛtīnāṃ traya saṃsṛtohinodaṃkitā yājayanti //
VārŚS, 3, 3, 4, 5.1 paścāt prāgvaṃśasya vihāraṃ vihṛtya sāvitro 'ṣṭākapāla itiprabhṛtayaḥ sapta saṃsṛpaḥ //
VārŚS, 3, 4, 1, 40.1 iṣṭiprabhṛtigāthāś ca //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
Āpastambagṛhyasūtra
ĀpGS, 22, 8.1 sviṣṭakṛtprabhṛti samānam ā piṇḍanidhānāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 12.0 ekāratniprabhṛty ā trayastriṃśadaratner avyavāyenaike samāmananti //
ĀpŚS, 7, 6, 2.0 vyāghāraṇaprabhṛti saṃbhāranivapanāntam uttaravedyām upary agnau dhāryamāṇa eke samāmananti //
ĀpŚS, 7, 23, 2.0 havirāhutiprabhṛtīḍāntaḥ saṃtiṣṭhate //
ĀpŚS, 16, 11, 10.1 muṣṭikaraṇaprabhṛti karma pratipadyate //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 18, 2, 15.1 sārasvataprabhṛtīn uttarān dhārayanti //
ĀpŚS, 18, 3, 9.1 ekahāyanaprabhṛty ā pañcahāyanebhyo vayāṃsi //
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
ĀpŚS, 18, 7, 10.1 atra sārasvataprabhṛtīnāṃ daivatena pracarati //
ĀpŚS, 19, 10, 3.1 sviṣṭakṛtprabhṛti samānam āvabhṛthāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.2 idamprabhṛti karmaṇām śanaistarām uttarottaram //
ĀśvŚS, 4, 2, 14.1 ekāhaprabhṛty ā saṃvatsarāt /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 15, 3.1 śataprabhṛtyaparimitaḥ //
ĀśvŚS, 9, 9, 7.1 ājyabhāgaprabhṛtīḍāntā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 4, 5, 12.0 mahāvyāhṛtīḥ sāvitrīṃ vedādiprabhṛtīni svastyayanāni ca japitvā //
Ṛgveda
ṚV, 2, 24, 1.1 semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā /
ṚV, 3, 36, 1.1 imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ /
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 5, 32, 7.2 yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra //
ṚV, 7, 38, 2.1 ud u tiṣṭha savitaḥ śrudhy asya hiraṇyapāṇe prabhṛtāv ṛtasya /
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 74.0 sākṣātprabhṛtīni ca //
Aṣṭādhyāyī, 2, 1, 17.0 tiṣṭhadguprabhṛtīni ca //
Aṣṭādhyāyī, 2, 2, 21.0 tṛtīyāprabhṛtīnyanyatarasyām //
Aṣṭādhyāyī, 2, 4, 11.0 gavāśvaprabhṛtīni ca //
Aṣṭādhyāyī, 2, 4, 72.0 adiprabhṛtibhyaḥ śapaḥ //
Aṣṭādhyāyī, 4, 1, 162.0 apatyaṃ pautraprabhṛti gotram //
Aṣṭādhyāyī, 5, 4, 107.0 avyayībhāve śaratprabhṛtibhyaḥ //
Aṣṭādhyāyī, 5, 4, 151.0 uraḥprabhṛtibhyaḥ kap //
Aṣṭādhyāyī, 6, 1, 63.0 paddannomāshṛnniśasanyūṣandoṣanyakañchakannudannāsañ chasprabhṛtiṣu //
Aṣṭādhyāyī, 6, 1, 157.0 pāraskaraprabhṛtīni ca sañjñāyām //
Aṣṭādhyāyī, 6, 3, 49.0 vibhāṣā catvāriṃśatprabhṛtau sarveṣām //
Aṣṭādhyāyī, 6, 3, 84.0 samānasya chandasy amūrdhaprabhṛtyudarkeṣu //
Aṣṭādhyāyī, 8, 4, 50.0 triprabhṛtiṣu śākaṭāyanasya //
Buddhacarita
BCar, 8, 62.1 śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān /
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
Carakasaṃhitā
Ca, Sū., 22, 8.1 laṅghanaprabhṛtīnāṃ ca ṣaṇṇāmeṣāṃ samāsataḥ /
Ca, Sū., 22, 30.2 ūrustambhaprabhṛtayo rūkṣaṇīyā nidarśitāḥ //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 33, 2.2 airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ //
MBh, 1, 57, 99.2 duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā /
MBh, 1, 70, 40.1 na te tasya pratyagṛhṇan yaduprabhṛtayo jarām /
MBh, 1, 89, 7.3 anvagbhānuprabhṛtayo miśrakeśyāṃ manasvinaḥ /
MBh, 1, 89, 14.2 ilino janayāmāsa duḥṣantaprabhṛtīn nṛpa //
MBh, 1, 118, 1.3 bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha //
MBh, 1, 127, 14.2 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam /
MBh, 1, 159, 4.1 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam /
MBh, 1, 197, 11.1 duryodhanaprabhṛtayaḥ putrā rājan yathā tava /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 25, 6.2 dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ //
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 3, 49, 1.3 yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ //
MBh, 3, 144, 15.2 dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ //
MBh, 3, 224, 13.2 bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ //
MBh, 3, 224, 14.2 rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ /
MBh, 3, 238, 11.1 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye /
MBh, 3, 260, 11.1 śakraprabhṛtayaścaiva sarve te surasattamāḥ /
MBh, 3, 271, 5.2 udakrośan paritrastās tāraprabhṛtayas tadā //
MBh, 5, 136, 8.1 karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī /
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 5, 162, 19.2 duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ //
MBh, 5, 181, 16.3 akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata //
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 6, 74, 13.2 abhimanyuprabhṛtayaste dvādaśa mahārathāḥ //
MBh, 6, 74, 19.1 duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ /
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 7, 31, 7.2 yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau //
MBh, 7, 31, 9.1 samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ /
MBh, 7, 70, 48.2 rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ //
MBh, 7, 156, 1.3 jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīśvarāḥ //
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 8, 62, 11.2 kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ //
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 29, 66.2 tatrāsāṃcakrire rājan kṛpaprabhṛtayo rathāḥ //
MBh, 9, 59, 41.1 duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ /
MBh, 9, 64, 11.2 moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ //
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 12, 42, 4.1 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām /
MBh, 12, 49, 50.2 pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te //
MBh, 12, 141, 3.1 nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān /
MBh, 12, 226, 2.1 jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām /
MBh, 12, 319, 2.2 pādāt prabhṛtigātreṣu krameṇa kramayogavit //
MBh, 12, 319, 18.3 pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ //
MBh, 13, 14, 4.1 dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ /
MBh, 13, 39, 9.2 bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai //
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 154, 13.2 kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā //
MBh, 14, 60, 22.1 droṇakarṇaprabhṛtayo yena pratisamāsitāḥ /
MBh, 15, 34, 21.2 śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ //
MBh, 15, 37, 13.2 somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho //
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /
MBh, 17, 1, 25.1 kṛpaprabhṛtayaścaiva yuyutsuṃ paryavārayan /
MBh, 18, 1, 3.3 yudhiṣṭhiraprabhṛtayo yad akurvata tacchṛṇu //
MBh, 18, 4, 3.2 cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ /
Rāmāyaṇa
Rām, Ay, 3, 27.2 amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya //
Rām, Ki, 24, 27.1 aṅgadam parigṛhyāśu tāraprabhṛtayas tathā /
Rām, Ki, 24, 28.1 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 33, 4.1 utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ /
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Saundarānanda
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
SaundĀ, 13, 33.1 na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ /
SaundĀ, 16, 3.2 tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti //
SaundĀ, 16, 81.1 drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ /
SaundĀ, 18, 15.1 skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 23.1 dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca //
Agnipurāṇa
AgniPur, 4, 5.2 devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ //
AgniPur, 19, 6.2 rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ //
Amarakośa
AKośa, 2, 68.2 puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 71.1 śoṇitaprabhṛtīnāṃ ca dhātūnām uttarottaram /
AHS, Sū., 6, 106.2 phaṇijjārjakajambīraprabhṛti grāhi śālanam //
AHS, Nidānasthāna, 2, 75.2 doṣadūṣyartvahorātraprabhṛtīnāṃ balāj jvaraḥ //
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
AHS, Kalpasiddhisthāna, 4, 47.2 kalpaneyaṃ pṛthak kāryā tittiriprabhṛtiṣvapi //
AHS, Utt., 11, 23.2 sekāñjanaprabhṛtibhir jayellekhanabṛṃhaṇaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 10.2 caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa //
Bodhicaryāvatāra
BoCA, 2, 22.1 mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.2 mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ //
BKŚS, 2, 2.1 taṃ purodhaḥprabhṛtayaḥ kadācid avadan prajāḥ /
BKŚS, 2, 23.1 purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ /
BKŚS, 10, 97.2 vāsāṃsi paṭṭakauśeyadukūlaprabhṛtīni tu //
BKŚS, 19, 136.1 mantriprabhṛtayas tena vāritāḥ puravāsinaḥ /
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 16, 5.0 sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
HV, 23, 161.1 vṛṣaprabhṛtayo rājan yādavāḥ puṇyakarmiṇaḥ /
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Kumārasaṃbhava
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
Kāmasūtra
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 76.1 ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api /
Kāvyālaṃkāra
KāvyAl, 6, 35.1 tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 22, 2.2 vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ //
KūPur, 2, 20, 3.1 pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
Laṅkāvatārasūtra
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
Liṅgapurāṇa
LiPur, 1, 68, 14.1 vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ /
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 81, 32.2 gugguluprabhṛtīnāṃ caiva dīpānāṃ ca nivedanam //
LiPur, 2, 2, 4.1 padmākṣaprabhṛtīnāṃ ca saṃsiddhiṃ pradadau hariḥ /
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
Matsyapurāṇa
MPur, 9, 25.1 ruruprabhṛtayastadvaccākṣuṣasya sutā daśa /
MPur, 24, 12.1 keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ /
MPur, 24, 64.1 na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām /
MPur, 43, 4.3 yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam //
MPur, 141, 32.1 ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca /
MPur, 150, 222.1 kālanemiprabhṛtayo daśa daityā mahārathāḥ /
MPur, 154, 106.1 meruprabhṛtayaścāpi mūrtimanto mahābalāḥ /
MPur, 154, 430.2 cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 19.1 vyavadhānāt kośādibhir asiprabhṛtīni smaryante //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 2, 3, 1.1 vaṇikprabhṛtayo yatra karma sambhūya kurvate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 2, 16, 10.0 evamādidīkṣāprabhṛtir asya brāhmaṇasya //
Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 27, 5.6 annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ /
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 46, 4.1 tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ //
Su, Sū., 46, 8.1 ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ //
Su, Sū., 46, 12.1 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ //
Su, Sū., 46, 21.2 koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ //
Su, Sū., 46, 27.1 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 59.1 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ //
Su, Sū., 46, 67.1 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Sū., 46, 76.1 madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Sū., 46, 85.1 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Sū., 46, 108.1 śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ //
Su, Sū., 46, 109.1 kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ //
Su, Sū., 46, 113.1 tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ //
Su, Sū., 46, 118.1 timitimiṅgilakuliśapākamatsyanirulanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ //
Su, Sū., 46, 139.2 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni //
Su, Sū., 46, 163.1 kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni //
Su, Sū., 46, 177.1 tālanārikelapanasamaucaprabhṛtīni //
Su, Sū., 46, 182.1 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni //
Su, Sū., 46, 187.1 vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni //
Su, Sū., 46, 211.2 tatra puṣpaphalālābukālindakaprabhṛtīni //
Su, Sū., 46, 216.1 trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 249.1 cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //
Su, Sū., 46, 254.1 punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni //
Su, Sū., 46, 256.1 taṇḍulīyakopodikāśvabalācillīpālaṅkyāvāstūkaprabhṛtīni //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Sū., 46, 274.1 loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ //
Su, Sū., 46, 290.1 kṣavakakulevaravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 310.1 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ //
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Sū., 46, 322.1 yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 464.1 mṛṇālabisaśālūkakandekṣuprabhṛtīni ca /
Su, Nid., 1, 17.1 gulmāgnisādātīsāraprabhṛtīn kurute gadān /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 15, 3.1 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti //
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 10, 5.1 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena godhūmaveṇuyavānupayuñjīta //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 1, 3.2 suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ //
Su, Utt., 13, 8.2 svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃ prayojayet //
Su, Utt., 65, 11.2 yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti //
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.11 evaṃ tejaḥprabhṛtiṣu draṣṭavyam /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
Tantrākhyāyikā
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 24, 51.1 āndhrabhṛtyāḥ saptābhīraprabhṛtayo daśa gardabhinaś ca bhūbhujo bhaviṣyanti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
Yājñavalkyasmṛti
YāSmṛ, 1, 264.1 pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm /
YāSmṛ, 1, 266.1 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
YāSmṛ, 2, 225.2 daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt //
Śatakatraya
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 30.1 rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te /
Amaraughaśāsana
AmarŚās, 1, 22.1 iḍāpiṅgalāsuṣumnāgāndhārīhastijihvāyaśasvinīpūṣālambusākuhūśaṅkhinīprabhṛtayaḥ dvāsaptatir nāḍīsahasrāṇi //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 3.0 eke khāraṇādiprabhṛtayaḥ gurvādīn guṇān vīryaṃ ca vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.1 rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ /
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 5.2 abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa //
Bhāratamañjarī
BhāMañj, 1, 700.2 dhanaṃjayaprabhṛtayastato gatvā nṛpātmajāḥ //
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1275.1 balabhadraprabhṛtibhiḥ pūjito vṛṣṇipuṃgavaiḥ /
BhāMañj, 6, 202.1 kṛtavarmaprabhṛtibhiḥ sahitaṃ bhīṣmamojasā /
BhāMañj, 6, 298.1 droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam /
BhāMañj, 6, 414.1 atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
BhāMañj, 6, 456.1 tato droṇiprabhṛtayo vīrā droṇasya śāsanāt /
BhāMañj, 7, 57.2 dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan //
BhāMañj, 7, 126.1 tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām /
BhāMañj, 7, 132.1 te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ /
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 13, 677.1 taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt /
BhāMañj, 13, 1602.1 etadatriprabhṛtayaḥ śrutvā te munayaḥ kramāt /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
BhāMañj, 16, 61.1 ākhaṇḍalaprabhṛtayaḥ khāṇḍave yena khaṇḍitāḥ /
BhāMañj, 18, 14.2 vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava //
Garuḍapurāṇa
GarPur, 1, 52, 2.2 upapāpāni gohatyāprabhṛtīni surā jaguḥ //
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
Kathāsaritsāgara
KSS, 1, 6, 67.1 śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
KSS, 2, 2, 197.2 bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ //
KSS, 6, 2, 49.2 tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam //
Kālikāpurāṇa
KālPur, 54, 4.1 ādhāraśaktiprabhṛti hemādryantān prapūjayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 128.1 pratipatprabhṛtayaḥ sarvā udayād udayād raveḥ /
Mukundamālā
MukMā, 1, 12.2 kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.1, 1.0 rājāno lokeśā indrādayaḥ teṣāṃ rājānaḥ śatarudrāḥ tadīśvarāṇāṃ maṇḍaliprabhṛtīnāmapyeta īśvarāḥ prabhavaḥ vidyāmaheśvarā iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 3.0 vedanāviśeṣaḥ ityāha sātiśayo caturvidhasyeti pitṛprabhṛtibhyaḥ kṛtvetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 tṛṭchardiprabhṛtayaḥ śalyatantre kumārābādhahetavaḥ jalasaṃtānavad tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam balavadekaṃ skandagrahaprabhṛtayaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 11.0 śmaśruprabhṛtayo gṛhyante //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 vṛddhivikāraiḥ śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 2.0 atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.2 prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ /
Rasahṛdayatantra
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 10, 11.2 abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //
Rasādhyāya
RAdhy, 1, 248.2 prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 27.0 atriprabhṛtibhiḥ saptatvam //
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 5, 28.2 prāṇādayo vyānanapaścimās tallīnaś ca jāgratprabhṛtiprapañcaḥ //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
Tantrāloka
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
TĀ, 3, 267.1 rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ /
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 5, 108.2 pradarśite 'smin ānandaprabhṛtau pañcake yadā //
Ānandakanda
ĀK, 1, 2, 180.1 māgadhīmādhavīmallīyūthikāprabhṛtīni ca /
ĀK, 1, 15, 322.2 tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam //
ĀK, 1, 20, 114.1 sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 27, 61.1, 2.0 jīrṇatvenārśaḥprabhṛtīnāṃ cirānubandhaṃ darśayati //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Cik., 1, 4, 5, 8.0 alpastapaḥprabhṛtīnāṃ saṃcayo'smin alpe āyuṣi tat tathā //
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 6.0 eṣāṃ jīvanīyaprabhṛtīnāṃ phalānāṃ cūrṇitānāṃ militvā kuḍavo grāhyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 7.0 cintācittodvegarūpā bhayaṃ śatruprabhṛtīnām //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 11.0 eke cātra yogatrayaṃ manyante tanmate tu mustaprabhṛticitrakāntair eko yogaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 13.0 balāprabhṛti sūraṇāntaistṛtīya iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 4.0 maṇayo nānāvidhāste māṇikyapuṣparāganīlamaṇivaidūryagārutmataprabhṛtayaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 rajanīprabhṛtipañcadravyāṇi pṛthagdvibhāgayutāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
Mugdhāvabodhinī
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 11.2, 5.0 abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 23.3 bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 8, 39.2, 3.0 tatra prathamaṃ kanakasundaraprabhṛtirasānām ūrdhvabhāge puṭanārtham upayujyate //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 8, 85.2, 6.0 dolāyantrasomānalayantracakrarājayantravālukāyantrajalakūrmayantrasthalakūrmayantramūṣāprabhṛtīni jāraṇayantrādīni vidyāt //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 27.2, 1.0 trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 50.2, 2.0 rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 4.1 bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 18.0 triprabhṛtiṣv ṛggaṇeṣu prathamottamayos trir vacanam anyatra japebhyaḥ //
ŚāṅkhŚS, 1, 17, 2.0 dviprabhṛtiṣu codanānupūrvyeṇa //
ŚāṅkhŚS, 2, 1, 9.0 kṛttikāprabhṛtīni trīṇi phalgunīprabhṛtīni ca //
ŚāṅkhŚS, 2, 1, 9.0 kṛttikāprabhṛtīni trīṇi phalgunīprabhṛtīni ca //
ŚāṅkhŚS, 2, 13, 7.0 samānaṃ samitprabhṛty ā vratasya visarjanāt //
ŚāṅkhŚS, 5, 8, 6.0 āpyāyanaprabhṛty upasadyupasadi saṃsthitāyām //
ŚāṅkhŚS, 6, 1, 25.0 prātaranuvākaprabhṛtyādipradiṣṭāni śastrānuvacanayoḥ sūktāni //
ŚāṅkhŚS, 15, 1, 28.0 vanaspatiprabhṛtīny aṅgāny utkṛṣyeran //
ŚāṅkhŚS, 15, 2, 22.0 anucaraprabhṛti ṣaṣṭhāt tṛtīyasavanam //
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //
ŚāṅkhŚS, 15, 8, 5.0 anucaraprabhṛti ṣaṣṭhāt tṛtīyasavanam //
ŚāṅkhŚS, 15, 10, 6.0 nṛjitprabhṛtibhyo nividdhānāni //
ŚāṅkhŚS, 16, 21, 3.0 trivṛtprabhṛtayas trayaḥ stomāḥ prathamasyāhnaḥ //
ŚāṅkhŚS, 16, 21, 4.0 pañcadaśaprabhṛtayo dvitīyasya //
ŚāṅkhŚS, 16, 21, 6.0 ekaviṃśaprabhṛtayas tṛtīyasya //
ŚāṅkhŚS, 16, 21, 32.0 anucaraprabhṛti ṣaṣṭhāt tṛtīyasavanam //