Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Sarvadarśanasaṃgraha
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
Mānavagṛhyasūtra
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 42.0 sārasvataprabhṛtibhir mūrdhni pracaranti //
Mahābhārata
MBh, 1, 33, 2.2 airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ //
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 3, 224, 13.2 bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ //
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 5, 162, 19.2 duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ //
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 7, 70, 48.2 rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ //
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 13, 39, 9.2 bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai //
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 154, 13.2 kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā //
MBh, 18, 4, 3.2 cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ /
Saundarānanda
SaundĀ, 13, 33.1 na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ /
Agnipurāṇa
AgniPur, 4, 5.2 devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
AHS, Utt., 11, 23.2 sekāñjanaprabhṛtibhir jayellekhanabṛṃhaṇaiḥ //
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
Matsyapurāṇa
MPur, 43, 4.3 yaduprabhṛtibhiḥ putrairyadā loke pratiṣṭhitam //
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 27, 5.6 annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ /
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 15, 3.1 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti //
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
Bhāratamañjarī
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1275.1 balabhadraprabhṛtibhiḥ pūjito vṛṣṇipuṃgavaiḥ /
BhāMañj, 6, 202.1 kṛtavarmaprabhṛtibhiḥ sahitaṃ bhīṣmamojasā /
BhāMañj, 6, 298.1 droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam /
BhāMañj, 6, 414.1 atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
BhāMañj, 7, 126.1 tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām /
BhāMañj, 7, 132.1 te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ /
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
Kathāsaritsāgara
KSS, 1, 6, 67.1 śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 27.0 atriprabhṛtibhiḥ saptatvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 4.1 bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ /