Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 108, 13.2 pramathaśca pramāthī ca dīrghālātaśca vīryavān /
MBh, 13, 15, 13.1 pramathānāṃ gaṇaiścaiva samantāt parivāritam /
Amarakośa
AKośa, 1, 42.2 pramathāḥ syuḥ pāriṣadā brāhmītyādyās tu mātaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 52.1 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 541.2 vandyamāno mahāgauryā krīḍayā pramatho yathā //
BKŚS, 20, 104.2 samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate //
Kumārasaṃbhava
KumSaṃ, 7, 95.2 api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham //
Kūrmapurāṇa
KūPur, 1, 44, 7.2 ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ //
KūPur, 1, 44, 7.2 ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ //
KūPur, 2, 31, 18.2 ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ //
KūPur, 2, 31, 75.1 koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ /
KūPur, 2, 31, 88.1 nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ /
KūPur, 2, 31, 98.1 saṃstūyamānaḥ pramathairmahāyogair itastataḥ /
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 37, 115.1 namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
KūPur, 2, 41, 14.2 ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ //
Liṅgapurāṇa
LiPur, 1, 51, 13.2 pramathairvividhaiḥ sthūlairgirikūṭopamaiḥ śubhaiḥ //
LiPur, 1, 51, 18.1 pūjito vai mahādevaḥ pramathaiḥ pramatheśvaraḥ /
LiPur, 1, 51, 18.1 pūjito vai mahādevaḥ pramathaiḥ pramatheśvaraḥ /
LiPur, 1, 82, 82.2 śyenajicchivadūtaś ca pramathāḥ prītivardhanāḥ //
LiPur, 1, 103, 25.1 bhūtakoṭisahasreṇa pramathaḥ koṭibhistribhiḥ /
Matsyapurāṇa
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 136, 19.1 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ /
MPur, 136, 26.1 dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ /
MPur, 136, 33.1 pramathā api sotsāhā garuḍotpātapātinaḥ /
MPur, 136, 34.1 nandīśvareṇa pramathāstārakākhyena dānavāḥ /
MPur, 136, 37.2 nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ //
MPur, 136, 40.1 garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ /
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
MPur, 136, 43.1 pramathairapi nārācairasurāḥ suraśatravaḥ /
MPur, 136, 47.1 dānavāḥ pramathānetānprasarpata kim āsatha /
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 137, 1.2 pramathaiḥ samare bhinnāstraipurāste surārayaḥ /
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 5.1 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ /
MPur, 137, 5.2 toṣayitvā tathā yuddhe pramathānamaraiḥ saha //
MPur, 137, 6.2 praviṣṭā nagaraṃ trāsātpramathairbhṛśamarditāḥ //
MPur, 137, 19.2 pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam //
MPur, 138, 10.1 pramathāśca mahāśūrā dānavāśca mahābalāḥ /
MPur, 138, 20.1 mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate /
MPur, 138, 21.1 yathā bhramanti pramathāḥ sadaityāstathā bhramante timayaḥ sanakrāḥ /
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 138, 28.2 prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ //
MPur, 138, 47.1 pramathārasitaṃ śrutvā vāditrasvanameva ca /
MPur, 138, 51.2 hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti //
MPur, 138, 55.2 tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam //
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 140, 3.1 te nānāvidharūpāśca pramathātipramāthinaḥ /
MPur, 140, 13.2 timinakragaṇe caiva patanti pramathāḥ surāḥ //
MPur, 140, 38.2 dadāha pramathānīkaṃ vanamagnirivoddhataḥ //
MPur, 140, 39.2 iṣubhirgāḍhaviddhāśca patanti pramathārṇave //
MPur, 140, 42.1 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ /
MPur, 154, 334.1 śmaśānavāsino raudrapramathānugātsati /
Viṣṇupurāṇa
ViPur, 5, 33, 13.1 purīpraveśe pramathairyuddhamāsīnmahātmanaḥ /
ViPur, 5, 33, 24.2 tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ //
ViPur, 5, 33, 27.2 nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā //
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
Abhidhānacintāmaṇi
AbhCint, 2, 115.2 brāhmyādyā mātaraḥ sapta pramathāḥ pārṣadā gaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 4, 2, 15.3 patiḥ pramathanāthānāṃ tamomātrātmakātmanām //
BhāgPur, 4, 4, 34.1 tair alātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ /
Kathāsaritsāgara
KSS, 1, 1, 63.2 deva mayā tau śaptau pramathavarau kutra bhuvi jātau //
Skandapurāṇa
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 14, 9.1 namaḥ khaṭvāṅgahastāya pramathārtiharāya ca /
SkPur, 14, 28.2 lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ //
SkPur, 23, 52.2 pramathāya vareṇyāya īśānāyārpitāya ca //
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
Ānandakanda
ĀK, 1, 10, 129.1 sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.1 pramathān sasṛje tatra tāvad viṣṇur upāgataḥ /
GokPurS, 12, 2.1 gokarṇakṣetramāhātmyaṃ pramathās tatra śuśruvuḥ /
GokPurS, 12, 15.1 tac chrutvā vacanaṃ devyāḥ śaṅkaraḥ pramathaiḥ saha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 154, 5.1 pramathānāṃ ninādena kalkalena ca bandinām /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 164.1 nandyādipramathadhvaṃsī līlājitamaheśvaraḥ /