Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 7, 9.2 hitaṃ pratihate varcasyannapānaṃ pramāthi ca //
Mahābhārata
MBh, 1, 139, 12.5 duḥkhena samprayuktāṃśca sahajyeṣṭhān pramāthinaḥ /
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 216, 5.2 sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca /
MBh, 3, 18, 7.1 jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī /
MBh, 3, 50, 13.3 cittapramāthinī bālā devānām api sundarī //
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 202, 22.1 ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām /
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 53, 56.1 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam /
MBh, 4, 59, 2.2 śarān ādāya tīkṣṇāgrānmarmabhedapramāthinaḥ //
MBh, 5, 182, 12.2 prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī //
MBh, 6, BhaGī 2, 60.2 indriyāṇi pramāthīni haranti prasabhaṃ manaḥ //
MBh, 6, BhaGī 6, 34.1 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham /
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 24, 89.1 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 29, 15.1 pramāthinaṃ balavantaṃ prahāriṇaṃ prabhañjanaṃ mātariśvānam ugram /
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 9, 27, 49.2 vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā //
MBh, 9, 44, 30.2 dadāvanucarau śūrau parasainyapramāthinau //
MBh, 12, 102, 7.2 pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ //
MBh, 12, 171, 8.1 hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā /
MBh, 12, 188, 7.2 pañcavargapramāthīni neccheccaitāni vīryavān //
MBh, 12, 242, 3.1 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ /
MBh, 12, 309, 33.2 atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām //
Rāmāyaṇa
Rām, Bā, 9, 4.1 indriyārthair abhimatair naracittapramāthibhiḥ /
Rām, Ay, 10, 7.3 bhūtopahatacitteva mama cittapramāthinī //
Rām, Yu, 22, 22.1 atha suptasya rāmasya prahastena pramāthinā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 158.1 auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te /
AHS, Cikitsitasthāna, 15, 80.2 bahiḥ pravartate bhinno viṣeṇāśu pramāthinā //
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 87.1 tena cāśrutapūrveṇa vajrapātapramāthinā /
Kirātārjunīya
Kir, 2, 52.1 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ /
Kir, 3, 14.2 asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni //
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 17, 31.1 citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām /
Kir, 17, 34.2 viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ //
Kūrmapurāṇa
KūPur, 1, 11, 157.1 ratnamālā ratnagarbhā pṛthvī viśvapramāthinī /
KūPur, 1, 23, 45.2 upadevaśca puṇyātmā tayorviśvapramāthinau //
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
Liṅgapurāṇa
LiPur, 1, 98, 104.2 asaṃsṛṣṭo 'tithiḥ śakraḥ pramāthī pāpanāśanaḥ //
Matsyapurāṇa
MPur, 69, 26.3 viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet //
MPur, 140, 3.1 te nānāvidharūpāśca pramathātipramāthinaḥ /
Tantrākhyāyikā
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 19.1 jihvayātipramāthinyā jano rasavimohitaḥ /
Bhāratamañjarī
BhāMañj, 1, 932.2 unmūlita ivābhyetya manmathena pramāthinā //
BhāMañj, 5, 593.1 ambāmbikāmbālikā ca tā narendra pramāthinaḥ /
BhāMañj, 6, 98.1 tathābhyāsena balinā vātasyeva pramāthinaḥ /
BhāMañj, 6, 237.1 gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ /
BhāMañj, 7, 654.1 visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
Garuḍapurāṇa
GarPur, 1, 112, 6.2 apramādī pramāthī ca pratīhāraḥ sa ucyate //
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
Narmamālā
KṣNarm, 2, 1.1 sāpi bālakuraṅgākṣī yauvanena pramāthinā /
Rasaratnasamuccaya
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
Rasendracūḍāmaṇi
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 93.2 atipramāthi ca tadā tapo mahatsudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 14.1 nāvārūḍhe nadītīre mama cittapramāthini /