Occurrences

Ṛtusaṃhāra

Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.2 staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 2.2 kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
ṚtuS, Tṛtīyaḥ sargaḥ, 7.2 jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā //
ṚtuS, Caturthaḥ sargaḥ, 4.1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān /
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.1 vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.2 puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 10.2 aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //