Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 10, 63.1 utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit /
BKŚS, 11, 66.1 ajñātapramadāsaṅgam ākulībhūtamānasam /
BKŚS, 12, 60.2 rater anyāsu saṃkalpaḥ pramadāsu pravartate //
BKŚS, 13, 48.2 tvādṛśām anukampyo hi balināṃ pramadājanaḥ //
BKŚS, 18, 57.2 dīnamantharam aśrauṣaṃ pramadākranditadhvanim //
BKŚS, 18, 59.2 varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā //
BKŚS, 18, 91.1 ahaṃ tu sakṛd āsvādya pramadāmadirārasam /
BKŚS, 18, 597.2 pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot //
BKŚS, 18, 650.2 kātarā pramadābhāvāt prāṇān api parityajet //
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 20, 86.2 gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā //
BKŚS, 22, 31.2 rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati //
BKŚS, 22, 60.2 dūrāśāgrastacittena pramadāvacanaṃ kṛtam //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 26, 17.2 bhavataḥ katham ekasya pramadeti tad ucyate //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
BKŚS, 28, 16.1 mamāmantrayate yāvān puruṣaḥ pramadājanaḥ /