Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 3, 21.2 mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām //
BCar, 4, 49.2 pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva //
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 5, 62.1 iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ /
Carakasaṃhitā
Ca, Sū., 6, 16.2 śayane pramadāṃ pīnāṃ viśālopacitastanīm //
Ca, Cik., 3, 265.1 priyāḥ pradakṣiṇācārāḥ pramadāścandanokṣitāḥ /
Ca, Cik., 3, 270.2 āśleṣācchamayantyāśu pramadāḥ śiśirajvaram //
Ca, Cik., 2, 4, 37.1 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet /
Ca, Cik., 2, 4, 53.1 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ /
Lalitavistara
LalVis, 3, 38.1 śuddhodanasya pramadā pradhānā nārīsahasreṣu hi sāgraprāptā /
Mahābhārata
MBh, 1, 8, 10.1 pramadābhyo varā sā tu sarvarūpaguṇānvitā /
MBh, 1, 193, 16.1 athavā darśanīyābhiḥ pramadābhir vilobhyatām /
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 2, 5, 59.1 kaccinna pāne dyūte vā krīḍāsu pramadāsu ca /
MBh, 3, 50, 24.1 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane /
MBh, 3, 108, 11.2 svaphenapaṭasaṃvītā matteva pramadāvrajat /
MBh, 3, 219, 41.1 puruṣeṣu yathā rudras tathāryā pramadāsvapi /
MBh, 3, 287, 26.2 bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe //
MBh, 3, 292, 17.1 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati /
MBh, 3, 294, 2.1 hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān /
MBh, 3, 294, 3.2 hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam /
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 4, 3, 17.4 pramadāhārikā loke puruṣāṇāṃ pravāsinām /
MBh, 4, 63, 27.2 bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca //
MBh, 5, 33, 72.1 pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ /
MBh, 6, 73, 57.2 madamūrchānvitātmānaṃ pramadevādhvani sthitā //
MBh, 6, 92, 65.2 nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā //
MBh, 9, 10, 45.1 candanāgurupaṅkāktāṃ pramadām īpsitām iva /
MBh, 12, 284, 21.1 mano'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ /
MBh, 13, 20, 42.2 atha taṃ pramadāḥ prāhur bhagavān praviśatviti //
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 38, 30.2 yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada //
MBh, 13, 38, 30.2 yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada //
MBh, 13, 39, 3.2 pramadāḥ puruṣeṇeha tanme vyākhyātum arhasi //
MBh, 13, 40, 3.1 pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha /
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 43, 12.1 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija /
MBh, 13, 48, 37.2 ityarthaṃ na prasajjante pramadāsu vipaścitaḥ //
MBh, 16, 8, 57.1 miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ /
Manusmṛti
ManuS, 2, 213.2 ato 'rthān na pramādyanti pramadāsu vipaścitaḥ //
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
Rāmāyaṇa
Rām, Bā, 9, 11.1 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 7, 28.1 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā /
Rām, Ay, 17, 23.3 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati //
Rām, Ay, 31, 10.1 ardhasaptaśatās tās tu pramadās tāmralocanāḥ /
Rām, Ay, 39, 1.1 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām /
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 63, 13.2 prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ //
Rām, Ay, 72, 20.2 avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti //
Rām, Ay, 85, 48.2 pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan //
Rām, Ay, 85, 50.2 apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca //
Rām, Ay, 108, 7.2 pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate //
Rām, Ār, 2, 11.2 kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha //
Rām, Ār, 3, 7.1 utsṛjya pramadām enām anapekṣau yathāgatam /
Rām, Ār, 18, 14.1 tābhyām ubhābhyāṃ sambhūya pramadām adhikṛtya tām /
Rām, Ār, 18, 18.2 praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha //
Rām, Ār, 29, 7.2 svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva //
Rām, Ār, 36, 26.1 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
Rām, Ār, 71, 22.3 anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām //
Rām, Ki, 17, 36.2 pramadā śīlasampannā dhūrtena patitā yathā //
Rām, Ki, 28, 3.1 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā /
Rām, Ki, 32, 26.3 divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam //
Rām, Su, 3, 18.2 yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām //
Rām, Su, 5, 10.1 muditapramadāratnaṃ rākṣasendraniveśanam /
Rām, Su, 7, 56.2 aṃśukāni ca ramyāṇi pramadāstatra śiśyire //
Rām, Su, 7, 66.1 na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā /
Rām, Su, 9, 31.2 kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye //
Rām, Su, 9, 41.2 na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum //
Rām, Su, 12, 13.2 rarāja vasudhā tatra pramadeva vibhūṣitā //
Rām, Su, 12, 30.2 vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ //
Rām, Su, 16, 23.2 tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam //
Rām, Su, 24, 27.2 śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā //
Rām, Su, 25, 20.1 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī /
Rām, Su, 28, 44.1 iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ /
Rām, Su, 39, 14.1 tatastaddhanumān vīro babhañja pramadāvanam /
Rām, Su, 40, 16.2 nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam //
Rām, Su, 47, 10.1 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ /
Rām, Su, 57, 11.2 rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane //
Rām, Su, 63, 11.2 rākṣasībhir virūpābhī rakṣitā pramadāvane //
Rām, Utt, 79, 16.1 sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ /
Saundarānanda
SaundĀ, 5, 20.2 nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram //
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 6, 22.2 na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ //
SaundĀ, 8, 32.1 pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ /
SaundĀ, 8, 32.1 pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ /
SaundĀ, 8, 36.2 kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate //
SaundĀ, 8, 39.2 praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu //
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
SaundĀ, 8, 44.2 mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate //
Amarakośa
AKośa, 2, 267.2 pramadā māninī kāntā lalanā ca nitambinī //
Amaruśataka
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.1 pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ /
AHS, Sū., 25, 17.1 nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍaṅgulam /
AHS, Cikitsitasthāna, 11, 43.1 kāmaṃ sakāmaḥ seveta pramadā madadāyinīḥ /
AHS, Utt., 40, 26.2 kṣaudrasarpiryutaṃ līḍhvā pramadāśatam ṛcchati //
AHS, Utt., 40, 34.2 piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam //
AHS, Utt., 40, 36.1 dravyairevaṃvidhaistasmād darpitaḥ pramadāṃ vrajet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 7.1 te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām /
BKŚS, 10, 63.1 utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit /
BKŚS, 11, 66.1 ajñātapramadāsaṅgam ākulībhūtamānasam /
BKŚS, 12, 60.2 rater anyāsu saṃkalpaḥ pramadāsu pravartate //
BKŚS, 13, 48.2 tvādṛśām anukampyo hi balināṃ pramadājanaḥ //
BKŚS, 18, 57.2 dīnamantharam aśrauṣaṃ pramadākranditadhvanim //
BKŚS, 18, 59.2 varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā //
BKŚS, 18, 91.1 ahaṃ tu sakṛd āsvādya pramadāmadirārasam /
BKŚS, 18, 597.2 pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot //
BKŚS, 18, 650.2 kātarā pramadābhāvāt prāṇān api parityajet //
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 20, 86.2 gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā //
BKŚS, 22, 31.2 rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati //
BKŚS, 22, 60.2 dūrāśāgrastacittena pramadāvacanaṃ kṛtam //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 26, 17.2 bhavataḥ katham ekasya pramadeti tad ucyate //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
BKŚS, 28, 16.1 mamāmantrayate yāvān puruṣaḥ pramadājanaḥ /
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 93.0 prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ //
Harivaṃśa
HV, 28, 22.2 mahaty ṛkṣabile vāṇīṃ śuśrāva pramaderitām //
Harṣacarita
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kirātārjunīya
Kir, 1, 28.1 bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam /
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kir, 9, 59.2 jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ //
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kumārasaṃbhava
KumSaṃ, 4, 12.2 asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā //
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
Kāmasūtra
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
Kūrmapurāṇa
KūPur, 1, 28, 12.2 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge //
Liṅgapurāṇa
LiPur, 1, 40, 26.1 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge /
Matsyapurāṇa
MPur, 47, 258.2 pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye //
MPur, 131, 26.1 catasraḥ pramadāstatra trayo martyā bhayāvahāḥ /
MPur, 131, 29.2 saha strībhirhasantī ca cumbane pramadā yathā /
MPur, 131, 30.1 yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ /
MPur, 131, 30.2 īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā //
Suśrutasaṃhitā
Su, Nid., 1, 40.2 rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt //
Su, Cik., 24, 113.2 tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ //
Su, Cik., 24, 116.2 sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ //
Su, Cik., 24, 131.2 seveta pramadāṃ yuktyā vājīkaraṇabṛṃhitaḥ //
Su, Cik., 26, 18.1 tāṃ bhakṣayitvā puruṣo gacchettu pramadāśatam /
Su, Cik., 26, 20.2 sādhite bhakṣayedyastu sa gacchet pramadāśatam //
Su, Utt., 39, 276.2 bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 26.1 miṣataḥ pāṇḍuputrasya tatastāḥ pramadottamāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.2 staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 2.2 kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
ṚtuS, Tṛtīyaḥ sargaḥ, 7.2 jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā //
ṚtuS, Caturthaḥ sargaḥ, 4.1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān /
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.1 vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.2 puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 10.2 aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 37.2 saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ //
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 3, 20, 33.1 vitarkayanto bahudhā tāṃ saṃdhyāṃ pramadākṛtim /
BhāgPur, 4, 25, 20.1 yadṛcchayāgatāṃ tatra dadarśa pramadottamām /
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 110.2 bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ //
GarPur, 1, 109, 44.1 mano'nukūlāḥ pramadā rūpavatyaḥ svalaṃkṛtāḥ /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
GarPur, 1, 155, 4.2 ādye made dvitīye 'pi pramadāyatane sthitaḥ //
Hitopadeśa
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 58.3 prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
Hitop, 2, 151.3 pramadājanaviśvāso mṛtyor dvārāṇi catvāri //
Hitop, 2, 157.2 pramadālocananyastaṃ malīmasam ivāñjanam //
Hitop, 3, 19.5 rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 162.1 tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
KSS, 3, 6, 55.1 astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 9.0 medojānāha tapasvinām bhojadarśanāt pramadā ekasminnaṅge atrocyata tatsthānadevāḥ asyādau nirdiśannāha medojānāha ṛṣīṇāmākrośajāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
Rasamañjarī
RMañj, 6, 285.2 madahāniṃ karotyeṣa pramadānāṃ suniścitam //
Rasaprakāśasudhākara
RPSudh, 12, 7.2 retaḥkṣayī tathā klībo gacchecca pramadāśatam //
Rasaratnākara
RRĀ, Ras.kh., 7, 1.2 teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge //
Rasendracintāmaṇi
RCint, 8, 23.2 madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe //
RCint, 8, 25.2 mānahāniṃ karotyeṣa pramadānāṃ suniścitam //
Ratnadīpikā
Ratnadīpikā, 1, 50.2 napuṃsakāḥ svalpavīryāḥ pramadā kāmukāḥ sattvavarjitāḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 4.2 janī sunetrā pramadā ca sundarī syād añcitabhrūr lalitā vilāsinī //
Ānandakanda
ĀK, 1, 19, 136.1 svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ /
ĀK, 1, 19, 144.1 karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ /
Āryāsaptaśatī
Āsapt, 2, 410.2 vṛddhasya pramadāpi śrīr api bhṛtyasya bhogāya //
Āsapt, 2, 513.1 vṛtivivaranirgatasya pramadābimbādharasya madhu pibate /
Śukasaptati
Śusa, 5, 10.2 prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti //
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Caurapañcaśikā
CauP, 1, 47.2 agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.2 nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī //
SkPur (Rkh), Revākhaṇḍa, 8, 30.2 arcayantīrvarārohā daśa tāḥ pramadottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 7.1 sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam /
SkPur (Rkh), Revākhaṇḍa, 131, 18.2 kadrūrvinatayā sārddhaṃ yadvṛttaṃ pramadālaye //
SkPur (Rkh), Revākhaṇḍa, 155, 12.2 nidrā sukhānāṃ pramadā ratīnāṃ sarveṣu gātreṣu śiraḥ pradhānam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 11.1 karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ /