Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Śikṣāsamuccaya
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnākara
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 11.0 athāpi lopasaṃśaye lopād alopo nyāyataraḥ iti nidānakāro'pyāha //
Chāndogyopaniṣad
ChU, 1, 13, 1.3 candramā athakāraḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
Taittirīyasaṃhitā
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
Vasiṣṭhadharmasūtra
VasDhS, 28, 2.2 balāt kāropabhuktā vā corahastagatāpi vā //
Ṛgveda
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 131, 5.2 cakartha kāram ebhyaḥ pṛtanāsu pravantave /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 8, 21, 12.1 jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ /
Arthaśāstra
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 6, 3, 70.0 kāre satyāgadasya //
Carakasaṃhitā
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Lalitavistara
LalVis, 3, 28.33 paruṣakāramati ca tatkulaṃ bhavati /
Mahābhārata
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 5, 8, 10.3 ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ //
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 13, 19, 6.1 anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati /
Rāmāyaṇa
Rām, Utt, 87, 10.2 vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt //
Saṅghabhedavastu
SBhedaV, 1, 108.1 yataḥ vayam akṛṣṭoptaṃ taṇḍulaphālaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 38.2 kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ //
BKŚS, 16, 57.1 atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām /
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 16, 68.2 pāyasenenduvarṇena sūpakāreṇa pūritā //
BKŚS, 21, 52.1 na cāpuruṣakārasya daivaṃ phalati kasyacit /
Daśakumāracarita
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
Kāmasūtra
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 3, 4, 40.4 vadanagrahaṇe balāt kāraḥ /
KāSū, 6, 2, 5.15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
Kātyāyanasmṛti
KātySmṛ, 1, 294.1 paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
Kāvyālaṃkāra
KāvyAl, 4, 22.1 sūtrakṛtpādakāreṣṭaprayogād yo 'nyathā bhavet /
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 96, 113.1 jagatsaṃhārakāreṇa pravṛtto narakesarī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 11.0 kāraśabdo ḍuṃḍuṃkārasyopahārāṅgāvadhāraṇārthaḥ //
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 5, 24, 2.0 kāraśabdo 'vadhāraṇe draṣṭavyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 142.1 api ca vyavahārajñāḥ sati puṣkalakāreṇa /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Śikṣāsamuccaya
ŚiSam, 1, 50.5 dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 31.0 ata eva saṃgrahakāro 'dhikamadhīte madanajīmūtekṣvākukośātakīdvayaphalapuṣpapattrāṇi //
Bhāratamañjarī
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
BhāMañj, 10, 59.1 avāpa kārapavanaṃ tīrthānyālokayañśanaiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 83.2 ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam //
GarPur, 1, 32, 16.1 cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 9.0 evaṃ yatra yatra sapiṇḍaśabdastatra sākṣāt paramparayā ekaśarīrāvayavānvayena jñeya iti mitākṣarākāraḥ //
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
Kathāsaritsāgara
KSS, 1, 8, 24.1 ākṣiptāstannimittaṃ ca sūpakārā babhāṣire /
KSS, 2, 4, 175.2 khalikārapratīkārapatākāmiva kuṭṭanīm //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 14, 10.2, 12.0 nibandhakārāḥ labdhatvāt //
NiSaṃ zu Su, Sū., 14, 21.2, 21.0 nibandhakārāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 197.2 svavidyāsūtrakārāṃśca svāṃ vidyāṃ ca viśeṣataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.1 ūrdhvavṛtasya lakṣaṇamāha saṃgrahakāraḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 2.0 evakāro 'vadhāraṇārthaḥ //
SarvSund zu AHS, Sū., 9, 17.1, 2.0 evakāro 'vadhāraṇārthaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 10.0 evakāro'vadhāraṇe //
SarvSund zu AHS, Sū., 16, 19.2, 11.0 granthakāro hi śamane svalpabhojanam evānujajñe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 5.0 evakāro'pyarthe bhinnakramas tadabhāve'pi na nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.1 sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 5.0 prasiddhaprabhāvasvanāmodīraṇāt sambhāvanāpratyayenārthinaḥ pravartayan gūhanīyatayā mahāphalatām asya śāstrasya nirūpayati śāstrakāraḥ //
Tantrāloka
TĀ, 8, 370.2 oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau //
Āryāsaptaśatī
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 8.1 vyasanānīti satataṃ śāstrakārairvininditāḥ /
Śyainikaśāstra, 3, 29.2 śāstrakāraiḥ kilaitāvān sūkṣmabhedastu darśitaḥ //
Haribhaktivilāsa
HBhVil, 2, 70.2 ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ //
Kokilasaṃdeśa
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 5.1 rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 46.2 oṃ kāraśatasāhasraiḥ parvataścābhirakṣitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /