Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Muṇḍakopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 15.1 pitur guror narendrasya bhāryāṃ gatvā pramādataḥ /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 4, 3, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 4, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.7 antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya /
HirGS, 2, 11, 4.10 dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya /
Kauśikasūtra
KauśS, 9, 5, 4.1 abhyuddhṛto huto 'gniḥ pramādād upaśāmyati /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
Vasiṣṭhadharmasūtra
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
VasDhS, 27, 4.2 ajñānācca pramādācca dahyate karma netarat //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //
ĀpDhS, 2, 28, 8.0 punaḥ pramāde sakṛd avarudhya //
Ṛgveda
ṚV, 8, 2, 18.2 yanti pramādam atandrāḥ //
Arthaśāstra
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
Avadānaśataka
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
Buddhacarita
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
Carakasaṃhitā
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Lalitavistara
LalVis, 4, 6.3 āmantrayate devān pramādamakhilaṃ visarjayata //
LalVis, 7, 83.20 na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādamāpadyante sma yadidaṃ bodhisattvasya tejo'nubhāvena //
Mahābhārata
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 114, 66.2 apatyārthaṃ samutkramya pramādād iva bhāṣase /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 2, 5, 96.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
MBh, 2, 15, 12.1 saṃyukto hi balaiḥ kaścit pramādānnopayujyate /
MBh, 2, 20, 5.2 anāgasaṃ prajānānāḥ pramādād iva jalpatha //
MBh, 3, 16, 12.2 pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ //
MBh, 3, 140, 15.2 apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam /
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 198, 50.2 dharmo brahman nudate pūruṣāṇāṃ yat kurvate pāpam iha pramādāt //
MBh, 3, 203, 40.2 vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 3, 223, 10.1 madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam /
MBh, 3, 277, 13.2 na pramādaśca dharmeṣu kartavyas te kathaṃcana //
MBh, 4, 4, 17.2 pramādam avahelāṃ ca kopaṃ ca parivarjayet //
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 42, 5.1 pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti /
MBh, 5, 42, 7.1 āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ /
MBh, 6, BhaGī 11, 41.2 ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi //
MBh, 6, BhaGī 14, 8.2 pramādālasyanidrābhistannibadhnāti bhārata //
MBh, 6, BhaGī 14, 9.2 jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta //
MBh, 6, BhaGī 14, 13.1 aprakāśo 'pravṛttiśca pramādo moha eva ca /
MBh, 6, BhaGī 14, 17.2 pramādamohau tamaso bhavato 'jñānameva ca //
MBh, 6, BhaGī 18, 39.2 nidrālasyapramādotthaṃ tattāmasamudāhṛtam //
MBh, 8, 25, 10.2 apramādaprayogāc ca jñānavidyācikitsitaiḥ //
MBh, 10, 10, 16.2 ye vyamucyanta karṇasya pramādāt ta ime hatāḥ //
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 12, 12, 27.1 rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām /
MBh, 12, 17, 1.2 asaṃtoṣaḥ pramādaśca mado rāgo 'praśāntatā /
MBh, 12, 59, 56.2 śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 83, 27.2 na tu pramādaḥ kartavyaḥ kathaṃcid bhūtim icchatā //
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 50.1 uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 104, 23.1 mārdavaṃ daṇḍa ālasyaṃ pramādaśca surottama /
MBh, 12, 108, 31.1 bhedāccaiva pramādācca nāmyante ripubhir gaṇāḥ /
MBh, 12, 121, 27.2 madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau //
MBh, 12, 136, 196.2 abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ //
MBh, 12, 182, 10.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 12, 187, 35.1 abhimānastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 205, 23.1 kāmakrodhau pramādaśca lobhamohau bhayaṃ klamaḥ /
MBh, 12, 212, 28.1 avivekastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 239, 25.1 tathā mohaḥ pramādaśca tandrī nidrāprabodhitā /
MBh, 12, 246, 2.1 tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam /
MBh, 12, 258, 47.2 aparādhyati dharmasya pramādastvaparādhyati //
MBh, 12, 301, 27.1 divāsvapne vivāde ca pramādeṣu ca vai ratiḥ /
MBh, 12, 309, 39.1 kṛtākṛte śubhāśubhe pramādakarmaviplute /
MBh, 12, 309, 63.1 purā karoti so 'ntakaḥ pramādagomukhaṃ damam /
MBh, 12, 316, 11.2 vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ //
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 14, 19, 42.3 ātmānaṃ tatra mārgeta pramādaṃ parivarjayet //
MBh, 14, 37, 7.2 vyūho 'nayaḥ pramādaśca paritāpaḥ parigrahaḥ //
MBh, 15, 22, 10.1 sahadeve mahārāja mā pramādaṃ kṛthāḥ kvacit /
Manusmṛti
ManuS, 12, 33.2 yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam //
Rāmāyaṇa
Rām, Ay, 35, 5.2 rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati //
Rām, Ay, 94, 56.1 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām /
Rām, Ay, 108, 6.1 pramādāc caritaṃ kaccit kiṃcin nāvarajasya me /
Rām, Ki, 18, 42.1 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam /
Rām, Ki, 30, 28.1 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān /
Rām, Ki, 60, 14.2 pramādāt tatra nirdagdhaḥ patan vāyupathād aham //
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Saundarānanda
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 5, 34.1 atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam /
SaundĀ, 10, 55.1 anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā /
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 18, 21.1 tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya /
Yogasūtra
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
Amarakośa
AKośa, 1, 235.1 kusṛtirnikṛtiḥ śāṭhyaṃ pramādo 'navadhānatā /
Amaruśataka
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 46.2 pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ //
AHS, Nidānasthāna, 6, 4.1 ādye made dvitīye tu pramādāyatane sthitaḥ /
AHS, Utt., 15, 5.1 hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ /
AHS, Utt., 28, 11.2 vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā //
Bodhicaryāvatāra
BoCA, 6, 35.1 pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
BoCA, 8, 171.1 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 37.1 uddhārye dhavale keśe pramādāt kṛṣṇa uddhṛte /
BKŚS, 18, 188.2 dhik pramādahatān asmān bhavatā chalitā vayam //
Daśakumāracarita
DKCar, 2, 2, 98.1 ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave //
DKCar, 2, 3, 158.1 kaiva kathā pramādasya //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
Divyāvadāna
Divyāv, 3, 38.0 sa kathayati pramādasthānaṃ kauśika //
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Harṣacarita
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Kirātārjunīya
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 3, 50.1 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram /
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 13, 29.2 vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam //
Kāmasūtra
KāSū, 1, 2, 33.1 tathā pramādaṃ lāghavam apratyayam agrāhyatāṃ ca /
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 6, 3, 2.5 dāhāt kuḍyacchedāt pramādād bhavane cārthanāśaḥ /
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
Kūrmapurāṇa
KūPur, 2, 23, 74.1 atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
KūPur, 2, 32, 46.1 saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ /
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 40.2 pramādād bhojanaṃ kṛtvā trirātreṇa viśudhyati //
KūPur, 2, 33, 48.1 daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
KūPur, 2, 33, 54.1 upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
KūPur, 2, 33, 63.2 pramādād vai japet snātvā gāyatryaṣṭasahasrakam //
KūPur, 2, 33, 67.2 pramādāt tata ācamya japaṃ kuryāt samāhitaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 1.3 pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ //
LiPur, 1, 9, 4.2 pramādastu samādhestu sādhanānām abhāvanam //
LiPur, 1, 70, 296.2 buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata //
LiPur, 1, 89, 41.2 kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet //
Matsyapurāṇa
MPur, 154, 215.1 pramādādatha vibhraśyedīśaṃ prati vicintyatām /
Nāradasmṛti
NāSmṛ, 1, 1, 24.2 bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam //
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 2, 1, 110.1 pramādād dhaninas tadvad ādhau vikṛtim āgate /
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 10.0 atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.3 apramādāt parā siddhiḥ pramādān narakaṃ dhruvam //
Suśrutasaṃhitā
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Ka., 1, 17.1 tasmānmahānase vaidyaḥ pramādarahito bhavet /
Su, Ka., 1, 38.1 sa cet pramādānmohādvā tadannam upasevate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Tantrākhyāyikā
TAkhy, 1, 413.1 tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.6 pramādaḥ samādhisādhanānām abhāvanam /
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
Yājñavalkyasmṛti
YāSmṛ, 2, 164.2 pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ //
YāSmṛ, 2, 260.1 pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam /
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 3, 45.2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 1.2 prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 25.1 yadi kuryāt pramādena yogī karma vigarhitam /
Bhāratamañjarī
BhāMañj, 6, 158.2 tamo hyāvaraṇaṃ mohapramādādyasya saṃbhavaḥ //
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 31.1 sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam /
GarPur, 1, 110, 12.2 athavā pṛthivīpālo mūrdhni pāde pramādataḥ //
GarPur, 1, 115, 44.1 lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ /
GarPur, 1, 115, 44.2 tasmāllobho na kartavyaḥ pramādo no na viśvaset //
GarPur, 1, 124, 7.2 śaraḥ pramādenaikastu pracyutaḥ karapallavāt //
GarPur, 1, 128, 19.1 krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
Kathāsaritsāgara
KSS, 3, 1, 61.2 pramādaśaṅkihṛdayo rumaṇvān punar abravīt //
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 43.0 praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit //
Rasamañjarī
RMañj, 4, 23.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
Rasaratnākara
RRĀ, V.kh., 4, 8.1 niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /
Rasendracintāmaṇi
RCint, 7, 37.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
Rasārṇava
RArṇ, 2, 123.1 pramādādutthito vighno rasabandhe kṛte sati /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Ānandakanda
ĀK, 1, 6, 106.2 seveta cetpramādena vikṛtirjāyate kṣaṇāt //
ĀK, 1, 9, 22.1 ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi /
ĀK, 1, 11, 5.2 pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām //
ĀK, 1, 14, 33.1 pramādādatimātraṃ cet tadā vegā bhavanti ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 34.2 utplavan phalalobhena pramādād apatad drumāt //
Haribhaktivilāsa
HBhVil, 2, 178.1 āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ /
HBhVil, 3, 64.2 pramādāt kurvatāṃ karma pracyavetādhvareṣu yat /
HBhVil, 3, 92.2 spardhātiraskārakalipramādabhayāni mā mābhibhavantu bhūman //
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 24.2 abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabalaṃ rasendraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 30.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 10, 50.2, 20.0 sāṃnidhye tu pramādena maithunam //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 76.1 atyantapramādavihāriṇo yūyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 39.2 ajñānācca pramādācca kṛtaṃ pāpaṃ vinaśyati //
SkPur (Rkh), Revākhaṇḍa, 31, 9.1 pramādāt tasya lobhena patanti narake dhruvam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.1 nāmnā daśāparādhāṃś ca pramādād ācared yadi /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /